Book Title: Tattvarthshlokavartikalankar Part 4
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text ________________
५६८
तत्वार्यलोकवार्तिके
एतेनालंकारप्वनिलक्षणाव्यञ्जनावक्रोक्तिसंचारिष्यमिचारिभावापन्तःशून्यपरिग्रहप्रहलाभिकाषगुम्फितसाहित्यग्रन्थानामपि न ताडक् मुमुक्षुविद्वन्मनस्सु हृदयोल्लास्यादर इति चिन्तितम् बोद्धव्यम् । शद्वार्थान्यतरनिष्ठचमत्कृतिजनकतावच्छेदकस्योपपत्तिमधिरूढुर्नायिकाभेदपरिगणनपटीयोभिः कविमिर्न पार्यते वस्तूदरान्तर्निहितानन्तानन्तस्वभावदिमावनम् । कवि कालिदासभकेन तत्संस्तवनपरेण केनचित् कविनाऽमाणि यत् -
काव्येषु नाटकं प्रोक्तं नाटकेषु शकुन्तला ।
तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ।। वस्तुतस्त्वनयैव रीत्यैवं वक्तुं शक्नुयाम्-। ..
विश्वशास्त्रेषु सम्यञ्चि न्यायशास्त्राणि भान्ति नः।
तत्र स्याद्वादलक्ष्माणि तत्रापि लोकवार्तिकम् ॥ मनु न चान्तरा केवळमध्यात्मसिद्धान्तप्रमेयधृतिकुशलाना, सुदृढतत्वप्रतिपादकानां नैनन्याय शास्त्राणां हिताहितप्राप्तिपरिहारव्यवस्थानुष्ठाने छायमानत्वं प्रतीतिभूधरशिखराख्ढतामियाद । यर. समन्तभद्रपूज्यपादजिनसेनवादिराजप्रमृतिमहर्षीणां शद्वन्यायसाहित्यायनेकविषयकशास्त्रपारगामित्वं दरीदृश्यते । तत्रापि पारमार्षिकपदार्थप्ररूपणं न्यायवित्त्वमेवोच्चैरोरुच्यते खयोततारकप्रमामिभावकभास्करप्रकाशवत् । अतो बुद्धिविषयतावच्छेदकस्बोपलक्षितधर्मावच्छिन्नतर्कशास्त्राणामेव निरपवाद प्रमितिजनकतावच्छेदकावन्छिनस्वमुररीकर्तव्यं निरारेकं परममहत्वप्रयोजकम् ।।
अमीषामध्यापकाध्येतृव्यापारापन्नप्रमेयकाठिन्यगाम्भीर्योदार्याण्यतिशेरतेऽखिळशास्त्रविभ्यासमिति सर्वतांत्रिकतन्त्रस्वतन्त्रवामी । स्थूळमतिकुतीर्थहृदयमस्तकोन्मथिनी,सूक्ष्मार्थगवेषकाममंदमतिविद्वदाल्हादपर्धिनी, परमोपादेयमोक्षशास्त्रप्ररूपणां व्याख्यातुपनसः श्रावर्द्धमानमनुस्वामिसमन्तभद्र न्याय्यपरमगुरुस्वेन मन्यमानाः परमपूज्यविधानन्याचार्याः प्रमाणनययुक्तिनिदर्शनपूर्वकमुमास्वाम्युपञ्चतत्वार्थशास्त्रालंकारभू. तश्लोकवार्तिकमहामन्यं प्रतिवादिमयंकरं नानाप्रमेयरस्नपरिपूर्णमहोदधिमिव व्यधुः ।
___श्रीजिनेद्र, निनवाणी, सद्गुरु, सपर्यानुरक्तचेतसाल्पमेधसा मया आगरामण्डलान्तर्गत चाषलाप्रामनिवासि माणिक्यचन्द्रेण श्लोकवार्तिकीय हिंदीभाषामाण्यं विन्यस्यता तदादिमध्यवसानेषु सुखशान्तिसम्पादकानि विनवसविधानदक्षाणि मंगलाचरणरूपेणोपन्यस्तानि कतिपयपथानि निबद्वानि संति।
Loading... Page Navigation 1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598