________________
383
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १९७
संस्कृतच्छाया क्रियाक्रियं वैनयिकानुवाद, अशानिकानां प्रतीत्य स्थानम् । । स सर्पवादमिति वेदयित्वा,
उपस्थितः संयमदीर्घरात्रम् ॥ २७॥ . सं० टीका-क्रियावादिनामशीतिर्शत भेदाः । अक्रियावादिनां चतुरशीतिभेदाः । विनयवादिना द्वात्रिंशत् , अज्ञानवादिनां सप्तषष्टीति त्रिषष्टिशतभेदाः पाषण्डिनां सर्वलिङ्गिनां "पाषण्डाः सर्वलिंगिन इत्यमरः ।" "[कुटीसकादिकाचतुत्तिस द्वांसछिदिडिओ इति छन्नुवुती एते] पासण्डा सम्पकासिता इत्यभिधानप्पदीपिका ।" वा मनोनीतधर्मिणां स्थानं पदं वा सादृश्यं स्थितिमवस्थामात्मनो ज्ञात्वा, "स्थानं सादृश्येऽवकाशे स्थितौ वृद्धिक्षयेतर इति मेदिनी।" सर्वधर्माणामन्तर्भेदं रहस्यं ज्ञात्वेति भावः । वा स्थिति तेषां स्थानं निकटं त्यक्त्वेत्याशयः । "अवकाशे स्थितौ स्थानमित्यमरः।" पक्षमित्यपि सम्यक् प्रतीत्य परिच्छिद्य ज्ञात्वा च स भगवान् सर्ववादं सर्वमन्तव्यं कथयित्वा सर्वेषामेकान्तवादिनां खरूपं कथनं भावं च परिज्ञाय दीर्घकालं यावज्जीवपर्यन्तं संयमे धर्मे सम्यगुपस्थितः स्थितवान् ॥ २७ ॥
अन्वयार्थ- [से] वह भगवान् महावीर [ किरियाकिरियं] क्रियाचाद और अक्रियावादके तथा [वेणइयाणवाय ] विनयवादी और [अण्णाणियाणं] अज्ञानवादियोंके [ ठाणं ] पक्षको [ पडियच्च ] जानकर तथा [ सव्ववायं]
और सव वादोंके-पक्षको (इति) सम्यक् प्रकारसे ( वेयइत्ता) समझाकर [सजमदीहरायं ] यावजीव सयममें [उवठ्ठिए] उपस्थित रहे ॥ २७ ॥
भावार्थ-समारमें अनेक मतोंका प्रचार है, कोई कियासे मोक्ष मानता है, कोई भकिया वादी है वे मात्र ज्ञानसे मुक्ति होना मानते हैं, कोई विनय करनेमें मोक्ष मानते हैं और कोई अज्ञानसे। और भी इनके अनेक सिद्धान्त हैं,