Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 49
________________ // 35 // शरीराभावमेतस्ययत्पठंतिकठादयः॥ नेदंजीवपरंवाक्यंब्रह्मप्रश्नोत्तरेस्थितं // 36 // ( अ० 1 पा० ४सू०६) त्रयाणामेवचैवमुपन्यासःप्रश्नवाइतिसूत्रस्फुटमिदंविभुत्वंचेहबाधकं // आनंदमात्रकरपादमुखोदरएवसः॥३णासाका र:श्रूयतेजीववद्भिन्लावयवोनसः // सूत्रेतदतएवाहचतन्मात्रमितिस्फुटं // 38 // शरीरेष्वित्युक्तितस्तेकल्प्येतेचेद्वहूंक्तितः / अनवस्थत्वोक्तितोद्वेएवनित्येचतेकुतः॥ 39 // किचकिपरिच्छिन्नेनवाईयेपरिमातृका | अणुर्वामध्यमानवसाप्रसि द्वातयोःक्वचित् // 40 // परिच्छिन्नतयानंतविश्वोत्पत्तौक्षयोऽनयोः // किचैतयोरधिष्ठानवाच्यंब्रह्मैवचेवयोः॥४१॥ शरीरयोरधिष्ठानंशरीरीतिनसंगतं // अपरिच्छिन्नपक्षेतुसांकर्यनकुतोभवेत् // 42 // अन्योन्यस्मिन्यतोन्योन्यंवि नास्तिसर्वदा // अतोविभाजकंकिस्याद्देशकालाद्यसंभवात् // 43 // देशादेप्यसांकर्यवित्वंचनमर्तयोगादृश्यतेऽथोद्ग मार्थचासांकर्यार्थजडात्मनोः॥४४॥ तिरोभावादिवक्तव्यतत्प्रसिद्धंनतेमते॥इत्यादिदूषणैर्वक्तंनशक्येचिदचित्तनू॥४५॥ नापिशक्यौतयोःसत्तासृष्टेःप्रागब्रह्मभिन्नयोः॥ आत्मैवेदमग्रआसीत्सदेवत्येवकारतः॥४६॥ एकमेवाद्वितीयंतदित्यादि 1 वाक्यजीवपरत्वे आवयोःसिद्धांतेतस्याणुत्वात् 2 सूक्ष्मशरीरे 3 शरीरेष्वितिबहुवचनाद्वेएवकुतः अनवस्छत्वाच्चनित्येकुतइत्यन्वयः 4 परिच्छेदपक्षे 5 श्रुत्यादौ 6 वाच्यमित्यंतंपृथग्वाक्यं 7 इदमुत्तरान्वयि 8 विभुत्वाद्देशस्यविभाजकत्वमसंभवि सार्वदिकत्वाच्चकालस्य सृष्टेःमाक्कालादीनांसुतरामसंभवश्च 9 विस्फलिंगवदुद्गम्यपतनार्थ देशांतरमपेक्षित मितितदर्थ 10 परस्परतोवलक्षण्यानुभवार्थ उभयोविभुत्वे सदन नुभावापत्तेः 11 जडजीवयोः 12 तिरो सानोतिश्रुत्यायथाब्रह्मणःपूर्वमुपपादितंतथा 13 वक्तमितिशेषः

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103