Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 74
________________ त्यंतकारिण्यः प्रकृतिमहदहमाद्यामहामायाः कश्चविष्णुःपरंब्रह्मैवविष्णुरिति / तत्रैवायेआपोहवाअयेआसन्नित्यपत्र म्याताश्वोपनिषद्वैवस्वतेंतरेसगणंब्रह्मविधिनानंदैकरूपंपुरुषोत्तमरूपेणमथुरायांवसुदेवसमन्याविर्भविष्यतितत्रभवत्यःस लोकोत्कृष्टसौंदर्यक्रीडाभोगंगोपिकाः स्वरूपैःपरब्रह्मानंदैकरूपंकणंभजिष्यथा|तत्रश्लोकौ॥इतिब्रह्मवरंलब्ध्वाश्रुतयो 35 ब्रह्मलोकगाः।कण्णमाराधमासुर्गोकुलधर्मसंकुले॥श्रीकृष्णाख्यंपरब्रह्मगोपिकाःश्रुतयोभवन्।एतत्संभोगसंभूतंचंदनंगोपि / चंदनमिति॥शागवते (स्कंध १०प०) ताभिर्विधतशोकाभिर्भगवानच्यतोरतः / / व्यरोचताधिकंतातपरुषःशक्तिभिर्यथा APlu 5 // इतिपुंशक्तिवल्लीलाशक्तिभिःसहशंसिता // मूत्तिमत्त्वंतुशक्तीनामप्राकततयेच्छया // 6 // यथामूर्ति वर्णानां लौकिकानामलौकिके // वेदायथामत्तिधरास्त्रिपृष्ठेतदिदंतथा // 7 // मर्मयोऽकरदृष्टानांशक्तीनामपिवर्णिताः // ता धिदैविकीनांततात्वेकोनसंशयः॥८॥ (स्कंध१०अ० ३३श्लो०१७) एवंपरिष्वंगकराभिमर्शस्निग्धेक्षणोद्दामविला सहासैारेमेरमेशोव जसुंदरीभिर्यथाकःस्वप्रतिबिंबविभ्रमः।। ततभक्तास्तदात्मानोनजिदाडण्वपिवर्त्तते ॥इत्यभेदेक्रीड नेचर्दृष्टांतंशुकउक्तवान्।॥ १०॥लीलामात्रैर्धर्मभूतैःकामादिभिरलौकिकैः।।अबद्धस्यस्वतंत्रस्यबाधःसर्वाश्रयस्यतैः॥११॥ नाचित्यस्याप्रमेयस्यशुद्धाद्वैतस्यकश्चन ॥अतोभागवतेऽप्युक्तमात्मारामोव्यरीरमत् ॥१२॥रसोवैसइतिश्रुत्यारूपितास्य / 1 भागवतस्थोमिद्रवजाचरणः 2 सत्यलोकादौ 3 मूर्तिमग्वे 4 शिशुमतिबिंबदृष्टांत

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103