Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
40444444
दुवालसविहं सावगधम्मं उवसंपज्जित्ताणं विहरामि, प्रदक्षिणावासदानादिकं शेषं प्राग्वत् । यस्य सामायिकत्रतमारोप्यते षाण्मासिकं तस्यायं विधिः
चैत्यवन्दननन्यादिकः प्राचीनः सामायिकाभिलापेन सर्वोऽपि कार्यः, नवरं कृते उत्सर्गे नूतनमुखवस्त्रिकायां तस्य वासनिक्षेपः कार्यः, तयैव सामायिकं षण्मासान् उभयसन्ध्यं गृह्णाति, ततो वारत्रयं नमस्कारपाठ कृत्वा - " करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि दुविहं तिविहेणं जाव | वोसिरामि, से य सामाइए चउन्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सामाइयं पडुच्च, खेत्तओ णं इह वा अन्नत्थ वा, कालओ णं जाव छम्मासं, भावओ णं जाव गहेणं न गहिज्जाभि जाव छले० सन्नि० ताव मे एसा सामाइयपडिवत्ती " वास्त्रयमुच्चार्यते, शिरसि वासदानमक्षताद्यभिमंत्रणेन प्रदक्षिणात्रयं कार्यते, शेषं प्राग्वत् २॥
दर्शनादिकाः प्रतिमा यः प्रतिपद्यते तस्य दर्शनप्रतिमामधिकृत्य तावद्विधिर्नन्द्यादिकः स एव दण्डकस्त्वेवम्“अहं भंते ! तुम्हाणं समीचे मिच्छत्तं दव्वभावभेयभिन्नं पञ्चक्खामि, दंसणपडिमं उवसंपज्जामि, नो मे कप्पईत्यादि | अणुप्पयाउं वा" इत्यन्तं तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करेंतंपि अन्नं न समणुजाणामि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104