Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 85
________________ श्वतरादौ।मुमुक्षुर्वैशरणमहंप्रपये।। गीतायो॥सर्वधर्मान्परित्यज्यमामेकंशरणंवज ॥अहंत्वांसर्वपापेभ्योमोक्षयिष्यामिमा / पशुचः॥ 11 // ( स्कंध 11) // तस्मात्त्वमुद्धबोत्सृज्यचोदनांप्रतिचोदनां / प्रत्तिचनित्तिचश्रोतव्यंश्रुतमेवच // 114 // मामेकमेवशरणमात्मानंसर्वदेहिनां // याहिसर्वात्मजावेनयास्यसेसकुतोभयं // 115 // (स्कंध 2) // ये दारागारपुत्राप्तान्प्राणान्वित्तमिमपरं // हित्वामांशरणंयाताःकथंतांस्यक्तुमुत्सहे // 116 // (स्कंध 11) नवयोगी श्वरप्रसंगे।इष्टदत्तपोजतंटतंयच्चात्मनःप्रियं / / दारान्सुतान्ग्रहान्प्राणान्यत्परस्मै निवेदनं // 117 // बृहदारण्यकेमधु विद्यायां // सवाअयमात्मासर्वेषांभूतानामधिपतिःसर्वेषांभूतानांराजातद्यथारथनाभौरथने मौचाराःसमपिताएवमेवा तस्मिन्नात्मनिसर्वेप्राणाःसर्वेलोकाःसर्वेदेवाःसर्वाणिभूतानिसर्वएवात्मानःसमर्पिताः॥ इत्यादिषदितंतत्रप्रथमंशरणागतिः॥ ततःसमर्पणंयेनार्ण्यमाणांगीकतिर्भवेत् // 118 // एतत्सर्वहरेस्तोषादिनसिध्येदृतेगुरुं / अतस्तद्वद्धिराचार्यतादृशंसततं विजेत् / / ११९||मुंडकोपनिषदि।तद्विज्ञानार्थसगुरुमेवाभिगच्छेत्समित्पाणिःश्रोत्रियंब्रह्मनिष्ठम्॥श्वतकेतु विद्यायांआचा। र्यवान्पुरुषोवेद // एकादशस्कंधे // आचार्यचैत्यवपुषास्वगतिव्यनक्ति // आचार्यमांविजानीयात् // श्वेताश्वतरे ॥य स्यदेवेपराभक्तिर्यथादेवतथागरौ // तस्यैतेकथितार्थाःप्रकाशंतेमहात्मनः // 120 // (स्कंध 11) योगीश्वरप्रसंगे। | 1 मीसमर्प्य दानविषयेपित्यागार्थकधातुप्रयोगात् 2 क्रमनियमेहेतुः शरणागन्यावस्तूनांभगवदगीकारार्हत्वसिद्धेः३ गुरौहरिबुद्धिः 4 शास्त्रो|| तलक्षणकं 5 पुरुषोत्तमे 6 उपनिषत्मभृतिषुक्ताः - -

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103