________________
क्रूरकर्मा निशाचरः III. 26.12d
स राक्षस: VII. 68.4b क्रूरः क्रोधवशंगतः VI. 92.32b क्रूर मिन्द्रियतापनम् V. 13.22b क्रूरश्चैत्रवनानिलः IV. 1. 36b क्रूरस्य निश्चयं तस्य VI. 34.18c क्रूरस्वनोऽथ गोमायुः III. 57.20 क्रूराः क्रूरकचेक्षणा: VI. 113.31b क्रूरतरेक्षणा: VI. 113.29d क्रूरं प्रवर्षन्ति VI. 23.5c
" ""
प्रवर्षन्ते VI. 41.14C क्रूराणां पापकर्मणाम् VI. 113.44b क्रूराणि प्रतिपेदिरे V. 42.2d क्रूराभिरभिसंवृताम् V. 58.58d क्रूरा लोकजुगुप्सिताः III. 29.7b क्रूरैरनायै: सौमित्रे III. 18.1ga क्रूरै बलसमन्वितै: V. 2. 31d क्रूरैर्भाषणकैरपि II. 116.14b क्रूरैः संभत्सितोऽनघः II. 75.17b क्रूरो वा यदि वा शठः III. 11.gob कोडाः शष्पाग्रनिर्मलाः VII. 18.31d. क्रोधं चक्रे सुदारुणम् VI. 44.32d
च चक्रे सुभृशं तदानीम् VI. 102.70d च द्विगुणं चक्रे VI. 100. IC कोधतात्रेक्षणः शूरः VI. 81.2c कोण चक्षुषा V. 30. 14d क्रोध दूषित नेत्रस्तु VII. 32.39a कलहप्रियाः V. 17.gb
"
"
V. 17.15d क्रोधना प्राज्ञमानिनी II. 70.1ob क्रोधनीयानि वर्जयन् II. 20.4b II. 41.3b क्रोधनं व्यसने हन्ति III. 33.16c कोपर्याकुलाक्षरम् I. 58.6d
I. 59.12d
ور
رو
"
""
१०
..
Jain Education International
२४७
कोपर्याकुलेक्षणाः I. 40.27b क्रोधप्रमुक्तैरिषुभिः V. 34.33a क्रोधमद्य निशामिमाम् IV. 11.33b क्रोधमभ्यगमत्तीव्रम् VII. 29.3c क्रोधमागमनं चैव IV. 31.21 क्रोधमात्मनि संश्रितम् II. 10.28b क्रोधमानकृतप्रज्ञाम् II. 92.26a क्रोधमालम्ब भूपते VI. 2. 1gb क्रोधमाहारयत्तीत्रम् III. 24.34a VII. 69.1c
""
क्रोधमाहरयद्भृशम् IV. 14.2d क्रोधमाहारयामास VI. 56. IC कोधमुत्पाद्य नो भर्तुः III. 2013 क्रोधमुत्पाद्य हि मया I. 49.20
ते घोरम् I. 64.3c क्रोधमूर्च्छितरूपस्तु VI. 56.2a क्रोधमोह समाविष्टः VI. 92.47c क्रोधं प्रासादधर्षणात् VI. 41.92b क्रोधं भीममहं मोक्ष्ये VI. 25.25a क्रोधरक्तेक्षणो धीरः VI. 67.133a कोलोभों विमोक्तव्यौ II. 28.24a कोव विस्फारितेक्षणः I. 54.19d VI. 21.25b
क्रोधवेगेन संयुक्त : V. 40. Sa क्रोधव्याकुललोचनम् VI. 46.3od क्रोधशोकसमन्विता VII. 98.11b
शोकसमाविष्ट: VII. 98.3c कोश्च व्यपनीयताम् IV. 12.2gb क्रोधश्वापादितो महान् IV. 15.2d क्रोधसंरक्तनयनः I. 59.17a
I. 62.15e
""
او
VI. 104.IC
33
क्रोधसंरक्तलोचन: V. 44.19d
VI. 95.3b
VI. 99.22b
"
"
For Private & Personal Use Only
www.jainelibrary.org