Book Title: Tattvarthshlokavartikalankar Part 4
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text ________________
तत्वार्षचिन्तामणिः
५६७
न्यायशास्त्राणा महत्त्वं शास्यन्ते शिष्या येन तच्छासमिति निरुक्त्या सिद्धान्तव्याकरणसाहित्यज्योतिषगणितप्रभृतिप्रकरणेषु सदृशपरिणामात्मकसामान्यतया शास्त्रत्वे प्रसिद्धेऽपि स्वमतव्यवस्थापनपरपक्षनिराकरणातिशयप्रपनानां न्यायशास्त्राणां विशेषरूपेण दीप्यमानं प्रतिभासते शासनपटुत्वं विलक्षणविचक्षात्मवित्या न केषाचित् प्रवादिनां विप्रतिपत्तिः ।
चरमफलनिःश्रेयप्तप्रापकाथ्यात्मतस्विकी प्ररूपणामभिदधानानां राधान्तशास्त्राणां मोक्षोपयोगिस्वेऽपि पारमार्थिकनिषयनयविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिमरत्नभण्डारपरिरक्षकदुर्गायमाणतर्कप्रन्याध्यवसायमन्तरान्वीक्षिकी व्यवस्था नास्थीयते विचारचतुरचेतसां प्रामाणिकानां पुरस्तात् । सादिकः सार्वत्रिकश्चायमन्वयव्यतिरेकी नियमश्चकास्ति यदितरानभीष्टमन्तव्यप्रत्याख्यानपुरस्सरत्षेन स्वकीयेष्ठसिद्धान्तपुष्टिमातन्वता पण्डिता एव विष्टपेऽस्मिम् शिरोमणीयन्ते वाग्मिनां संसदि । वस्तुमितिमवलम्ब्य पदार्थान्तस्तलप्रवेशे व्याचिख्यासः-श्रीनिष्ठाधेयतानिरूपिताधारतावन्तोऽकलंकदेवा अपि स्वपरादानापोहनव्यवस्थापायं हि खल वस्तुनो वस्तुत्वमिति त्रिलोक त्रिकालाबाधितरहस्यमूधिरे धीमद्धृतिकरम् ।
- जगत्रितयोद्धारकाईवस्तुतिपरायणो जिष्णुरपि अष्टाविकसहस्रनामसु "न्यायशास्त्रकृदि ". स्यमिधया साष्टसहस्रशुमलक्षणन्यजनभूषितं कलशसाष्टसहस्राभिषिक्त श्रीजिनेन्द्रमभिष्टौति स्म । दाईनिकेवतीव वावदूकतया प्रसिद्धिं हममानाः गौतमीया नव्यन्यायनिर्वृत्तिनिपुणा जगदीशमथुरामाथगदाधरप्रभृतयः प्राज्ञा अवच्छेदकावछिनप्रतियोगितानुयोगिताधारतादि निःसाराल्पसारकटुकाठिन्यसम्पादकाभिधायकैः प्रमेयाल्पीयस्त्वं प्रकपन्तो नैव शान्तिसुखविधायनी शास्वतसिद्धपदवी प्रापयितुमळ. माकर्ण्यताम् तावदेकं वृत्तमुपहासास्पदं तदनुयायिषु पण्डितगदाधरप्रशंसायां किंवदन्ती श्रूयते ।
कस्त्वं ब्राह्मणवंशजः कृत इह श्री गौडभूमण्डलाज् । जाने यत्र गदाधरो निवसति ब्रूते स मां कीरशम् ॥ इत्येतद्वचनं बृहस्पतिमुखाच्छ्रीवर्कबादीश्वरो।
सज्जा नम्र उदम्पति प्रपतितो नाचापि विश्रामति ॥ ___ यत् सुरगुरुरपि गदाधरविदुषो भृशं बिभेतीति चित्रम् ! सरस्वतीवरप्रसादतुष्टादपि वाग्देवी जिदेति इति कोऽन्यो भूयात् अन्यत्र काव्यकलोण्ठितोकिम्यो रागद्वेषसंकलितदेवतोपासिम्यो मकालीनभगवषादिभ्यच पाचोयुक्तिपाभ्यः ।
Loading... Page Navigation 1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598