Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 99
________________ गतिमण्वीप्रयुंक्ते // भक्तस्यकृष्णसायुज्याद्रसपानंतटस्थवत् // मनवज्ञानिनांनतत्तापशांतियोःफलम् // 273 // इ. तिश्रीवल्लभाचार्यचारुभाव द्विकासितम् // सिद्धांतानंभजध्वंभोदैवशृंगारसाथिनः॥२७४ // बालानांबोधनायेहदि मात्रंदार्शमिया // प्राक्तनेषुप्रबंधेषुविस्तरस्तुविलोक्यताम् // 275 // तदुच्छिष्टोपभोगेनशुद्धबुद्धेममापिये // चंद्रोदया / दयोग्रंथाअनुगृहीततानपि // 276 // प्रथमेयत्प्रकरणेप्रोक्तंसंक्षिप्यतत्पुनः // प्रपंचितंप्रकरणैश्चतुर्दशभिरुज्ज्वलं॥ 277 // पीनपयोधरकांतौसंहदावन विलासरुचौ // राधायांश्रीकृष्णरचयरतिदर्पकोपमानपदे // 278 // नोल्लासिते, नदीनेकतेऽपिभंगेर्नवारिजातानां / / द्विजराजशब्दनाजोनमामिसैदिनोदयान्निजाचार्यान् // 279 // श्रीमद्भक्तिसुधा ब्धिवर्द्धन विधौसंपूर्णचंद्रायितंदुर्वादोत्कटकुंभिदंशदलनेशार्दूललीलायितं // पादाभजतामशेषविदुषांमस्तेषुमालायि तयैर्वाचोविसराजयंतिरुचिरास्ते विठ्ठलेशप्रभोः // 28 // यःश्रीमद्वजवल्लभाभिधगुरोःस्पृष्टःकृपादृष्टिभिर्बाल्येऽगान्नि 1 जलंपिवतस्तीरस्थस्येव 2 रसास्वादनं 3 भक्तज्ञानिनोःसंसारतापस्यतटस्थनिमनयोष्मितापस्यचशांतिः 4 रसोभक्तिः पुरुषोत्तमोवा पक्षेमरंद: 5 कुचौमेघाश्च 6 समीचीनंवृंदावनं सतांवृदस्यावनंरक्षणंच 7 भक्ति ८रूपादिगर्वरोषप्रणयकलहानां दर्पकस्यकामस्योपमायाश्च 9 नदोपतौसम वस्तुतस्तुदैन्यवानेवोल्लासितीनन्वदीनः 10 कमलानां वस्तुतस्त्वाचीनदुर्वादरूपवैरिसमूहानाम् 11 चंद्रोब्राह्मणश्रेष्ठश्च 12 दिव। PAIसेयउदयस्तत्सहितानितिविरोध: वस्तुतस्तसतविदानांइनस्यहरेरुदयःकलोमकाशीयेभ्यस्तान् // // आत्रेयगोत्रेजातेनगोपीनाथांगजन्मना त देवकीनंदनाख्येनगोवर्द्धनगुरोर्मुखात् // अधीत्यतत्कृतंयंथस्वस्यैवस्मृतयेमया // द्रुतंकृतस्फुटमुक्ष्मसरलंटिप्पणशुभम् // श्रीरस्तुश्रीःशुभम् //

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103