Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ पुनः / / समयोपनिषत्माहबहुनोक्तेनकिमम // १.३॥यञ्चरणान नेशरणास्तस्करुणामंदमकरंदात् // मायंतिदैवमधुपाः // 015 स्वीयेरुपयंतुमयिनिजाचार्य्याः // 104 // निर्गुणमपिगुणपूर्णतूर्णवरणाद्विधायशरणानम् // तत्परवंतंतनुतेभगवंतंभाव है। दासमेभूयात् 105 // सित्थ्यत्त्येतद्धररेवानुमहादेवकेवलम् // नसाधनांतरंकर्तुकिचिजीवेनशक्यते ॥१०६॥कठमुंडका योनायमात्माप्रवचनेनलभ्योनमेधयानबहुनाश्रुतेन / यमेवैषर्णतेतेनलभ्यस्तस्यैषआत्माटणुततर्नुस्खाम् // तलवा ! कारोपनिषदिायस्यामतंतस्यमतंमतंयस्यनवेदसः // गीतायांनाहवेदनतपसा( स्कं०११ अ. 12 श्लोक) नरो धयतिमांयोगोनसारख्यधर्मउद्धव / / इत्यसाधनतामाहसाधनानांहरिःस्वयं॥ १.७॥सेवातुसाधनंतन्वाऽस्माभिर्यत्किचि दर्पितं / लौकिकरुपयासेवात्वेनसोंगीकरोतिचेत् // 108 // किमासनतेगरुडासनाकिभूषणंकौस्तुभभूषणाय // ल क्ष्मीकलत्रायकिमस्तिदयंवागीशकितेवचनीयमस्ति // 109 // भागवते॥विनयेयतउपसेदुरीश्वरीनमन्यतेस्वयमनुवर्त तीभवान्।। योगिनामप्यलभ्यस्यसर्वेशस्यपरस्यहि|आत्मपूर्णस्यलाभायदीनानुपाहिणःश्रुतौ॥१०॥सुगमंसाधनंत्रोक्तंस।। थाशरणागतिः // तस्यैवाकैतवोपाधिस्वसर्वस्वनिवदनं // 11 // गोपालपूर्वतापनीये // योब्रह्माणंविदधातिपूर्वयोनि / यास्तस्मैगोपायतिकृष्णः।।यस्तदेवमात्मवृत्तिप्रकाशंमुमुक्षुर्वेशरणमनुव्रजेत्।।१२।।आरंभेपि|श्रीकृष्णोवैपरमदैवतम्।।श्वेता सम्बादिरहितं ऐश्वर्यादिगुणपूर्ण र अंगीकारात् 3 निर्गुणोकतभक्तस्याधीनं 4 स्वीयतयांगीकरोति 5 मानसपूजास्थवचनमिदंनिबंधे 40 धृतं 6 भगवतएव शरणागतिः

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103