________________
वीरस्तुतिः। ,
गायन्ति ? च तद्गुणान् । बुद्धकल्पाजनाश्चापि, वहवः खमुखेन वै ॥ ४८९ ॥ ज्ञातपुत्रमहावीरस्तदनन्तचरित्रकम् । मुक्तकण्ठेन, तस्यापि, सर्वज्ञत्वं प्रशंसिरे ॥ ४९० ।। आध्यात्मिकस्य तत्त्वस्य, पदार्थे तत्त्वचिन्तका.। ये ये प्रसिद्धा लोकेऽस्मिन्महानुभावभाविताः ॥ ४९१ ॥ यान् ' यान्साहित्यविषये, ग्रन्थान्प्रति सुधीमतः । भगवन्महावीरस्यादर्शजीवनरूपकम् ॥ ४९२ ॥ चरितोपदेशकाना यः, प्रभावः पतितो भुवि। सूचीपत्रविनिर्मातुं, सर्वथा तदसम्भवः ॥ ४९३ ॥ एतावढेव सकपात्कथितं च महोदयैः । एतादृशो जनः श्रेष्ठस्तथा साहित्यतत्वविद् ॥४९४॥ संसारे विरलश्चास्ति, ज्ञात्वाऽज्ञात्वा विशेषतः। भगवन्महावीरस्य, जिनस्य प्रतिवासरम् ॥ ४९५ ॥ अनेकान्तवादतत्त्वस्य, सेतिहासोपदेशकैः । लाभो नोत्या. पितो, लोकैयितां परमार्थतः ॥ ४९६ ॥ यत्र श्रीवर्धमानस्य, जिनस्य न हि दृश्यते । चिन्हें किञ्चिन्मत्वल्पं, सर्वत्रैवं विचारय ॥ ४९७ ॥ साधारणात्मव्यक्तीनां, महत्व न वचस्खपि । परं भारतवर्षस्य, यावन्तश्चेतिहासके ॥ ४९८ ॥ महान्तो मनुजा जातास्तेऽवश्यं वीरवामिनम् । येन केन प्रकारेण, स्मृतवन्तो मुहुर्मुहुः ॥ ४९९ ॥ इति वार्तातिरिक्तं च, सिद्धं जातमिति स्फुटम् । विद्वांसः पूर्वकालीना, वर्धमानजिनस्य च ॥५००॥ चरिते स्याद्वादकस्य, सिद्धान्तस्य प्रकाशनम् । पतितं परमाधिक्यं, नानाख्यानान्वितं पुन. ॥ ५०१ ॥ पठनाद्यस्य ज्ञातारो, ज्ञास्यन्तीति विशेषत । पाश्चात्यैर्निखिलेलेकर्नामेशुस्नस्तस्य गृह्यते ॥ ५०२ ॥ तचापि महावीरस्य, चरित्रे जीवनस्य हि । तथा सदुपदेशस्य, शिशुरेको लघुध्रुवम् ॥ ५०३ ॥ तदा किमियमाशा वै, न कर्तुं शक्यते मया। पाश्चात्यभाविनि भवे, वीरस्य विश्वव्यापिन ॥ ५०४ ॥ प्रभावोऽद्यतनात्तुल्या, ज्ञानरूपाश्च या मुदा। प्रत्युतानन्तप्रख्यातप्रकारत्वेन सस्फुटम् ॥ ५०५ ॥ सुपाश्चात्यैर्जनैर्विश्वे, वर्णितं मुक्तकण्ठत । भगवन्तं खेप्टतमं, मन्यन्ते स्मानुभावत. ॥५०६॥ सुतात्पर्य्यमिदं तस्य, समग्रयशसः परम् । लक्षणं च महावीरे,' परिपूर्णसमन्वयः ॥ ५०७ ॥ श्रियः समग्रायाः-श्रीमॉश्च भगवान्वीरो, जन्मजन्मान्तरा; नुग.। खीयः गणघरश्चन्द्रभूतिस्तस्मै द्विजाय च ॥ ५०८॥ त्रिपद्यात्मकविज्ञानं, दत्वेत्थं द्वादशाङ्गकम् । चतुर्दशपूर्वज्ञानं, तस्मै श्रीगौत्तमाय च ॥५०९।। पूर्वधरश्रुतेऽपारपारीणं सुविधाय तम् । गणधरं मुनिपुङ्गवं, कृतवान्सदयालयः ॥ ५१० ॥ यस्यानन्तज्ञानलक्ष्म्या, नेतुं लामं च रोहकः । गाङ्गेयादिस्तदाख्यानं, भगवत्यां पञ्चमागके ॥ ५११ ॥ कृतवाँस्वद्विशेपेण, ज्ञातव्यं सूत्रपाठक । किं