SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२ युष्मत्कृतग्रन्थे सूक्ष्मदृष्टया योगायोगे विचारिते सति सम्यक् श्रद्धाभवितेति निर्विवादमेव ॥ एतेन भवद्गुरोरपिसुष्टुकीर्तिर्विस्तरिता आप्तविद्यायाः साफल्यंचोदघाटितम् || योग्यान्तेवासिनामयमेवाचारः भवदीयः ग्रन्थो भवतु सर्वेषां मुदेति ॥ अत्युत्तमोऽयंग्रन्थः इतिममाभिप्रायः शीवम् ॥ संवत् १९६९ मार्गशीर्षशुक्ल ३ सौम्यवासरे || ले० धर्मशास्त्रभूषण शास्त्रीवल्लभरामशर्माः वीरमगाम श्री १ । ॥ मेशोमेशो विजयेते ॥ विद्वद्वरा ज्योतिर्विदवृन्दावन शम्र्माणः भवत्संप्रेषितं " ताजिकसारसंग्रहाभिधं " पुस्तकं सोत्साहमुररीकृतं साद्यन्तमनुवाचितञ्च ॥ यद्यपि नानाविधप्रबंधास्ताजिकशास्त्रप्रतिपादकाः सन्ति तथापि गुर्जरभाषोपेतस्यैतादृशस्य ग्रन्थस्यावश्यं कृता दृश्यते साच श्रीमद्भिः सफलीकृता॥ अन्यच्चैतच्छास्त्राध्यापकानामध्ये तृणाञ्चातीवोपयोगितां समुपैष्यतीत्यनुमोमुद्भि ॥ संवत् १९६९ पौषशुक्ल ११ मन्दवासरे सूर्यपुरनिवासी ज्यौतिषिकः प्रभुराम उत्तमरामः श्री १ भो भ्रातर्वृन्दावनञ्योतिर्विद्भवद्ग्रथित ताजिकसारसंग्रहाभिधग्रन्थं प्रतिपत्रमवलोक्य प्रसन्नेन मयाधों कितप्रमाणपत्रमाशीर्युतं तदपरावृत्तिसमये तत्राङ्कनीयम् ॥ वृन्दावनज्योतिर्विद्विरचित ग्रंथं विलोक्यप्रतिपत्रम् ॥ ताजिकसारसंग्रहमनवद्यमथोयथार्थनामानम् ॥ १ ॥ करूणाशंकरशर्म्मा दैवज्ञगणेशजी जनुर्याचे ॥ मापाशग्रंथः कर्त्ता च समाप्नुयाद्धिसत्कीर्त्तिम् ॥ २ ॥ ले० करुणाशंकर गणेशजी रावल, लिंबडी निवासी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035282
Book TitleTajiksara Sangraha
Original Sutra AuthorN/A
AuthorVrundavan Maneklal Joshi
PublisherVrundavan Maneklal Joshi
Publication Year1932
Total Pages224
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy