SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ११ || : || || अमदावाद सांकडीशेरी संस्कृत पाठशाला ॥ ज्योतिर्विद्याविशारदेन माणेकलालात्मजेन वृन्दावनेन विरच्य ताजिकसारसंग्रहोनामग्रंथोऽयमभिप्रायार्थेमह्यमावेदितः निर्मध्यप्राचीनताजिकशास्त्राब्धि संग्रह्य च नवनीतमिवलोकहितानुबंधिनंसारभूतं प्रथमभागनिविष्टसोदाहरण गणितक्रमं प्रचलितसूर्यादिग्रहफलनिबद्धमध्यभागं सर्वोत्कृष्ट फलादेशयोगान्वित तृतीयभागं गुर्जरभाषाटीकायुतं चाद्यं ततोविलोक्येमं ताजिकसारसंग्रहं मान्योकृतबुद्धिनां ज्योतिःशास्त्राध्ययनाभिलाषिणामतीवोपयुक्तमितिशम् ॥ विष्णुशास्त्री व्याकरणाचार्य अमदावाद सांकडीशेरी संस्कृतपाठशाला मुख्यगुरु. श्रीः बडोदा ता. २१-५-१८ अभिप्रायपत्रम् दृष्टोऽस्माभिर्ज्योतिर्विद् माणेकलालात्मज वृन्दावन शर्मभिर्विरचितो गुर्जरभाषानुवादसहितस्ताजिकसारसंग्रहः ॥ अयं हि ग्रन्थोऽल्पेनायासेन वर्षफलादिविषयपरिज्ञानं संप्राप्तुमिच्छतां महते उपकाराय भविष्यति ।। अथ च संस्कृतभाषानभिज्ञानामपि सम्यगुपयोगाय कल्पियते । एतद्ग्रंथस्वीकारेणकर्तुः प्रयत्नसाफल्यं जनैः कार्यमित्यस्माकंमतम् ॥ इतिशन || महामहोपाध्याय बदरीनाथ त्र्यंबकनाथ शास्त्री तर्कवाचस्पति श्रीयुत ज्योतिर्विद् वृन्दावनजी भवद्भिःप्रकटीकृतं " ताजिकसारसंग्रहं " नाम पुस्तकं मया संपूर्ण - मवलोकितं तत्रप्राचीन ज्योतिःशास्त्रगंभीरार्थः स्पष्टतया विशदीकृतः अतः सांप्रतकालिन ज्योतिर्विदोऽपि हायनफलं वक्तुं सोत्सुका भविष्यन्ति ॥ अपि चास्मिन्समये बहुजनानां प्रायो ज्योतिःशास्त्रे श्रद्धा राहित्यं संजातं तेषामपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035282
Book TitleTajiksara Sangraha
Original Sutra AuthorN/A
AuthorVrundavan Maneklal Joshi
PublisherVrundavan Maneklal Joshi
Publication Year1932
Total Pages224
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy