Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ बे-चि. खिलाऽऽगमांश्चनिपुणताताहनश्यामतः // तूर्णवर्णयतेबहूनियुगपच्छोबिष्टवस्तूनियोनानाकाव्यनिबंधकत्ससमभूगोवर्ध| | प्र०१५ नाख्यःकविः॥२८१॥ पंचनदान्वयजनुषातेनांधेनापिसत्कपैकदृशा॥ भू १दृशिरदुर्गादशशि १मितविक्रमवर्षेव्यधायि / चदशी // 282 // योगोवर्द्धनवाकूसुधोदधिभवःसद्वांछितार्थप्रदःस्वांतथ्वांतनिवारकोगुरुघनश्यामोक्तिशाणोज्वलः // का विद्वद्भिःकरुणापरैर्ट दिधृतःसोऽयंमहीमंडलेयावच्चंद्रदिवाकरविजयतविदांतचितामणिः॥ 283 // इतिश्रीमद्वेदव्यासवि ष्णस्वामिमतपंडरीकमंडलमंडनमार्तडश्रीमद्वल्लभाचार्यचरणानचंचरीकचित्तेन मोक्षगुरुवमातामहगोस्वामिश्रीव्रजवल्ल चरणैकतानेन तैलंगवेल्लनाटीज्ञातीयतित्तिरिशाखीयापस्तंबबाधूलसगोत्रोद्भवपंचनापनामकघनश्यामभद्दात्मजेन स्व / पितृसकाशाल्लब्धविद्येन गोवर्द्धनाशुकविना कते वेदांतचितामणी साधनफलादिविवेकोनाम पंचदशंप्रकरणंसंपूर्ण॥ सं पूर्णश्चायंवेदांतचितामणिः॥ // 5 //

Page Navigation
1 ... 98 99 100 101 102 103