________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३४१
तन्मुक्तावसङ्ख्यानां, प्राणिनां प्रेषके पतौ ॥ ५१२ ॥ मुक्ती श्रियः समग्राया, लक्षगेति समन्वये । निरूपणे तथाऽवश्यं, यनः कार्यो विशेषतः ॥ ५१३ ॥ यश्च 'सद्धपतेश्चापि, वसुसम्पत्तितो *रहः । सम्पत्तिमन्तं कृतवानिति जानीत ज्ञानतः ॥ ५१४ ॥ वैराग्यस्य समग्रस्य-चतुष्टयाऽनन्तसम्पत्प्रातिहााद्यनेकधा। धर्मसम्पत्सईसम्पत्कीर्तिसम्पत्तथाऽपरा ॥ ५१५ ॥ अष्टैव प्रातिहार्याख्यासुरवैभवसम्पदः । एतावत्यो यत्र सन्ति, भगवत्यखिलेश्वरे ॥ ५१६ ॥ तद्गार्हस्थ्योऽपि वैराग्यसम्पत्तिरुपहिता । तथाऽनासंक्तिसम्पत्तिर्वरीवर्ति स्म तत्र चै ॥ ५१७ ॥ [तदद्भुतं चमत्कारं, को वा वर्णयितुं क्षम.॥] पुष्कळं भोगमासाद्य, तनोत्पय स्वयं प्रभु । पङ्कजं पङ्कजमिव, पृथगेव विभाव्यते ॥५१८॥ सेयं तत्त्यागवैराग्यसम्पत्ति, सिद्धिदायिनी । विद्योतते भगवति, वैराग्यस्येति लक्षणम् ॥ ५१९ ॥ मोक्षस्याथ समग्रस्यापुनरावृत्तिरूपकः । समन्वयो यथार्ह वे, जायते तनिशम्यताम् ॥५२०॥ आचाराझं तथा व्याख्यासुप्रज्ञयादिरूपका । आधारभूतेतिहासाच, सिद्धं तनिर्विवादतः ॥५२१॥ महावीरभगवान् दीक्षादशातः पूर्वतोऽपि वा । पुद्गलस्यप्रवन्धेषु, पदार्थे वन्धने पुन ॥५२२॥ भावसयतयुक्तोऽभून्नापेक्षा विद्यते विभोः। सर्वथा ते च मुक्त्यर्थ, सचेष्टा सन्ति भावत ॥ ५२३ ॥ सम्बन्धे चात्र चैतावत्कथनं जातमलं तथा । अनन्तचतुष्टयमाप्य, जातः सिद्ध सकायिकः ॥ ५२४ ॥ जीवन्मुक्तोऽभवत्तत्र, विज्ञेयं तच्चरित्रकम् । प्राणिनस्तस्य शरणं, समायाताश्च येडपनिशम् ॥ ५२५ ॥ स्वयं तेभ्यः सुमोक्षस्य, सम्प्रदायरहस्यकम् । खसमास्ते कृतास्तेन, तत्सहाशु निसेवनम् ॥ ५२६ ॥ मुक्तिमूलं परं स्थानं, तदस्तीति विभावय । तन्त्र मोक्षसमग्रस्य, समन्वयप्रसक्तितः ॥ कथं प्रश्नावकाशः स्यादित्यं च बुध्यतां धिया ॥ ५२७ ॥ अतो भगवते मोक्षसमग्रस्य समन्वय । षष्टमलक्षणस्याऽयं, समन्वय इति स्फुटम् ॥ ५२८ ॥ अथोपसंहारः-एवमुक्तषडाख्यानाऽऽलक्षणाना समन्वयात् । सिद्धो जातस्तु जगति, "वीरस्तु भगवान् खयम्" ॥५२९॥ अस्ति सर्वज्ञ इत्थं य., समदर्शी च वीर्यवान् । हितैषी सर्वजीवाना, तथाप्तोऽनन्तशक्तिमान् ॥ ५३० ॥ शास्ता सार्च स एव स्याजगद्गुरुरिहार्तिह. । अतस्तलक्षणं प्रोकं, निम्नगं तमिवोधतः ॥ ५३१॥ "गुकारस्त्वन्धकारस्तु, रुकारस्तनिरोधकः । अन्धकारविनाशेन, गुरुरित्यभिधीयते" ॥ अज्ञानं च गुशब्दस्य,
-
* भाचार्याणामष्ट सम्पदिति भावः॥