Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
३४४
,
वीरस्तुतिः। , " :
निर्वाहार्थ बहुक्रिया । परम्परया विज्ञानं, वोधयन्ति सदार्थिनः ॥ १९ ॥ तथा परम्पराचक्रानुसारेणेव शिष्यका । कुर्वन्ति ता. क्रियाः शश्वन्नर्तनैर्ननिर्मुदा ॥२०॥ : अस्या दशायां केचित्तु, कदाचित्सुखवाञ्छया । प्राणिनश्चेदृशा सन्ति, येषां चित्तं न सुस्थिरम् ॥२१ ॥ सन्तोष सुखसिद्ध्यर्थमसन्तोषाद्दशेदृशी। भद्रप रिणामवन्तो, जीवा सुखविवृद्धये ॥ २२ ॥ रक्तं खेदं च कुर्वन्ति, सदैकीमावमास्थिता । रज प्रक्षेपणेऽप्येवं, न पृथग्भावमश्नुते ॥ २३ ॥ सुखं तत्साधनं तद्वत्समं ये चामुवन्ति ते । नान्यथाऽभ्यन्तरोपार्यदृश्यतामिह चार्थिमि ॥ २४ ॥ एवं प्रवर्तितं चक्रं, तदने सफलीभवेत् । सत्यात्मकस्य सर्वस्य, सुखस्य साधनं । वहु ॥ २५ ॥ समये प्राप्नुवन्त्येवं, न वाचेति सनातनम् । इत्थं दयामयीं तेषां, स्थितिं प्रतिमुशक्यते ॥ २६ ॥ स्पष्टं ज्ञातुं स्थायिनं च, सुखं वास्तविकं पुनः । सत्यसाधनसञ्चार, कर्तुमत्रात्यवश्यकम् ॥ २७ ॥ सत्यसाधनयोगो हि, सर्वोपरि विराजते । तथाऽद्वितीयं संमान्यं, चमत्कारकरं पुन. ॥ २८ ॥ अस्ति साधनकं । पुण्यं, प्राप्यते तद्गुरोर्मुखात् । उपयोगे प्रकुर्वन्तः, खल्पकालेन तत्सुखम् ॥ २९ ॥ अवश्यमेव लब्धव्यमखण्डमव्यय ध्रुवम् । योगश्चैतादृशं वस्तु, न स्वयं ज्ञायते क्वचित् ॥ ३० ॥ योगयुक्तादात्मविदः, कस्मादपि महात्मनः । ज्ञातव्यो विषया- । सक्तानाप्यते स हि योगिन. ॥ ३१ ॥ यथोदरभरो योगी, संसारासतचेतनः । वाह्यत साधुवद्वृत्तिस्तस्मै योगोऽस्ति दुर्लभ ॥ ३२ ॥ एवं भूताद्योगिनश्च, नाप्यते योगसाधनम् । तस्माच्छास्त्रपरोद्योगः, शिक्षणीयो महात्मन ॥ ३३ ॥ योगिनोऽद्य न लभ्यन्ते, भारते योगधारका. । परं प्रयासकरणाच्छोधव्या योगिनोऽधुना ॥ ३४ ॥ मुयोगाभ्यासतो नित्यं, समाधानेन चेतसा । अथवा दूरत स्थेयं, कंचिद्योगविदं जनम् ॥ ३५॥ समाश्रयन्तु येन स्यात्साध्यसाधनमुत्तमम् । परन्त्वियं कर्तव्यं, स्मरणं साधनं विना ॥ ३६॥ नाप्यते सत्सुख कैश्चिदिति.. जानन्तु साधका । परन्तु स्वसमीपेऽस्ति, तत्सुखं खात्मनि स्थितम् ॥ ३७ ॥ अन्तर्दृष्टितोऽभ्यासाज्ज्ञापयन्ति सुखं परम् । येषां सनातनस्यैवं, सुखामीप्टोपलव्धये ॥ ३८ ॥ योगसाधनवान्छा चेद्योजनीयं मनो मुहुः। योगस्य योगिनां चात्र, महत्वं परमोच्चकैः ॥ ३९ ॥ गीताया तच कृष्णेन, सर्वमुक्तं महात्मना । तपखिभ्योऽधिको योगी, इति इलोकेन वर्णितम् ॥ ४० ॥ अनेकघोपवासादितपो दीर्घातिदीर्घकम् । कृत्वाऽपि च न लभ्येत, योगी कश्चिन्महोदयः ॥४१॥ अतो योगी महानस्ति, सर्वतो भारवें कलौ । नयनिक्षेपदेवादेरायुष्यभनक तथा ॥४२॥

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445