Book Title: Tajiksara Sangraha
Author(s): Vrundavan Maneklal Joshi
Publisher: Vrundavan Maneklal Joshi

View full book text
Previous | Next

Page 15
________________ १२ युष्मत्कृतग्रन्थे सूक्ष्मदृष्टया योगायोगे विचारिते सति सम्यक् श्रद्धाभवितेति निर्विवादमेव ॥ एतेन भवद्गुरोरपिसुष्टुकीर्तिर्विस्तरिता आप्तविद्यायाः साफल्यंचोदघाटितम् || योग्यान्तेवासिनामयमेवाचारः भवदीयः ग्रन्थो भवतु सर्वेषां मुदेति ॥ अत्युत्तमोऽयंग्रन्थः इतिममाभिप्रायः शीवम् ॥ संवत् १९६९ मार्गशीर्षशुक्ल ३ सौम्यवासरे || ले० धर्मशास्त्रभूषण शास्त्रीवल्लभरामशर्माः वीरमगाम श्री १ । ॥ मेशोमेशो विजयेते ॥ विद्वद्वरा ज्योतिर्विदवृन्दावन शम्र्माणः भवत्संप्रेषितं " ताजिकसारसंग्रहाभिधं " पुस्तकं सोत्साहमुररीकृतं साद्यन्तमनुवाचितञ्च ॥ यद्यपि नानाविधप्रबंधास्ताजिकशास्त्रप्रतिपादकाः सन्ति तथापि गुर्जरभाषोपेतस्यैतादृशस्य ग्रन्थस्यावश्यं कृता दृश्यते साच श्रीमद्भिः सफलीकृता॥ अन्यच्चैतच्छास्त्राध्यापकानामध्ये तृणाञ्चातीवोपयोगितां समुपैष्यतीत्यनुमोमुद्भि ॥ संवत् १९६९ पौषशुक्ल ११ मन्दवासरे सूर्यपुरनिवासी ज्यौतिषिकः प्रभुराम उत्तमरामः श्री १ भो भ्रातर्वृन्दावनञ्योतिर्विद्भवद्ग्रथित ताजिकसारसंग्रहाभिधग्रन्थं प्रतिपत्रमवलोक्य प्रसन्नेन मयाधों कितप्रमाणपत्रमाशीर्युतं तदपरावृत्तिसमये तत्राङ्कनीयम् ॥ वृन्दावनज्योतिर्विद्विरचित ग्रंथं विलोक्यप्रतिपत्रम् ॥ ताजिकसारसंग्रहमनवद्यमथोयथार्थनामानम् ॥ १ ॥ करूणाशंकरशर्म्मा दैवज्ञगणेशजी जनुर्याचे ॥ मापाशग्रंथः कर्त्ता च समाप्नुयाद्धिसत्कीर्त्तिम् ॥ २ ॥ ले० करुणाशंकर गणेशजी रावल, लिंबडी निवासी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 224