________________
३३६ . . . वीरस्तुतिः। : तद्विशालके । ज्ञाने परिणतं कृत्वा, स्थविरान् रुद्रसंख्यकान् ॥ ४०३ ॥ गणधरपदे सम्यक्स्थापिता सर्वसंयते । प्रथमं चेत्यमनिशं, खकीयानन्तज्ञानके ॥ ४०४ ॥ लाभमुत्पाद्य तेभ्यश्च, खखदिद्गिर ४४०० द्विजातये। दत्वा निर्वाणमार्ग च, तत्पथि पथिका कृता ॥ ४०५॥ अथानाथवालिकोद्धरणम्-अथानाथवालिकाया, उद्धरणं कृतं खयम् । सार्धद्वादशवर्षाणा, तथा पञ्चदशे दिने । ॥४०६॥ [छद्मावधौ दुष्करं च, तप कुर्चेश्च विश्वदृक् ] तदैकस्मिस्तु कालेऽथ, , त्रयोदशविधात्मक । कृतो मीष्माभिग्रहश्च, कृतवान् पणधारणम् ॥ पण्मासान्तं : न यत्पूर्ण, न शक्यं भवितुं पुन. ॥ ४०७ ॥ परन्त्रयं त्वचलितस्तस्मात्पणमया. प्रभु. । प्रयागमण्डलतद्वत्कौशाम्बी नगरी ततः । भ्रमन्त्रैश्चन्दनाख्याया, वालाया कर्तुमुत्सुक । सूद्धारं धनवाहस्य, श्रेष्ठिनश्च गृहाङ्गणे ॥ ४०८ ॥ समा- . गत्य स्थिरश्चाभूद्गृहस्यास्य सुकोष्ठके। द्वाराग्रे च सती वाला, चन्दनाऽतीवभक्ति ॥ ४०९ शृङ्खलानिगडैद्धा, तिष्ठतीति विलोक्य च । अन्वेषते तथा । मार्ग, भगवतो वर्मतत्परा ॥ ४१० ॥ अनाथा बन्दिनी वीरं, भगवन्त निरीक्ष्य : च । सुहप प्रकटं कृत्वा, कुर्वती भाववन्दनाम् ॥ ४११॥ प्राह जगद्गुरो ! देव ! सूर्णे लोहमये पुन. । माषान्नवाकुली चास्ति, तद्गृहीत्वा च मां पुन. ॥ ४१२ ॥ कृतकृत्या द्रुतं कुर्ग, इति मे प्रार्थना शृणु। समयेऽत्यत्र तस्याश्च, प्रफुल्लितमुखाम्युजम् ॥ ४१३ ॥ पर भगवतश्चास्यां, स्वल्पमस्मिन्नभिग्रहे । तथाऽप्यश्रुप्रवाहस्य, न्यूनत्वं चात्यवर्तत ॥ ४१४ ॥ स्वयं स च परावृत्य, चलवानीषद्गतिस्ततः । चन्द्रनाऽपि तदाऽपश्यद्भाग्यहीना गृहं मयि ॥ ४१५॥ स्वयं देववरो भानुः, समागत्यालयं मम । खप्रकाशं समाहृत्य, पश्यन्त्या मे गतोऽस्तकम् ॥ ४१६ ॥ अस्यां दशायां दीनायाश्चावलायाः प्ररोदनम् । विनाऽन्यद्दर्शनं तस्यै, नास्ति कस्य प्रयोजनम् ॥ ४१७ ॥ चक्षुर्त्यां यमुनागङ्गाप्रवाहो वहति द्विधा । महादयालवीरस्याभिग्रहं . पूर्णता गतम् । खाभिग्रहस्य दृष्ट्वा तु, खादूप्या भक्तितत्परा । सदा सकानुरक्तायाः [करात्] माषधान्यस्य वाकलाम् । गृहीत्वा दानातिशयाद्देवैर्मुकाथ वन्धनात् । केवलज्ञानभवनात्पश्चादार्यात्वमाप्स्यति ॥ ४१८ ॥ दत्वा स्वतन्त्रता तस्यै, जीवन्मुक्तत्वयोगतः । कथितश्चातियत्नेन, वक्ता तत्कायमुत्तमम् ॥ ४२० ॥ शेपमायुं प्रभुक्त्वा च, निर्वाणपदमागतम् । वीरस्येति प्रभावाद्या, कल्याणमात्मकं
-----
. * अग्निपक्काक्षतधान्यस्य बाकलासंज्ञेति भाषायाम् । ।