Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३३३ ससूलं तद्विनाशितम् । प्राचीनव्यवहारस्य, सन्मतेन स्थिरं पुरा ॥ ३४३ ॥ विश्वाखिलावतारैस्तैरेवं निर्वहणं कृतम् । यथा शासनपतेर्वीरभगवतः शासनादनु ॥ ३४४ ॥ अयं सारतरश्वत्थं, विचारस्य हृदा पुनः । अथ शत्रूणामुप स्वपि-परोपकारिता-शत्रु प्रत्युपकारस्य, करणे रकान्स्वयं प्रभु । सङ्गमः शूलपाणिश्च, व्यन्तरीकटपूतना । दानवै पशुभिश्चैवोपसर्ग च महत्कृतम् ॥ ३४५ ॥ इति शत्रुगणैर्दत्तां, यन्त्रणा दारुणा तथा। सहित्वा साम्यभावेन, कृतं परिषहे जयम् ॥ ३४६ ॥ षण्मासान्तं च सततं, ददन्कष्टं महाऽसुर. । तदाऽवस्थगितो भूत्वा, हारितः स गतस्तथा ॥ ३४७ ॥ तदा तन्नयनाम्भोजादश्रुविन्दुद्वयं त्रिकम् । पतितं च यथा न्याये, इत्यवेहि च मानसे ॥ ३४८ ॥ "कृतापराधेपि जने" इत्याद्युक्तं पुरैव च । अभिप्रायोस्ति तस्यायमपराधगुरुस्तथा ॥ ३४९ ॥ पानोऽयं सञ्चितस्यास्य, कुत्सितस्य च कर्मणः । मावि तत्परिणाम हि, कथं सक्ष्यति कुत्र वा ॥ ३५० ॥ दुस्सहं यद्भवेचैतदेतदर्थ निशामय । अहो विज्ञायते चाद्य, शत्रूपरिशिवस्पृहाम् ॥ ३५१ ॥ कृतमाध्यस्थभावेनौदार्यगाम्भीर्यशौर्य्यकम् । इति गुणसमूहाना, वैलक्षण्यं क्षमा वरा ॥ ३५२ ॥ महिमा चेति नान्यस्मिन्वीराद्भिन्ने प्रदृश्यते। अनार्यदेशेऽपि तथा, विहारो भ्रमणं तथा ॥ ३५३ ॥ निरन्तरं नावरुद्ध, धर्मात्मसदृशं मुहु. । दर्शनमनायंसपेभ्यो, धर्मकोटिनयाय च ॥ ३५४ ॥ म्लेच्छदेशेऽपि तस्यासीदनिवार्य्यभ्रमण मुहुः । तत्राऽपि च भवन्तं हि, कश्चिन्जानाति दूरग. ॥ ३५५ ॥ देशान्तरस्थ कश्चिम्च, मेदक तस्करं तथा । ज्ञात्वा नन्ति च वघ्नन्ति, कूपाधो लम्वयन्ति च ॥ ३५६ ॥ ते केचित्तच्छरीरे च, मृगयारसिका मुहुः । सारमेयानवोधाश्च, लगयन्ति च ते पुनः ॥ ३५७ ॥ खतीक्ष्णनखाघातैर्दन्तैश्च तच्छरीरके । क्षतं कुश्च जातास्ते, सशक्षा स्थगिता रह. ॥ ३५८ ॥ परं स्वयं स गिरिवदचलोऽभूदवनीतले । तथाऽधमा नराश्चदं, दृष्ट्वा धैर्य्य सहिष्णुताम् ॥ ३५९ ॥ प्रभावाद्भाविता भूत्वाऽऽश्वर्ययुक्ताश्च तेऽभवन् । ततः पराजिता जाता , पतितास्तत्पदाम्बुजे ॥ ३६० ॥ ततश्च श्रद्धया जैने, भूत्वा श्रद्धालवो मते। महाव्रताऽणुव्रतयोलीना• ससाधने मुदा ॥ ३६१॥ अनन्ता यातनां भुक्त्वा, मिथ्यावादिष्वनायकेष्वनिवार्यजनेष्वत्र, जैनधर्मस्य चोत्तमा ॥ संस्कारः स्थापितस्तेन, सत्यं सत्याग्रहात्मनाम् । कठोरहृदयानां च, लब्धवान् विजयं तथा ॥ ३६२ ॥ चर्य्ययाऽनया नश्च, शिक्षा सजायते परा। भगवतो वीर

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445