Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 365
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३३९ श्रावका ये च, जैनधर्मानुगास्तदा ॥ ४६६ ॥ *वस्त्रात्मकविधौ स्थूलसूत्रंज वसनं मुदा । तत्तत्त्सामयिका लोका, धारयन्ति स्म तन्मुहु ॥४६७॥ तत्क्षौमयुगलं प्राहुस्तत्कालीना नरा भुवि । निर्माय वसनागारं, स्थूलसूत्रस्य तै पुनः ॥४६८॥ ततोऽन्यद्वर्जयित्वा च, धार्यतेस्म तदेव हि । प्रति ससारिण सर्वानरान्खस्य स्वकीयकम्, ॥ ४६९ ॥ द्विसप्ततिमिताब्दान्त, चायुरुकं समासतः। सज्ञानानन्ततेजोभिश्चतुर्थसमयस्य हि ॥ ४७० ॥ सृष्टिमुद्भासयामास, भन्याना कोटिशो विभुः। शंकाऽऽकाला विरहिता, विचिकित्सा विवर्जिता ॥ ४७१ ॥ अमूढदृष्ट्युपगृहश्च, स्थितिभावस्थेतर । खवात्सल्यमहिम्नैतान् , कृतवान्स प्रभावितान् ॥ ४७२ ॥ स्त्रियः शुद्रास्तथा नीचास्तथोच्चाश्चेत्यमेदताम् । धर्मसाधन समानाधिकारत्वं स्थिरीकृतम् ॥४७३॥ तन्महत्वं कियच्चेति, विचारय मुहुर्धिया। भगवन्महावीरेण, यत्किंचिद्दर्शितं. खलु ॥ ४७४ ॥ आदर्शरूपं तस्याद्यतुलना कर्तुमक्षम । इतिहासपुराणादिजाते भुवि गवेषणे ॥ ४७५ ॥ नान्यत्र कुत्रचिल्लाभो, दृश्यते तस्य नैव हि । प्रत्येकस्य समुल्लेखो, लक्षश कोटिशस्तथा ॥ ४७६ ॥ व्याख्यानस्य निबन्धस्य, जायते रचना वहु । कोऽनन्तसुगुणान्वक्तुं, प्रभो शको भवेन्नर ॥ ४७७ ॥ अतोऽस्य लेखने शश्वद्विषयो न प्रपूर्यते । एतदर्थं केवलं च, समुल्लेखनक कृतम् ॥ ४७८॥ कृत्वा चाशामहं कुर्बे, दृष्टान्तैरेभिरन्वहम् । पाठका स्फुटरूपेण, ज्ञायेरन्सर्वथा यथा ॥ ४७९ ॥ भगवॉश्च महावीरो, वर्धमानस्तथापर । शासनाधिपतिस्तद्वद्धर्म मूर्तिर्जिनेश्वर ॥ ४८० ॥ तीर्थकरो वीतराग , साक्षाद्धर्मप्रवर्तक । जगदुद्धारकश्वासीत्सन्मतिश्च स एव हि ॥ ४८१ ॥ सन्ति संसारगा. सर्वे, समवसरणे स्थिता । यदा मुन्योईयोस्तेजोलेश्यया च विहिंसनम् ॥ ४८२ ॥ हातुं तेजस्तदेवाशु, भगवन्तमुपरि तदा । न क्षमो निघृणश्चास्य, गोशालस्य विशेषत ४८३ शत्रुभावं गतस्यापि, क्षमादृष्टि. खभावत । कृता यैरादर्शरूपो, देवाधीशोऽप्यसख्यया ॥ ४८४ ॥ दयादेव्या स्मारकोऽयं, सन्देहो नात्र कस्यचित् । 'धर्मस्य च समनस्य', लक्षणं तत्र वर्तते ॥४८५॥ न वा पूर्णतया चेदं, विचारेण विभाव्यताम् । समग्रस्य च धर्मस्य, लक्षणं प्रतिपादितम् ॥४८६॥ अथ यशसश्च समग्रस्य-भगवन्महावीरस्य, दिगन्तव्यापिनी शिवा। कीर्तिर्या वितता लोके, तद्विषये निगद्यते ॥४८७॥ पारमार्थिकदृशा वक्तुं, शक्यते चेदृशं पुन. । न केऽपि सन्ति ससारे, प्राणिना भगवद्गणैः ॥ ४८८ ॥ मुग्धभावं न जायन्ते, न • * यदाधुनिकभाषाया 'खद्दर श्वेति गीयते।

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445