Book Title: Tattvarthshlokavartikalankar Part 4
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri

View full book text
Previous | Next

Page 593
________________ परिशिष्ट १८१ पृष्ठ नं. पृष्ठ नं. १७० २४१ २६२ २७२ ११६ १२६ १३० १३० ३५८ ३९३ ४९९ श्लोक शद्वत्वश्रावणत्वादि शब्दव्यापाररूपो वा शब्रह्मेति चान्येषां शद्वकालादिभिर्मिना शद्वात्पर्यायमेदेन शद्बो सर्वगतस्तावत् शदानित्यवासिध्यर्थ शद्वन्वाख्यानवैयर्थ्य शब्दो विनश्चरो मर्त्यः शद्वोऽनित्योस्तु तत्रैव शद्वान्नित्यत्वसिद्धिश्च शद्वस्यावरणादीनि शद्वाश्रयमनित्यत्वं शाश्वतस्य च शद्वस्य शुद्धद्रव्यमशुद्धं च शुद्धद्रव्यार्थपर्याय शुद्धद्रव्यमभिप्रेति श्रुतेनार्थ परिच्छिद्य श्रुतस्यावस्तुवेदित्वे शेषा मनुष्यतिर्यचो शेषा विप्रतिपत्तित्वं ५२२ ११५ १४५ ५३९ १९९ लेक सर्वघातिक्षयेऽत्यंत स च सामान्यतो मिथ्या समुच्चिनोति चस्तेषां समानोर्यपरिच्छेदः स चाहार्यो विनिर्दिष्टः सति स्वरूपतोऽशेषे सत्यसत्वविपर्यासाद् सोपयोगं पुनश्चक्षु. सति त्रिविप्रकृष्टार्थे सत्वादिः सर्वथा साध्ये संदेहविषयः सर्वः . सनप्यज्ञायमानोत्र सत्वादिः क्षणिकत्वादौ संशीत्यालिंगितांगस्तु सति ह्यशेषेवेदित्वे सर्वथकोतवादे तु स च सत्प्रतिपक्षोत्र संवादित्वात्प्रमाणत्वं सगगप्रतिपत्तणां सवमेव विजानीयात् . सत्संयमविशेषोत्यो संक्षेपाद् द्वौ विशेषण संकल्पो निगमस्तत्र संग्रहे व्यवहारे वा सप्तैते नियन युक्ता संवेदनार्थपर्यायो सर्वथा सुखसंवित्यो सच्चैतन्यं नरीत्येवं . सद्व्य॑ सकलं वस्तु १९८ १५१ १५४ '२४० ५२ १५८ १९९ १६९ १६० षड्विकल्पः समस्ताना [स] सर्वपर्यायमुक्तानि सर्वानतींद्रियान वेत्ति सर्वस्य सर्वदात्वे तत् समोपयुक्तता तत्र संस्कारस्मृतिहेतुर्या २३५ १०६ १०९ २३५ २३६ १२

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598