Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 360
________________ वीरस्तुतिः। देवस्य, सुपुत्रो निर्भयो भवेत् ॥ ३६३ ॥ अनार्य्यमतिना गश्वलोकानां वीर- . स्वामिनः। धर्मेऽग्यनादिसङ्ग्रेऽपि, गत्वा च प्रसरेदिति ॥ ३६४ ॥ तत्रावोध- - नरास्तद्वद्धर्मसत्कर्मवञ्चिता। प्राणिनो ये च तत्रापि, धर्मोऽनैकान्तिकस्य हि ॥ ३६५ ॥ संस्थापितो मूलतरस्ताँश्च श्रीवीरस्वामिनः । सुधर्मस्याप्यनुगामिनः; - कृतवान्स दयापर. ॥ ३६६ ॥ हठादिदमहं वक्ष्ये, मदीया मुनिभातर.! न दत्तं ध्यानमत्रापि, कदापि न हि सम्मतम् ॥ ३६७ ॥ भूत्वा प्रत्युतदेशस्य । ग्रामस्य नगरस्य च । पिण्डोलको मोहवशे, ममताया प्रमादके ॥ ३६८॥ । कृत्वा कलङ्कितं खं च, नोचितं म्लानता गतम् । तत्रैतत्कारणं ज्ञेयं, प्रार्थनाथ मुनेरिदम् ॥ ३६९ ॥ वाराणसीति पावस्य, क्षेत्रं भगवत. परम् । वीरस्य कुण्डिनपुरी विख्यातं मगधे पुनः ॥ ३७० ॥ विहारशरीफ़नाम्नश्च, मण्डले , वर्तते च या। पुष्कळत्वेन नायातं, मुनिभ्रमणमित्यपि ॥ ३७१ ॥ धर्मप्रचारः . श्रवणे, नायातश्च यदानये । भगवतो वीरदेवस्य, चैकविंशसहस्रकम् ॥३७२॥ शासनस्य प्रचार• स्यात्तदा किं कारणं वद । तच्छासनसमृद्ध्यर्थ, नानि तस्य च पूज्यवान् । प्रसक्ता ये जनाश्चासँस्तजन्मभुवि मानवा. ॥ ३७३ ॥ तेपु धर्मप्रचारोऽपि, न भवेदिति चिन्तने। शोचनीया सुवार्तेयं, सद्धाग्रगण्यभ्रातर.। एतदुन्नतिकालेऽपि, भवन्तश्चन्मतं परम् । जैनं तस्य नोदनाथ, ' यद्यस्ति परिचयो महान् ॥३७४ ॥ ज्ञातव्यं भवतां नाम, सनश्यति गजेन्द्रवत् । अतो हि विदुषां तद्वत्क्रियाऽऽपन्नमुनीनपि ॥ ३७५ ॥ बुधरत्नप्रसिद्धानां, वक्तृणां सर्वसम्मते। व्याख्यानवाचस्पतीना', सन्यासधारिणा तथा ॥ ३७६ ॥ चिन्तयामि सदा सम्यक्खप्रचारस्य क्षेत्रकम् । भगवता वीरदेवेन, समं कुरु विशालकम् ॥ ३७७ ॥ जैनधर्म तथा शवद्विश्वव्याप्यं तथा कुरु । भवन्तो वेऽपि चास्यैव, रोगस्य परिमार्जका. ॥ ३७८ ॥ सन्त्योपधिकराश्चात्र, न वा चेति विचार्य्यताम् । अथ भक्तःगृहस्थान्प्रति-वभक्तान्यहस्थान्प्रति जीर्णक-सौकरिकादिकम् ॥ ३७९ ॥ पूर्णीयेति खधर्मे च, दृढवेति वितृष्णकः । सरलैव तथा चासीत्तत्प्रशंसा च वर्णिता ॥ ३८० ॥जीर्णस्य भक्तिभावना, पूर्णीयस्य सामायिकम् । मुविक्रेतुः पूनिकेति, सदास्ति जीविका पुनः ॥ ३८१॥ सामायिक पवित्रं च, सौरिकस्याऽप्यणुव्रतम् । जनं ससारकल्पान्तं, न हि तद्विस्मरिष्यति ॥३८२ ॥ इतोऽतिरिके तस्यास्ति, शुभागमनसूचना ।

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445