Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ चे. चिडाचोक्ताश्रुतौमता // 210 // अस्माल्लोकात्येत्यलीनोऽक्षरेऽतःपुनरुद्धृतः // तनूंचरणरेणूत्थांलब्ध्वाविरहतापितः // 211 // प्र०१५ उपसंक्रम्यान्नमयादीनानंदमयंपरं॥ कामजोगीकामरूपीकामान् क्तपरेणसः॥२१२॥ तैत्तिरीयेब्रह्मभृगुवल्लयोःसूत्रे चस्फुटं / सर्वोपनिषदश्वाहुःशक्तोवक्तुंनमादृशः॥२१३॥ नातःपरतरंकिचिन्नारत्तिनगुणोद्भवः / इदंश्रीवल्लभाचार्य रुपयैवान्यथानहि // 214 // दैवोद्धारप्रयत्नात्माभगवद्वदनानलः / / तस्याज्ञयाप्रादुरासीद्वस्तुतःकृष्णएवसः॥२१५॥ चरित्रचितामण्यादौपानादिवचनैर्दृढम् / / सर्वाचार्यकथापूर्वनिर्णीतंचानुभूयते // 216 // नमोब्रह्मणेनमोअस्त्वनये / नमःपृथिव्यैनमओषधीभ्यः॥ नमोबाचेनमोवाचस्पतयेनमोब्रह्मणेबृहतेकरोमि // ब्रुवंतीत्यादयोवेदास्तत्स्वरूपंसनातन म् // इतिश्रुतिरहस्येतत्प्रकाशादिषुनिश्चयः // 217 // प्रसंगाद्वैष्णवाचाराविविच्यतेऽत्रकेचन // धारयेत्सर्वदामाला मामंत्रग्रहणाद्गुरोः // 218 // तुलसीकाष्ठजांकंठेक्षणार्धनत्यजेत्तथा // तन्मार्गशीर्षमाहात्म्येस्कांदेप्रावोचदच्युतः // in 219 // तुलसीकाष्ठजांमालांकंठस्थांवहतेतुयः // अप्यशौचोऽप्यनाचारोमामेवैतिनसंशयः // 220 // धारयति / नयमालांहतुकाःपापबुद्धयः॥ नरकान्ननिवर्ततेदग्धाःकोपानिनामम // 221 // इत्यधारणतःप्रत्यवायान्नित्यत्वमी रितं // मरणावसरेप्येषानत्याज्यामोक्षदायिनी // 222 // काशीखंडएकोनविशाध्याये // हरिनामाक्षरमुखंभाले I . भगवतः 2 कथापूर्वकं 3 अद्यापितन्नामजपादिभ्योयथोक्तफललाभात् 1 आचार्यस्वरूपं 5 गोस्वामिगिरिधरैःकाश्यैःकतेथे 6 म ग्रहणमारभ्य 7 सदैवकंठेस्थितां अन्यथाकंठेवहतइत्येववदेत् वचन मिविष्णुधर्मोत्तरेयस्ति

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103