________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३३५
यदा भव्यानुभावेभ्यो, भक्तेभ्यश्चापि जायते ॥ ३८३ ॥ नगराच बहिर्देवो, निर्जने कानने खयम् । वीरश्च भगवान्खामी, समायातोऽतिपुण्यत ॥ ३८४ ॥ शक्रादिदेवै सर्वेश्च, समवसरणनिर्मितम् । महान् कलरवो जातो, नगरेऽपरिमिता जना. ॥ ३८५ ॥ धर्मानुरकाः श्रोतारो, जिज्ञासव इतीतरे । तेभ्योऽतिरिक्तपश्वादिश्वापदा. पक्षिणस्तथा ॥ ३८६ ॥ आयान्ति समिती ते तु, रचिते समवसरणके। महत्सम्मेलनं जातं, तदा ते जातिभावनाम् । स्वाभाविकं पाशविकं, त्यक्ता हि वैरभावनाम् । शान्तिच्छटा नीतवन्तो, जाताते वर्मतत्पराः ॥ ३८७ ॥ उपदेशानन्तरं भूपा , सार्वभौमास्तथाऽपरे । राज्यसत्ता परित्यज्य, गृहीतमुनिसुव्रता. ॥ ३८८ ॥ गृहिणोऽपि गृहे स्थित्वा, पञ्चाणुव्रततत्पराः । तृष्णाभार समुत्तार्य, सम्यक्त्वभावमागताः । जीवनं सफलं जाता, कुर्वन्तस्ते पदं परम् । औदासिन्य रूक्षभावं, भोग्यं कर्मोपभुज्य च ॥ ३८९ ॥ अन्ते निवृत्तिमार्ग च, लब्ध्वाऽक्षयसुखं पुनः । अनेकानि प्रमाणानि, लभ्यतेऽनेकशस्तथा ॥ ३९० ॥ अथ शास्त्रार्थप्रकरणम्-अथ शास्त्रार्थवृत्तीना, वादिना प्रतिवादिनाम् । ऋजुवालकानद्याश्च, तटे श्यामाकक्षेत्रगे ॥ चतुष्टयानन्तमापन्ना, सद्धर्मप्रतिपत्तये ॥ ३९१ ॥ गोरखमण्डले ग्रामे, 'पडरोणेति' विश्रुते। पावापुर्या चोपवने, भाजते स्म जगत्प्रभु ॥ स्याद्वादमहावाचा, महानादेन शब्दिता ॥३९२॥ दिशा. कुर्वस्वदा काले, कस्यचिद्राह्मणस्य हि । महाघ्वरोत्सवो जातस्तत्रैकादश पण्डिता ॥ ३९३ ॥ आहूतास्तेनेन्द्रभूतिर्महामान्यश्च वेदगः । आसीत्तस्याभवइछात्राश्चत्वारिंशच्छतसहस्रगाः ॥ ३९४ ॥ वेदाध्ययनसम्पन्ना, विद्यार्थिन इति स्फुटा । अगणितानां च देवानामायव्ययाद्धि गौत्तम ॥ ३९५ ॥ ज्ञानं जातं तथैवात्राऽनेकान्तवादवित्तथा । समायातो जिनेन्द्रश्च, सर्वज्ञो विश्वरक्षकः ॥ ३९६ ॥ शास्त्रार्थ तेन साकं वे, शर्मा समवसरणकम् । गच्छति स्म तदाऽऽयान्तं, दृष्ट्वा तं जगत प्रभु. ॥ ३९७ ॥ आगन्तुकस्य सशिष्टाचार शिक्षणाय च । स्वभाविगणधरस्य, स्वागतं चेन्द्रभूतये ॥ ३९८ ॥ तत्कमानसिकं भावं, तस्य संशयशंसिनम् । तन्निवृत्ति कृता तेन, तथा संवेदिनी मुहु ॥ ३९९ ॥ शिक्षा दत्ता प्रभावोत्या, चाहती चोपकारिणी। तदिन्द्रभूतये तद्वद्वेदवेदमिताय च ॥ ४०० ॥ महानुभावश्रेष्ठेभ्य सुप्रदत्ता गरीयसी । हेयं ज्ञेयमुपादेयमिति च त्रिपदी मता ॥ ४०१ ॥ ज्ञानोत्पादयित्री सा, सोत्पादव्ययनौव्यकम् । पद्रव्यात्मकं चैव, द्वादशागिगिरा सह ॥ ४०२॥ चतुर्दशात्मकं पूर्व, यदुक्तं