Book Title: Vedant Chintamani
Author(s):
Publisher:
View full book text
________________ ALLA I ईशतआत्माह्येषा सभवति अथयोन्यांदवतामुपास्तेऽन्योऽसावन्योहमस्मीतिनसवेदयथापशुरेव सदेवानामित्यादि .11 ब्रह्मविद्वक़वभवतीत्यादिश्रुतिषुस्फुटं // कार्येपिभिन्नचिदचिद्वैशिष्ट्यतेनवारितम।। 31 ॥अथब्रह्मातिरिक्तस्यकारणत्वनि मवारये।।एकमेवाद्वितीयंतद्वेदेब्रह्मैवकारणं॥ ३२॥नासदासीन्नोसदासीन्नान्यत्किंचिन्मिषत्तदा स्वभिन्नचिदचित्सत्त्वत्वेको / महमितिबाध्यते // 33 / / बृहदारण्यके (पृ. 125 ) आत्मैवेदमग्रआसीत्पुरुषविधःसोनुवीक्ष्यनान्यदात्मनोपश्यत्॥ त व (पृ० 198 ) ब्रह्मवाइदमपआसीत्तदात्मानमेवावेदहंब्रह्मास्मीतितस्मात्तत्सर्वमभवत् // तत्रैव (पृ. 257) आत्मैवेदमयआसीदेकएवसोकामयतेत्यादि / च्छांदोग्येश्वेतकेतुविद्यायां (खंड 2 ) सदेवसौम्येदमग्रआसीदेकमेवानी द्वतीयं. सत्त्वेवसोम्येदमग्रआसीदेकमेवाद्वितीयं तदैक्षतबहुस्यांप्रजायेयेति // तत्तेजोऽसृजत // बढुचानामैतरेयोप निषदि // आत्मावाइदमेकएवायआसीनान्यत्किचनमिषत् सऐक्षतलोकान्नुसृजाइतिसइमाँल्लोकानसृजतेत्यादि / तित्तिरीये // तस्माद्वाएतस्मादात्मनआकाशःसंभूतइत्यादि // तथा / सोकामयत बहुस्यांप्रजायेयेति ॥सतपोतप्यत॥सती पस्तत्वा॥इद:सर्वमसृजताअयो।तदात्मानस्वयमकुरुतातस्मात्तत्सुकतमुच्यतइति।स्वयंपर्यणमद्ब्रह्मजगद्रूपेणकेवलं / / ब्र ह्मणोन्येशरीरेतुयुज्यतेनेजीववत् // ३४॥अशरीरंशरीरेषुअनवस्थेष्ववस्थितं // महांतं विभुमात्मानंमत्वाधीरोनशोचति // 22 1 निबंधेकायर्यावस्थायांचिदचिद्वैशिष्ट्यकथनेपितत्रतात्विकभेदानंगीकारानिबंधाविरोधायभिन्नपदं 2 लोकाअंभःप्रभृतयःपदार्थास्तत्रम सिद्धाः 3 भयोजनशून्यं 4 सूक्ष्मशरीररहितं 5 शरीरिभिन्ने

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103