Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 18
________________ .5 sh 50 // इतिश्रीवेदांतचितामणौप्रपंचसत्यत्वनिरूपणंनामतुर्यप्रकरणं // 4 // ननूत्पत्तिर्घटस्यास्तिध्वंसोप्यस्यविलोक्यते // कथंवाच्याप्रपंचांतःपातिनस्तस्यनित्यता॥१॥ अनंतसत्यनादित्वेनित्यमित्यु काच्यतेकथं // नश्वरंनित्यमितिचेद्यथैतत्कथ्यतेतथा॥२॥घटेनष्टेतुकिनष्टंनाकारोऽन्यत्रदृश्यते // नमृत्तिकाप्रस्थमिताचेताव त्येवलभ्यते॥शाननष्टाघटसंज्ञापिशब्दानांनित्यतायतः // सृष्ट्यारंभादनेकेस्युर्ध्वस्तास्तेसातुविद्यते॥४॥कित्वाकारमृदोर्यों भूसंज्ञायावाचकत्वतः।।तत्राकारतिरोधानेसंयोगःसनवर्त्तते॥५॥सर्वाकारोहरिःपूर्णएकैकाकारतःपृथका बहुत्वमिच्छन् पाणिचकारद्विविधान्यपि॥६॥सर्ववर्णानपूर्वीकैःशब्दैर्वाच्योऽर्थतःस्वयंव्यवहारायनामान्यप्येकैकस्येच्छयाव्यधात् ॥णा सर्वाणिरूपाणिविचित्त्यधीरःनामानिकत्वाभिवदन्यदास्ते / तद्धेदंत_व्याकतमासीत्तन्नामरूपाभ्यांव्याक्रियते // नामरूपे व्याकरवाणीत्याद्याःश्रुतयोऽवदन् / तच्चित्तौबृहदारण्येछांदोग्येन्यत्रचक्रमात् // 8 // कंबुग्रीवादिमांस्तेष्वाकारोयोनियतः पुरा // योगस्तावन्मृदस्तस्यचोत्पत्तिरितिकथ्यते // 9 // अयमर्थःपदादस्माद्बोध्यइत्थंचनामसु // स्वीयेष्वेकैकरूपेषसं यःपुराकतः // 10 // तस्मात्परंपराप्राप्नात्तथाव्यवहतेस्तयोः॥ योगंघटेत्यानुपूर्वीवक्तिवाच्यतयातदा // 11 // व्यवहारा भवंत्यस्मात्तेजलानयनादयः॥ यआकारानुसाराद्वासृष्वानियमिताःपुरा।।१२॥ अनंतरंतथेच्छातोनिमित्तीकत्यकिचन तिरोभाव्यतआकारःक्रियतेमुल्लयोमृदि // 13 // घटशब्दस्यवाच्यस्तुदृश्योयोगोवियोगतः // तत्राप्रत्तेःसंज्ञायानष्टोचा ___ 1 घटांतरेषु 2 चराचराणि.

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103