________________
वीरस्तुतिः।
देवस्य, सुपुत्रो निर्भयो भवेत् ॥ ३६३ ॥ अनार्य्यमतिना गश्वलोकानां वीर- . स्वामिनः। धर्मेऽग्यनादिसङ्ग्रेऽपि, गत्वा च प्रसरेदिति ॥ ३६४ ॥ तत्रावोध- - नरास्तद्वद्धर्मसत्कर्मवञ्चिता। प्राणिनो ये च तत्रापि, धर्मोऽनैकान्तिकस्य हि ॥ ३६५ ॥ संस्थापितो मूलतरस्ताँश्च श्रीवीरस्वामिनः । सुधर्मस्याप्यनुगामिनः; - कृतवान्स दयापर. ॥ ३६६ ॥ हठादिदमहं वक्ष्ये, मदीया मुनिभातर.! न दत्तं ध्यानमत्रापि, कदापि न हि सम्मतम् ॥ ३६७ ॥ भूत्वा प्रत्युतदेशस्य । ग्रामस्य नगरस्य च । पिण्डोलको मोहवशे, ममताया प्रमादके ॥ ३६८॥ । कृत्वा कलङ्कितं खं च, नोचितं म्लानता गतम् । तत्रैतत्कारणं ज्ञेयं, प्रार्थनाथ मुनेरिदम् ॥ ३६९ ॥ वाराणसीति पावस्य, क्षेत्रं भगवत. परम् । वीरस्य कुण्डिनपुरी विख्यातं मगधे पुनः ॥ ३७० ॥ विहारशरीफ़नाम्नश्च, मण्डले , वर्तते च या। पुष्कळत्वेन नायातं, मुनिभ्रमणमित्यपि ॥ ३७१ ॥ धर्मप्रचारः . श्रवणे, नायातश्च यदानये । भगवतो वीरदेवस्य, चैकविंशसहस्रकम् ॥३७२॥ शासनस्य प्रचार• स्यात्तदा किं कारणं वद । तच्छासनसमृद्ध्यर्थ, नानि तस्य च पूज्यवान् । प्रसक्ता ये जनाश्चासँस्तजन्मभुवि मानवा. ॥ ३७३ ॥ तेपु धर्मप्रचारोऽपि, न भवेदिति चिन्तने। शोचनीया सुवार्तेयं, सद्धाग्रगण्यभ्रातर.। एतदुन्नतिकालेऽपि, भवन्तश्चन्मतं परम् । जैनं तस्य नोदनाथ, ' यद्यस्ति परिचयो महान् ॥३७४ ॥ ज्ञातव्यं भवतां नाम, सनश्यति गजेन्द्रवत् । अतो हि विदुषां तद्वत्क्रियाऽऽपन्नमुनीनपि ॥ ३७५ ॥ बुधरत्नप्रसिद्धानां, वक्तृणां सर्वसम्मते। व्याख्यानवाचस्पतीना', सन्यासधारिणा तथा ॥ ३७६ ॥ चिन्तयामि सदा सम्यक्खप्रचारस्य क्षेत्रकम् । भगवता वीरदेवेन, समं कुरु विशालकम् ॥ ३७७ ॥ जैनधर्म तथा शवद्विश्वव्याप्यं तथा कुरु । भवन्तो वेऽपि चास्यैव, रोगस्य परिमार्जका. ॥ ३७८ ॥ सन्त्योपधिकराश्चात्र, न वा चेति विचार्य्यताम् । अथ भक्तःगृहस्थान्प्रति-वभक्तान्यहस्थान्प्रति जीर्णक-सौकरिकादिकम् ॥ ३७९ ॥ पूर्णीयेति खधर्मे च, दृढवेति वितृष्णकः । सरलैव तथा चासीत्तत्प्रशंसा च वर्णिता ॥ ३८० ॥जीर्णस्य भक्तिभावना, पूर्णीयस्य सामायिकम् । मुविक्रेतुः पूनिकेति, सदास्ति जीविका पुनः ॥ ३८१॥ सामायिक पवित्रं च, सौरिकस्याऽप्यणुव्रतम् । जनं ससारकल्पान्तं, न हि तद्विस्मरिष्यति ॥३८२ ॥ इतोऽतिरिके तस्यास्ति, शुभागमनसूचना ।