Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 362
________________ ३३६ . . . वीरस्तुतिः। : तद्विशालके । ज्ञाने परिणतं कृत्वा, स्थविरान् रुद्रसंख्यकान् ॥ ४०३ ॥ गणधरपदे सम्यक्स्थापिता सर्वसंयते । प्रथमं चेत्यमनिशं, खकीयानन्तज्ञानके ॥ ४०४ ॥ लाभमुत्पाद्य तेभ्यश्च, खखदिद्गिर ४४०० द्विजातये। दत्वा निर्वाणमार्ग च, तत्पथि पथिका कृता ॥ ४०५॥ अथानाथवालिकोद्धरणम्-अथानाथवालिकाया, उद्धरणं कृतं खयम् । सार्धद्वादशवर्षाणा, तथा पञ्चदशे दिने । ॥४०६॥ [छद्मावधौ दुष्करं च, तप कुर्चेश्च विश्वदृक् ] तदैकस्मिस्तु कालेऽथ, , त्रयोदशविधात्मक । कृतो मीष्माभिग्रहश्च, कृतवान् पणधारणम् ॥ पण्मासान्तं : न यत्पूर्ण, न शक्यं भवितुं पुन. ॥ ४०७ ॥ परन्त्रयं त्वचलितस्तस्मात्पणमया. प्रभु. । प्रयागमण्डलतद्वत्कौशाम्बी नगरी ततः । भ्रमन्त्रैश्चन्दनाख्याया, वालाया कर्तुमुत्सुक । सूद्धारं धनवाहस्य, श्रेष्ठिनश्च गृहाङ्गणे ॥ ४०८ ॥ समा- . गत्य स्थिरश्चाभूद्गृहस्यास्य सुकोष्ठके। द्वाराग्रे च सती वाला, चन्दनाऽतीवभक्ति ॥ ४०९ शृङ्खलानिगडैद्धा, तिष्ठतीति विलोक्य च । अन्वेषते तथा । मार्ग, भगवतो वर्मतत्परा ॥ ४१० ॥ अनाथा बन्दिनी वीरं, भगवन्त निरीक्ष्य : च । सुहप प्रकटं कृत्वा, कुर्वती भाववन्दनाम् ॥ ४११॥ प्राह जगद्गुरो ! देव ! सूर्णे लोहमये पुन. । माषान्नवाकुली चास्ति, तद्गृहीत्वा च मां पुन. ॥ ४१२ ॥ कृतकृत्या द्रुतं कुर्ग, इति मे प्रार्थना शृणु। समयेऽत्यत्र तस्याश्च, प्रफुल्लितमुखाम्युजम् ॥ ४१३ ॥ पर भगवतश्चास्यां, स्वल्पमस्मिन्नभिग्रहे । तथाऽप्यश्रुप्रवाहस्य, न्यूनत्वं चात्यवर्तत ॥ ४१४ ॥ स्वयं स च परावृत्य, चलवानीषद्गतिस्ततः । चन्द्रनाऽपि तदाऽपश्यद्भाग्यहीना गृहं मयि ॥ ४१५॥ स्वयं देववरो भानुः, समागत्यालयं मम । खप्रकाशं समाहृत्य, पश्यन्त्या मे गतोऽस्तकम् ॥ ४१६ ॥ अस्यां दशायां दीनायाश्चावलायाः प्ररोदनम् । विनाऽन्यद्दर्शनं तस्यै, नास्ति कस्य प्रयोजनम् ॥ ४१७ ॥ चक्षुर्त्यां यमुनागङ्गाप्रवाहो वहति द्विधा । महादयालवीरस्याभिग्रहं . पूर्णता गतम् । खाभिग्रहस्य दृष्ट्वा तु, खादूप्या भक्तितत्परा । सदा सकानुरक्तायाः [करात्] माषधान्यस्य वाकलाम् । गृहीत्वा दानातिशयाद्देवैर्मुकाथ वन्धनात् । केवलज्ञानभवनात्पश्चादार्यात्वमाप्स्यति ॥ ४१८ ॥ दत्वा स्वतन्त्रता तस्यै, जीवन्मुक्तत्वयोगतः । कथितश्चातियत्नेन, वक्ता तत्कायमुत्तमम् ॥ ४२० ॥ शेपमायुं प्रभुक्त्वा च, निर्वाणपदमागतम् । वीरस्येति प्रभावाद्या, कल्याणमात्मकं ----- . * अग्निपक्काक्षतधान्यस्य बाकलासंज्ञेति भाषायाम् । ।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445