Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ कतिःपुरुषश्चोभौलीयेतेपरमात्मनि // कदाचित्पुरुषद्वारेत्युक्तःसर्गोऽयमीरितः // 28 // ननुलीनागुणायंत्रलीयतेप्रक / तिर्यदि / साऽक्षरेसगुणंधामभवेदेवेतिचेन्नहि // 29 // जगतःसगुणत्वंतुगुणबंधोऽनुभूयते // नतस्यवश्यमायस्यबंध / गंधःस्वर्शक्तिजैः // 30 // (स्कं. 11 अ. 11 श्लो 1) बद्धोमक्तइतिव्याख्यागणतोमेनवस्तुतः॥ गुणस्यमायाम लत्वान्नमेमोक्षोनबंधनं // 31 // सृष्टावेवोद्भवत्येतेपाकता सतिसल्लयात् / / साप्यनद्भूतरूपाचेत्तत्कार्याणिकुतस्तरां // // 32 // किंचतत्तवृत्तिरूपाःसंभवत्यधनैवते / / जीवष्वेवविमूढेषुकीडार्थलिंगवत्सुच / / 33 // नहिज्ञानघनेनाना यज्यतेत्तयःपरे // गणानांतत्तिरूपत्वंसांख्यविद्भिर्विविच्यते // 34 // प्रीत्यत्रीतिविषादात्मका:प्रकाशप्रवृत्तिनियमा / र्थाः // अन्योन्याभिभवाश्रयजनन मिथनरत्तयश्चगणाः॥ 35 // सत्वंलघुप्रकाशकमिष्टमपष्टंभकंचलंचरजः॥ गुरुव रणकमेवतमःप्रदीपवञ्चार्थतोटत्तिः // 36 // तस्मादचित्यमहिमाभगवान्पुरुषोत्तमः // विरुद्धधर्माधारे स्मिन्युक्तं सर्वम / लौकिके // 37 // (स्कंध 1 अ.२ श्लो०३० ) सएवेदंससर्जायेभगवानात्ममायया ॥सदसद्रूपयाचासौगुणमय्याऽगु / 1 शास्त्रार्थतत्त्वदीपेषोढासगैषुप्रकृतिपुरुषद्वारकोप्येकःसर्गउक्तः कदाचित्तादृशसर्गेच्छायामित्थमपिसृष्टिर्भवति 2 यस्यां 3 तदेतिशेषः / N गुणैः 5 सदंशेजडमात्रस्यलयात 6 गुणादीनि 7 गुणाः 8 लिंगशरीरं 9 पंचशिखाचार्यकृतार्यास्विदमायायं १०निरोधः 1 आच्छादनं 12 तैलवादीनामन्योन्यविरुद्धत्वेपियथासंयोगेनदीपाख्यकार्योत्पादकत्वं विशेषतीर्थस्वेत द्याख्यायांवाचस्पतिमिश्रकृतसांख्यतत्वकौमुद्यांद्र टव्यः३ भगवति - -

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103