________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३३३ ससूलं तद्विनाशितम् । प्राचीनव्यवहारस्य, सन्मतेन स्थिरं पुरा ॥ ३४३ ॥ विश्वाखिलावतारैस्तैरेवं निर्वहणं कृतम् । यथा शासनपतेर्वीरभगवतः शासनादनु ॥ ३४४ ॥ अयं सारतरश्वत्थं, विचारस्य हृदा पुनः । अथ शत्रूणामुप स्वपि-परोपकारिता-शत्रु प्रत्युपकारस्य, करणे रकान्स्वयं प्रभु । सङ्गमः शूलपाणिश्च, व्यन्तरीकटपूतना । दानवै पशुभिश्चैवोपसर्ग च महत्कृतम् ॥ ३४५ ॥ इति शत्रुगणैर्दत्तां, यन्त्रणा दारुणा तथा। सहित्वा साम्यभावेन, कृतं परिषहे जयम् ॥ ३४६ ॥ षण्मासान्तं च सततं, ददन्कष्टं महाऽसुर. । तदाऽवस्थगितो भूत्वा, हारितः स गतस्तथा ॥ ३४७ ॥ तदा तन्नयनाम्भोजादश्रुविन्दुद्वयं त्रिकम् । पतितं च यथा न्याये, इत्यवेहि च मानसे ॥ ३४८ ॥ "कृतापराधेपि जने" इत्याद्युक्तं पुरैव च । अभिप्रायोस्ति तस्यायमपराधगुरुस्तथा ॥ ३४९ ॥ पानोऽयं सञ्चितस्यास्य, कुत्सितस्य च कर्मणः । मावि तत्परिणाम हि, कथं सक्ष्यति कुत्र वा ॥ ३५० ॥ दुस्सहं यद्भवेचैतदेतदर्थ निशामय । अहो विज्ञायते चाद्य, शत्रूपरिशिवस्पृहाम् ॥ ३५१ ॥ कृतमाध्यस्थभावेनौदार्यगाम्भीर्यशौर्य्यकम् । इति गुणसमूहाना, वैलक्षण्यं क्षमा वरा ॥ ३५२ ॥ महिमा चेति नान्यस्मिन्वीराद्भिन्ने प्रदृश्यते। अनार्यदेशेऽपि तथा, विहारो भ्रमणं तथा ॥ ३५३ ॥ निरन्तरं नावरुद्ध, धर्मात्मसदृशं मुहु. । दर्शनमनायंसपेभ्यो, धर्मकोटिनयाय च ॥ ३५४ ॥ म्लेच्छदेशेऽपि तस्यासीदनिवार्य्यभ्रमण मुहुः । तत्राऽपि च भवन्तं हि, कश्चिन्जानाति दूरग. ॥ ३५५ ॥ देशान्तरस्थ कश्चिम्च, मेदक तस्करं तथा । ज्ञात्वा नन्ति च वघ्नन्ति, कूपाधो लम्वयन्ति च ॥ ३५६ ॥ ते केचित्तच्छरीरे च, मृगयारसिका मुहुः । सारमेयानवोधाश्च, लगयन्ति च ते पुनः ॥ ३५७ ॥ खतीक्ष्णनखाघातैर्दन्तैश्च तच्छरीरके । क्षतं कुश्च जातास्ते, सशक्षा स्थगिता रह. ॥ ३५८ ॥ परं स्वयं स गिरिवदचलोऽभूदवनीतले । तथाऽधमा नराश्चदं, दृष्ट्वा धैर्य्य सहिष्णुताम् ॥ ३५९ ॥ प्रभावाद्भाविता भूत्वाऽऽश्वर्ययुक्ताश्च तेऽभवन् । ततः पराजिता जाता , पतितास्तत्पदाम्बुजे ॥ ३६० ॥ ततश्च श्रद्धया जैने, भूत्वा श्रद्धालवो मते। महाव्रताऽणुव्रतयोलीना• ससाधने मुदा ॥ ३६१॥ अनन्ता यातनां भुक्त्वा, मिथ्यावादिष्वनायकेष्वनिवार्यजनेष्वत्र, जैनधर्मस्य चोत्तमा ॥ संस्कारः स्थापितस्तेन, सत्यं सत्याग्रहात्मनाम् । कठोरहृदयानां च, लब्धवान् विजयं तथा ॥ ३६२ ॥ चर्य्ययाऽनया नश्च, शिक्षा सजायते परा। भगवतो वीर