Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ केचि. चितम् / / यद्वक्ष्यतेब्रह्मतयोरुपादानंलयास्पदं // 67 // घटतेतेनचिदचिंद्वशिष्ट्यं नैवकारणे॥ अंतर्यामिब्राह्मणंनसूक्ष्मतद्दे प्र.१० साधकं // 68 // आम्नायतेत्ररत्तांतःसर्गादुत्तरकालिकः / तिष्ठन्यमयतीत्येवंवर्तमानेशताचलट ॥६९॥कालांतरेवि भोभिन्नंकिंचिद्याप्यंन विद्यते॥सर्वस्यपूर्णब्रह्मत्वात्परिच्छेदाद्यावतः॥७॥पृथ्व्यादिनामानर्हचतादृयूपानुपाश्रयात्॥यं तव्याभावतस्तत्रनियमोपिनयुज्यते॥७१॥सृष्टिकालेसमुद्भूनंभूतप्राणेंद्रियादिक।।जीवाश्वततएवात्रयेशरीरतयोदिताः७२|| तित्तैरीयब्रह्मोपनिषदि।तस्माद्वाएतस्मादात्मनआकाशःसंभूनः ॥आकाशाद्वायुरित्यादि।मुंडकोपनिषदिद्वितीयमुंडकप्रथा। मखंडे|एतस्माजायतेप्राणोमनःसर्वेद्रियाणिचखंवायुर्योतिरापःपृथिवीविश्वस्यधारिणीत्यादिषु ॥अनेकत्रस्फुटमिदंशा स्वमीमांसितंतथा|आचार्येणांत्ययोःसम्यक द्वितीयाध्यायपादयोः।७३॥इदानीमैच्छिका दादूपनामविभागतःस्वात्मक स्यपृथिव्यादेःसतम्याधारतोचिता।।७४ ॥तत्रव्याप्यस्थितःकत्स्नेप्राणनार्थनियामकःअनप्रविष्टःसृष्ट्वदंभरणायन लिप्य / ते॥ 75 // तत्तत्सृष्ट्वातदेवानुप्राविशच्छृतितःस्मृतेः। योलोकत्रयमाविश्यबिभर्त्यव्ययईश्वरः।। 76 // तैत्तिरीयेनारायण / / | 1 ब्रह्मदेहयोः 2 यःपृथिव्यांतिष्ठन्नित्यादिवाक्येषु 3 प्रपंचस्यव्याकतनामरूपतयास्थित्यधिकरणकालातिरिक्तं 4 आदिशब्दादानंदांशतिरोभा वादीनांसंग्रहः 5 ब्रह्मकर्तृकः 6 अंतर्यामिब्राह्मणे 7 ब्रह्मसूत्रेषु८ व्यासेन 9 तृतीयचतुर्थयोः 10 अयमैच्छिकभेदेहेतुः भेदश्चाधाराधेयभावे 11 यः / पृथिव्यांयोप्सुइत्यादिरूपया 12 सर्वस्यजीवनार्थको वान्यात्कःपाण्याद्यदेषआकाशआनंदोनस्यादितिश्रुतेः 13 गीतावाक्यात्

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103