Book Title: Vedant Chintamani
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 75
________________ HTरसात्मता // सर्वकामःसर्वरसइतिधर्मत्वमीर्यते॥ 13 // विरुद्धधर्माधारत्वंब्रह्मत्वमितिलक्षणात् // कामादयोज्ञानघनेभ पणंनतुदूषणं // 14 // शक्तिशक्तिमतोèदोनैवेशुद्धंतर्दद्वयं // तंत्रत्येषुतिरोभावोनधर्माणांतवस्तुषु // 15 // अनीश्व रानप्रकष्टांस्तिरोहितगुणान्बहून् // यदेच्छतिप्रजायेयेतितदाकुतेजगत् // 16 // तेतिरोभूततद्धर्माबद्धाःसंसारमाय Eया // दृढाईत्वाच्छरीरेत्राचिरापेक्षणभंगुरे // 17 // नाव्यकस्यामिवारोहात्प्रपायामिवसंगमात् // वियोक्ष्यमाणेष्वचि रान्मिलितेष्वधुनैवच // 18 // तेनस्यादिषुसंबंधंकल्पयित्त्वाचपण्येवत्।। गतागतेषुवित्तेषुममत्वाचितयाकुलाः॥ 19 // संसक्तादेहगेहादावकतार्थाअतर्पणाः॥ बलेनमृत्युनानीताःप्रापिताःपारवश्यतः ॥२०॥पुनर्जन्मपुनःसक्तास्तत्रत्येषुगृहा / दिषु // नीयमानाःपुनस्ते पापपुण्यानुरोधतः / / 21 // आपन्नानरकंस्वर्गनानोद्विनास्थामुड्डः // क्वचित्सुखंक्वचिदुःखं / / क्वचिन्मोहमुपागताः // 22 // एवंपरवशाःप्राप्ताजन्ममृत्युपरंपराम् // व्यूह्यमानाइवौघेनघटीयंत्रमिवश्रिताः // 23 // जीवाःक्लिश्यंतिदुःखस्यनशिपुनरनुद्भवे // तद्भक्तिरेवपरमंकारणंहरितोषिणी॥ 24 // महाभारतेनामसहस्र // नकोधो / 1 सर्वकामःसर्वगंधःसर्वरसइतिच्छांदोग्येपंचमपाठके ( खं.१४) शांडिल्यविद्यायांदिवारमाम्नानं 2 भेदस्यायंनिषेधः 3 तस्मात् भेदाभावाद्धेतोः शुद्धाद्वैतसिध्यति 4 परधामस्थेषुलीलोपयोगिषु 5 तत्रत्यवस्तुषुत्वित्यन्वयात् लौकिकवस्तुव्यावृत्तिः 6 संसारहेतुभूतया सब घद्वारभूतशरीरेण 8 पत्नीन्वपुत्रत्वादिलक्षणं ९ऋय्यवस्तुविवगतागतेषु 1. पुनजन्ममापिताइन्ययेणान्वयः 1 तजन्मभवेषु 12 मृत्युना |13 सुखादीनिसत्वरजस्तमोजन्यानि क्रमातूतेषांसुखदुःखमोहस्वभावत्वंसांख्यतत्वकौमुद्यादिषुप्रसिद्ध 14 नाशेडनुद्भवेचकारणमित्युत्तरेणान्वयः / / लौकिकोपायै शेपिदुःखस्यपुनरुद्भवोदृष्टइत्युभयग्रहणं

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103