________________ .5 sh 50 // इतिश्रीवेदांतचितामणौप्रपंचसत्यत्वनिरूपणंनामतुर्यप्रकरणं // 4 // ननूत्पत्तिर्घटस्यास्तिध्वंसोप्यस्यविलोक्यते // कथंवाच्याप्रपंचांतःपातिनस्तस्यनित्यता॥१॥ अनंतसत्यनादित्वेनित्यमित्यु काच्यतेकथं // नश्वरंनित्यमितिचेद्यथैतत्कथ्यतेतथा॥२॥घटेनष्टेतुकिनष्टंनाकारोऽन्यत्रदृश्यते // नमृत्तिकाप्रस्थमिताचेताव त्येवलभ्यते॥शाननष्टाघटसंज्ञापिशब्दानांनित्यतायतः // सृष्ट्यारंभादनेकेस्युर्ध्वस्तास्तेसातुविद्यते॥४॥कित्वाकारमृदोर्यों भूसंज्ञायावाचकत्वतः।।तत्राकारतिरोधानेसंयोगःसनवर्त्तते॥५॥सर्वाकारोहरिःपूर्णएकैकाकारतःपृथका बहुत्वमिच्छन् पाणिचकारद्विविधान्यपि॥६॥सर्ववर्णानपूर्वीकैःशब्दैर्वाच्योऽर्थतःस्वयंव्यवहारायनामान्यप्येकैकस्येच्छयाव्यधात् ॥णा सर्वाणिरूपाणिविचित्त्यधीरःनामानिकत्वाभिवदन्यदास्ते / तद्धेदंत_व्याकतमासीत्तन्नामरूपाभ्यांव्याक्रियते // नामरूपे व्याकरवाणीत्याद्याःश्रुतयोऽवदन् / तच्चित्तौबृहदारण्येछांदोग्येन्यत्रचक्रमात् // 8 // कंबुग्रीवादिमांस्तेष्वाकारोयोनियतः पुरा // योगस्तावन्मृदस्तस्यचोत्पत्तिरितिकथ्यते // 9 // अयमर्थःपदादस्माद्बोध्यइत्थंचनामसु // स्वीयेष्वेकैकरूपेषसं यःपुराकतः // 10 // तस्मात्परंपराप्राप्नात्तथाव्यवहतेस्तयोः॥ योगंघटेत्यानुपूर्वीवक्तिवाच्यतयातदा // 11 // व्यवहारा भवंत्यस्मात्तेजलानयनादयः॥ यआकारानुसाराद्वासृष्वानियमिताःपुरा।।१२॥ अनंतरंतथेच्छातोनिमित्तीकत्यकिचन तिरोभाव्यतआकारःक्रियतेमुल्लयोमृदि // 13 // घटशब्दस्यवाच्यस्तुदृश्योयोगोवियोगतः // तत्राप्रत्तेःसंज्ञायानष्टोचा ___ 1 घटांतरेषु 2 चराचराणि.