Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
३२४
, वीरस्तुतिः।
प्राप्यते नाऽपि गौणेन, लभ्यते खादनं ततः ॥ १५८ ॥ तदेदमपि ज्ञातव्यं, गौणतोपाधिकारणम् । पुद्गलस्यैव सम्बन्धाज्जायते न च वस्तुतः ॥ १५९ ॥ सच्चित्सुखे तु गौणत्वमेतदर्थमवेक्ष्यते । यदानादिस्वभावेन, वहिरकत्वमेव हि अन्तरगत्वदृष्ट्या तु, केवलानन्दरूपकः ॥ १६० ॥ आत्मानन्तकार्मणवर्गणा सन्धितो भवेत् । 'गुणविकाराः पर्याया.' पर्यायेण समन्वितः ॥ १६१॥ कार्मणवस्तु सर्वत्र, सर्वदा परिवर्तते । परिवर्तनं पर साक्षानानुकूलमिदं भवेत् ॥१६२ ॥ तत्रेष्टाऽनिष्टयोर्योगश्चान्योऽन्यं मिश्रितः स्थितः । प्रवृत्तरात्मन्यतः संविभावादेव दुखकः ॥ १६३ ॥ सम्वन्धवञ्चकाभावानिवृत्तिः खस्य भावना। कार्य करोति सर्वत्र, ज्ञेयं सर्व विचारतः ॥ १६४ ॥ सच्चिदानन्दकन्दस्य, सत्तायाश्चेति वोधनम् । सुगमत्वेन. ससिद्धेद्विषयेऽखिलभ्रान्तिता ॥ १६५ ॥ अनुमानापमानस्य, करणं जायते ततः। परिणामस्य यस्यास्ति, निग्रहत्वं ततः स्फुटम् ॥ १६६ ॥ अतो यस्मिँश्च कार्मणवर्गणानामवाधतः । अत्यन्ताभाव एव स्थाद्विशुद्धं भगवत्पदम् ।। १६७ ॥ लभ्यते तद्धि परमं, नान्यथा कोटियनत.। परं यत्र नृदेहेन, सहितो भगवत्यपि ॥ १६८ ॥ चतुष्टयमनन्तं च, भाति तद्भगवत्पदम् । अर्थान्सर्वानतीतादीन्, ज्ञातव्योऽवश्यमेव च ॥ १६९ ॥ यस्मिन्नैश्वर्यवीर्ये च, यशो धर्मश्च ज्ञानकम् । श्रीर्वैराग्य तथा मोक्ष, इमे षट्संख्यका गुणाः ॥ १७० ॥ समुदायस्य शास्त्रेपु, 'भगसंज्ञा' प्रकीर्तिता। भगवच्छन्दकस्याऽस्य, लक्षणं समुदाहृतम् ॥ १७१ ॥ कुण्डिनेशनरेशस्य, सिद्धार्थनन्दनेन च । त्रिशलाइजवीरेण, त्रिजगहुरुणा मुहुः॥१७२ ॥ सम्पूर्णरीत्या विज्ञातस्तेन तत्रास्ति लक्षणम् । इति विवेचनेनैव "वीरस्तु भगवान् खयम्" ॥ १७३ ॥ इत्यस्याक्षरशश्वार्थो, भविष्यति समर्थनम् । निरूपणं तथा तस्य, समेष्यति विचारतः ॥१७४॥ "ऐश्वर्यस्य समग्रस्य" इत्यस्यार्योऽनुकूलतः। भगवद्वीरदेवस्य, जन्मकालात्ततो मुहु ॥ १७५॥ निर्वाणपदप्राप्यन्तं, जन्मकालादनुक्रमात् । निखिलस्येतिहासस्य, प्रत्येकं लघुभावतः ॥ १७६ ।। सिद्धोऽस्तीति महावीरो, भगवानादिपूरुषः। सम्प्राप्य पूर्णरूपेण, चतुष्टयमनन्तकम् ॥ १७७॥ अनन्तशक्तियोगेन, सर्वेश्वयं तथाप्तवान् । अनन्ततेजस्तद्वन्ध, प्रथमयाऽवस्थया मुदा ॥ १७८ ॥ सकलैश्वर्य्यखत्वेन, युक्तश्चासीनिशामय । स्वर्गजातकपर्यायपूर्ति कृत्वाऽथ नाकत. ॥१७९ ॥ स्वर्गात्पूर्णश्च देवायु.,. शरीरं वैक्रिये तथा । एवमाहारसम्पूर्ण, कृत्वा राज्या, सुकुक्षितः

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445