Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ वे-चिं. 39 Pावापौद्रियैरर्थानित्यारभ्यसभवतिभागवतप्रधान उक्तइत्यंतम् // कृष्णपहगृहीतात्मानवेदजगदीदृशं // इयमेवपराशक्ति " प्र.१५ नसीत्यभिधीयते॥ 86 // एतसिद्धौपुनःकिचित्कर्तव्यंनावशिष्यते // चेतस्तत्प्रवणंसेवेत्याचाय्यैर्लक्षणंकतम् // 87 विठ्ठलेशैःसंगृहीतंवक्तुंतल्लक्षणंयथा // तामेवाहबजस्थानांश्रीगोपीजनवल्लभः॥ 98 // (स्कंध 11 अ. 12 श्लो 12) तानोंविदन्मय्यनुषंगबद्धधियःस्वमात्मानमदस्तथेदम्॥यथासमाधौमुनयोऽब्धितोयेनद्यःप्रविष्टाइवनामरूप॥८९॥ एतत्प्रकाराबहवोऽदयंताऽप्राकतॉग्निभिः // स्वानुभूत्येकवेद्यासावक्तुंशक्येतकिमया // 90 // एवं विहरतोदेहःपतेद्यदि तिदिच्छया / परमानुगृहीतस्यदेहोऽपिस्यादलौकिकः॥ 91 // आत्माऽभिन्नोमहानंदोहरेश्वरणरेणुजः // देहमाहादिम स्कंधेद्विविधंविधिनंदनः // 92 // प्रयुज्यमानेमयितांशुद्धांभागवतींतनुम् // प्रारब्धकर्मनिर्वाणोन्यपतत्पांचभौतिक In 93 // निर्गुणोऽप्रारुतःसोऽस्माच्छून्यैःपुण्यैश्वपातकैः / सगुणात्कर्मबद्धान्नःशरीराद्यतिरिच्यते॥ 94 // (स्कं. 10) / जहुर्गुणमयंदेहंसद्यःप्रेक्षीणबंधनाः॥ इत्युक्त्यानिर्गुणप्राप्पिस्तासांसुव्यज्यतेयतः // 95 // सूत्रष्वेतरफैलाध्यायेस्पष्टत्वेन / 39 , चेसिस्तस्मिन्भगवतिमवणमूच्यामिवसूत्रस्य भगवत्मवणंचेतएवसेवेत्यपरे 2 सिद्धांतमुक्तावल्यांकतं 3 तानाविदन्नितिवचनं T: मानसीलक्षणं 5 गोप्यः 6 फलरूपभक्तिभकाराः 7 श्रीमदाचार्यः 8 मानसीसंपन्नस्य 9 मारुताप्राकृतभेदेन 10 नारदः " एतरहवावनतपति | किमह साधुनाकरवं किमहंपापमकरवमितीत्यादिश्रुतिभ्यः 12 रासपंचाध्याय्यामतर्गृहगतागोप्यः 13 ब्रह्मसूत्रेषु 14 तुर्याध्यायेचतुर्थपादे दिन

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103