Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ 47 विधिःशै'वेनिषेधःसर्ववैष्णवे // अवैदिकेतशैवेवानिद्वादशनामभिः // 262 // अतआवश्यकंमालामुद्रावक/प्र.१५ तिलकंशुश // तत्पायउत्तरेखंडएकीकत्यप्रशंसितम् // 263 // (अध्याय 10 ) येकंठलग्नतुलसीनलिनाक्ष TEM मालायेबाहुमलपरिशोभितशंखचकाः // येवाललाटफलकेलसवडास्तेवैष्णवाभवनमाशुपवित्रयंति // 26 // यमकैकवादेननिबंधस्यानसारतः // पुरुषोत्तमपादःसप्रमाणौघंदृढीकतम् // 265 // तथाश्रुतिरहस्यादौमयाप्य न्यत्रवारितः // संशयस्तिलकद्रव्येरुद्राक्षस्याप्यधारणे // 266 // आचारैरीदृशैःशुद्धैःश्रोतःस्माते:पुराणजैः॥ सार दाचाराऽऽगतैःशुद्धःसेवेतोक्तप्रकारतः // 267 // लीलास्वादोऽनुभूत्येकवेद्योऽस्यस्यादनुग्रहात् // ब्रह्मादिभिःप्रार्थ्य मानोऽप्येषामत्यंतदुर्लभः // 268 // नवमेऽप्यक्षरजुषांकेवलज्ञानिनामयं / / मन्वतेपरमंमोक्षंब्रह्माहंभानमेवते // H // 269 // अहंब्रह्मेतिसंसिद्धावक्षरत्वंभविष्यति / नतेऽक्षरात्परंकंचिजानंतिपुरुषोत्तमं // 270 // इत्यात्मलाभसंतु .टाःसात्विकाभक्तिवर्जिताः॥ लीयंतेतेऽक्षरेज्ञानघनेसर्वेचिदंशकाः॥२७१॥नावर्त्ततेपनमग्नाःसुखसंसुप्तवत्ततः॥ ददा। तिजगवान्यायोमक्तिंभक्तिःसुदुलभा // 272 // भगवान्भजतांमुकुंदोमुक्तिंददातिकहिचित्स्मनभक्तियोगं // अनिच्छतो 12 उभयत्रवैषयिकमधिकरणं जात्यभिमायादेकवचनं सर्वेवैदिका वैदिकाः 3 शिवपूजादिकर्मभेदादिच्छातश्चतिर्यगूर्ध्वपुंड्योर्विकल्पः ४ऊ पुंड्राणि 5 ललाटेकेशवंविद्यान्नारायणमथोदरइत्यादिनोक्तैर्बहुग्रंथप्रसिद्धेः 6 ग्रंथांतरेषु इदानीससिद्धांतमार्तडेप्ययंविषयोनिनकविनासम्यनि / गीतः 7 नतुनिर्गुणाः सत्त्वात्संजायतेज्ञानं कैवल्यंसात्विकंज्ञानमित्यादिवचोभ्यः 8 जीवाः

Page Navigation
1 ... 96 97 98 99 100 101 102 103