Book Title: Tattvarthshlokavartikalankar Part 4
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text
________________
तत्वार्थचिन्तामणिः
पर क्षेत्रत्व हेतुका व्यभिचार उठा दिया जाता है । अर्थात-नैयायिकों द्वारा अनेकान्तिकपनका परिहार करनेके प्रयत्नसे प्रतीत हो जाता है कि वे ऐसे स्थलोंपर व्यभिचार दोषको स्वीकार करते हुये ही न्यायमार्गका अवलंब करनेवाले नैयायिक कहे जा सकते हैं, अन्यथा नहीं।
___ यत्र संभवतोर्थस्यातिसामान्यस्य योगादसद्भतार्यकल्पना हठात् क्रियते तत्सामान्यनिषन्धनत्वात् सामान्यछलं पाहुः। संभवतीर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना सामान्यछलमिति वचनात् । तद्यथा-अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इत्युक्ते केनचित्कश्चिदाह संभवति ब्राह्मणे विद्याचरणसंपदिति, तं प्रत्यस्य वाक्यस्य विघातीर्थविकल्पोपपत्त्याऽसद्भूतार्थकल्पनया क्रियते । यदि ब्राह्मणे विद्याचरणसंपत्संभवति व्रात्येपि संभवात् । व्रात्येपि ब्राह्मणो विद्याचरणसंपन्नोस्तु । तदिदं ब्राह्मणत्वं विवक्षितपय विद्याचरणसंपल्लक्षणं कचिद्ब्राह्मणे तादृश्येति कचिव्रात्येत्येति तदभावेपि भावादित्यतिसामान्यं तेन योगादतुरभिमेतादर्थात् सद्भुतादन्यस्यासद्भूतस्यार्थस्य कल्पना सामान्यछळ । तच्च न युक्तं । यस्मादविवक्षिते हेतुकस्य विषयार्थवादः प्रशंसार्थत्वाद्वाक्यस्य तत्रासद्भूतार्थकल्पनानुपपत्तिः । यथा संभवत्यस्मिन् क्षेत्रे शालय इत्यत्राविवक्षितं शालिबीजमनिराकृतं च तत्प्रवृत्तिविषयक्षेत्रं प्रशस्यते । सोयं क्षेत्रार्थवादो नास्मिन् शालयो विधीयंत इति । बीजात्तु शालिनिर्वृत्तिः सती न विवक्षिता । तथा संभवति ब्राह्मणे विद्याचरणसंपदिति सस्याद्विषयो ब्राह्मणत्वं न संपद्धेतुर्न चात्र तद्धेतुर्विवक्षितस्तद्विषयार्थवादस्त्वयं प्रवंसार्थत्वाद्वाक्यस्य सति ब्राह्मणत्वे संपद्धतः समर्थ इति विषयच प्रशंसता वाक्येन यथा हेतुतः फलनिवृत्तिर्न प्रत्याख्यायते तदेवं सति वचनविद्यातोसद्भूतार्थकल्पनया नोपपद्यते इति परस्य पराजयस्तथा वचनादित्येवं न्यायभाष्यकारो ब्रुवमायं वैचि, तथा छलव्यवहारानुपपत्तेः।
उक्त कारिकाओंका विवरण इस प्रकार है कि जहां सम्मव रहे अर्थके अतिसामान्यका योग हो जानेसे असद्भूत वर्थकी कल्पना हठसे करती जाती है, उसको नैयायिक सामान्य कथनकी कारणतासे सामान्यछल अच्छा कह रहे हैं । गौतमऋषिके बनाये हुये न्यायदर्शनमें इस प्रकार कथन है कि " सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् " सम्भावनापूर्वक को गये अर्थके अतिसामान्यका योग हो जानेसे असम्भूत अर्थकी कल्पना करना सामान्य छळ है। उसी सूत्रका भाष्य वात्स्यायन ऋषिद्वारा न्यायभाष्यमें यों किया गया है कि विस्मयपूर्वक अवधारण सहित यो सम्भावनारूप कल्पना करनी पडती है कि वह मनुष्य ब्राह्मण है तो विधासम्पत्ति और भावरणसम्पत्ति से युक्त अवश्य होगा । इस प्रकार किसी वक्ता करके परबोधनार्थ कह चुकनेपर कोई