Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 356
________________ ३३० ' , वीरस्तुतिः। , . विनिर्पणतरों, कठोरहृदयोऽपि च । त्वत्समो नास्ति संसारे, परिपक्वो दयानिधे! ॥ २८४ ॥ एवमुक्त्वा चालयन्तो, ध्यानादुद्विग्नमानसा. । समाश्रित्य खमार्ग ता, गता खसदनं प्रति ॥ २८५ ॥ अतोऽस्माकमियं शिक्षा, सामायिके च संवरे । प्रौषधे प्रतिक्रमणे, समाराधनके क्षणे ॥ २८६ ॥ रचनीये दृशी चर्या, यतः स्यादचलाऽनघा । भूत्वा विषयतस्तद्वद्विजयःस्यादनुक्रमात् ॥ २८७ ॥ इत्युपदेष्टा सज्जातो, ज्ञायतां मनसा हृदा । अथ शरणागतान् रक्षणम्-अथार्ताल्छरणापन्नान्प्रति वीरस्य सद्गुरोः। छमावस्था त्यागपर, निष्कामजीवनं तत. ॥ निर्वाह्यति ससारे, तपश्चर्याव्रतेन च ॥ २८८ ॥ आर्ता. सन्तापिताश्चान्यैर्यदा तच्छरणागताः । तेषामाव्हानमादौ हि, शृणोति च यथा र्थत ॥ २८९ ॥ तत्का ध्यानं तपश्चर्या, तेषां रक्षा कृताऽनिशम् । महतोऽसाध्यकष्टाच्च, सुरक्षयति तान् श्रमात् ॥ २९० ॥ स चर्मेन्द्रो हि शक्रस्य, ह्यपमानं विधाय वै । पलायतोऽशनिपाताद्वञ्चनाथं च तस्य हि ॥ २९१ ॥ . शरणं पादपद्मस्य, समागत्य खजीवनम् । शक्नोम्यहं न जेतुं तं, तेनेत्युक्तं यदा । प्रभु. । ततो रक्षितवॉस्तं च, वीरः सदयवान् जिनः ॥ २९२ ॥ एकदा ' मगधे देशे, मस्करीस गोशालकः । यदा तत्पृष्टगो जातो, वीक्ष्यमेकं तपखिनम् ॥२९३ ॥ परस्तु वृक्षशाखाग्रे, लम्वमानमध शिरः । कृत्वोर्ध्वपादं यश्चोग्रं, तपखपति नित्यश. ॥ २९४ ॥ तजटाजूटतो यूका, निस्सृत्य पतिता भुवि । तदा ता दयया युक्त , पुनः खकचमण्डले । स्थापयति च तं दृष्ट्वा, गोशालश्च प्रहस्य वै ॥ २९५ ॥ उवाच नेदृशो दृष्टो, यूकाशय्यातरस्तथा । इति दुष्टखभावेन, ह्यवज्ञा कृतवान्पुन. ॥ २९६ ॥ गळं प्रति च शाठ्यं वै, कुर्यादिति विचार्य च । कोपावेगसमाविष्टस्तपस्वी खतपोवलात् ॥ २९७ ॥ नेत्रद्वारेव प्रति त, तेजोंऽशतीक्ष्णरश्मयः। पातिता येन तडितो, यातनेवातिदु सहम् ॥ २९८ ॥ प्राप्य दु.ख ददाहायो, खरमन्देन प्राह च । शरणागतं च मा त्राहीत्येवं वाचं जगाद सः ॥ २९९ ॥ तदा पितामहश्वैवं, दयां कृत्वा खनेत्रतः । हिमवच्छीतला लेश्या, तस्योपरिप्रक्षिप्तवान् ॥३०० ॥ तमनाथ मृत्युपाशान्मुक्तवान् कृपया मुहुः । विभो! त्वं हि धन्यतरस्त्वदीयेयं कृपा मयि ॥३०१॥ न कृत्रिमा वास्तविकी, स्फुटं मे सुप्रतीयते । श्रीमद्भगवतश्चेदं, चरित्रं शिक्षणप्रदम् ॥ ३०२ ॥ प्रविष्टमिति तचित्ते, पटुकायप्रतिपालकम् । शंकटान्मोचनीयं च, प्रथम. चोपदेशनम् ॥३०३ ॥ कृतवाश्च स्वयं साक्षा• मृत्युपाशानन कृत्रिमा १०२ ॥ प्रविम ॥ ३०३

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445