Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 93
________________ वितोजातेऽक्षरत्वेतलीयते // 201 // अंशोबृहतितद्धानिजले सँधैवखिल्यवत् // तदोद्धृत्यरूपांसोधिःसायुज्येनानुभा वयेत् / / 202 // लीलाःसर्वाःसदादेवीगोपानुदधरयथा / ( स्कंध 10) // दर्शयामासलोकंस्वंगोपानांतमसःपरं // 203 / / सत्यंज्ञानमनंतंयद्ब्रह्मज्योतिःसनातनं // यद्धिपश्यंतिमुनयोगुणापायेसमाहिताः // 2.4 // तेतुब्रह्महदंनी तामनाःकृष्णेनचोद्धताः॥ गोस्वामिििगरिधरैरूपितारीतिरुद्धृतेः // 205 // उद्धृतोपरम क्लेशोविरहानलसंभवः // यदा दिहादिनाशायसमर्थोजायतेतदा // 206 // निजंश्रीमत्कृष्णचंद्रःस्वाधिकारानुसारतः // परमानंदलीलांवामनुभावय तिप्रभः॥२०७॥ शुद्धाद्वैतविचारार्कइदंश्लोकद्वयंस्थितं ॥(अ.२सू. 44) शांडिल्यसूत्र्यां॥ संमानबहुमानप्रीतिविरहे। तरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्रातिकूल्यादीनिचस्मरणेभ्योबाहुल्यात् // विरहोभक्तिमा / त्रोक्तस्तथाऽतप्ततनुश्रुतेः॥२०॥तापल्लेशोप्रजायेतांततोऽससौयदातदा।। क्रमादन्नमयाद्यात्माविशेदेहादिपंचकं॥२०९॥ (अ०४ पा. 4 मू०१) संपद्याविर्भावःस्वेनशब्दात् // इत्यादिनासूत्रकताऽक्षरसंपत्त्यनंतरं // आविर्भावःपरेच्छातःकी। .1 अक्षरेअंशोजीवः 2 लवणशकलवत् यथासैंधवखिल्यउदकेमास्तउकमेवानुविलीयेतेत्यादिश्रुतिभ्यः 3 अक्षरातपृथक्त्त्य 4 सोश्रुते // सर्वानकामान्सहेतिश्रुत्युक्तेन 5 नित्यक्रीडादिविशिष्टःपरः 6 सत्यज्ञानमनंतंब्रह्मेन्यादिश्रुत्युक्तमक्षर 7 अक्षररुपमगाधस्थान 8 यतोवाचइत्युक्तो। +गणितानंदः 9 अतप्ततनूनतदामोअश्रुतइन्यादि 10 देहमन्नमयःप्राणप्राणमयःमनइंद्रियाणिचमनोमयःतेनतेषांतत्तदात्मकत्वंजीवोअक्षरात्मकत्वा द्विज्ञानमयः आनंदमयःपरःसहाशितापुरुषोत्तमःखतंत्र:

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103