Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ पंचितम्॥(अ.१पा० २०२)विवक्षितगुणोपपत्तेश्च॥इत्यायध्यायांतरेऽपितद्विनिर्णीयतेश्रुतेः // 96 // परब्रह्मैतरध्याय || तिरसतिभजतिसोऽमृतोभवति॥ ब्रह्मसंस्थोऽमृतत्वमेति॥(अ.१सू०३)तत्संस्थस्याऽमृतत्वोपदेशात्॥(स्कं.१० )कुरुक्षेत्र समागमप्रसंगे॥मयिक्तिहितानाममृतत्वायकल्पते ॥इत्यादावमृतत्ववप्राकताकारउच्यते॥९॥दुःखैर्जन्मजरामृत्यु मोहसंदोहदोहँदैः ॥रहितेमहितेऽन्वर्थाऽमृतत्वमितितत्रवाक् ॥९८॥कहिचिन्नभवेद्भूयःपर्यावर्तोऽस्यसंसतेः॥आमेडिनिस / पुनरावर्ततइतिश्रुतौ॥९९॥गीतायांआब्रह्मभुवनाल्लोकाःपुनरावत्तिनोऽर्जुन।मामुपेत्यतुकौंतेयपुनर्जन्मन विद्यते॥१०० / / तसे काहयाऽऽनंदमय्यानिर्दोषयातया ॥भगवद्रूपयातन्वासेवासित्थ्यतिसासदा।। 10 1 // निर्गुणापरमांमुक्तिरियमेवाखि / लाधिका // यथैतदानंदवल्ल्यातैपिरीयेतथोच्यते // 102 // ब्रह्मविदामोतिपरम् // 'तेदेषाभ्युक्ता ॥सत्यज्ञानमनंतंब्रह्म योवेदनिहितंगुहायांपरमेव्योमन् // सोश्नुतेसर्वान्कामान्सह // ब्रह्मणाविपश्चितेति // इतिमंत्रेणसंक्षिप्यवर्णितंविस्तरा / / | एतमितःमेत्याभिसंभवितास्मीत्यादिभ्योविषयवाक्यश्रुतिभ्यः 2 आथर्वणश्रुतिः 3 छांदोग्यश्रुतिः संस्थाभक्तिः 4 भक्तिमीमांसासूत्र ऐहिकजन्मादिकमेवनिषिद्धंनत्वतारवदैच्छिकंतदितिभावः 7 द्विरुक्तं 8 छांदोग्यांते 9 अलौकिक्यान रूपया 10 श्रुतौअस्माल्लोकात्मेत्येतिजीवन्मुक्तिव्यावर्तनात्परा 11 अक्षरपुरुषोत्तमयोर्शीतापुरुषोत्तममाभोति 12 पूर्वोक्तमभिमुखीकृत्य / / व्याख्यानरूपैषासत्यज्ञानमितिकगुक्ता 13 सच्चित्वर्णगणितानंदंदेशकालाऽपरिछिन्नमक्षरंतत्रनिहितपरंचयोवेदसःगुहायांन्ददिआविर्भूतेअक्षरधा 21 स्निपुरुषोत्तमेनसहकामानुपभुक्ते

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103