Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ वे. चितः // कठमुंडकमांडूक्यबृहदारण्यकादिषु / / 61 // छांदोग्यकौषीतकीशावास्यतित्तिरिषुस्फुटः ॥आम्नायतेतैत्तिरीयेप्रश्न 4. नारायणाभिधे / / 62 / / सब्रह्मसशिवःसहरिःसेंद्रःसोक्षरःपरमःवराट् // गीतायां ( अ० 10 श्लो० 12) परब्रह्मपरंधा / मपवित्रपरमभवान् / पुरुषंशाश्वतं दिव्यमादिदेवाजंत्रिमं॥६३ // आइस्त्वामृषयःसर्वेदेवर्षि रदस्तथा (अ.११ श्लो. 18) त्वमक्षरंपरमवेदितव्यं त्वमस्यविश्वस्यपरंनिधानं ॥त्वमव्ययःशाश्वतधर्मगोप्तासनातनस्त्वपुरुषोमतोमे॥६॥ तथा (श्लो० 37 ) त्वमक्षरंसदसत्तत्परंयत्॥एवंदेरशेदोऽस्यशुद्धःकृष्णेनकथ्यते॥संएवाक्षरसंज्ञोऽतएकांशेप्रतिपादितः / + // 65 // तस्मादेकाहमित्यादिनैवकिंचनबाध्यते // बहुत्वंततिरोभावादिष्टंनासीत्पुराहितत् // 66 // तंत्राधिदैविकंसूपं सदानंदःपरःपुमान् / / अध्यात्ममक्षरंधामप्रपंचस्त्वाधिभौतिकं // 67 ॥रूपत्रयविवेकायदृष्टांतःसरि तोदिवः // श्रीम पद्धताशनाचाय्र्यैर्मुक्तावल्यांनिदर्शितः // 68 // प्रथमंवारिसामान्यतथातीर्थात्मकपरं // देव्याख्यंचतृतीयस्यादधिभूता / दितक्रमात् // 69 // दृष्ट्यातपेषुयहृद्धिक्षययुक्चोपयुज्यते // व्यवहारेषुसर्वेषुतद्भातिकॅजलंमतं // 70 // यच्चमाहा 1 पुरुषोत्तमः 2 अक्षरंचभवानेव 3 पुरुषोत्तमं 4 सदसत्क्षरंतथाअक्षरंततःपरश्चत्वमेव 5 अक्षरस्यपुरुषोत्तमेनसहाभेदः 6 पुरुषोत्तमः 7 वि। Cणुपुराणादौ 8 चिदानंदादितिरोभावहतुकंबहुत्वं 9 तेषुक्षराक्षरपुरुषोतमेषु मध्ये 10 कृष्णशब्दार्थवक्तुंयोरुक्तिः वस्तुतस्तुपूर्णसच्चिदानंदः 11 रू पविशेषणवाक्लोबत्वं 12 गंगायाः 13 आधिभौतिकं 11 आध्यात्मिकं 15 आधिदैविकं 16 सर्वपदादनिष्टेष्वपि 17 मावृड्ग्रीष्मयोःमाहा म्यवृद्धिक्षयप्रयोजकन्वामसिद्धेःतीर्थस्यामेभ्यसंसर्गासंभवाच्चेतिभावः

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103