________________
श्रीचन्द्रीया सामाचारी
॥ ४५ ॥
Jain Education Intern
नन्दा १० विष्णु ११ जया १२ सामा १३ सुजसा १४ सुव्त्रया १५ अइरा १६ सिरी १७ देवी य १८ पभावई १९ पउमावई २० वप्पा २१ सिवा २२ वम्मा २३ तिसला २४ वेति स्वाहा २, तृतीयवलके - रोहिणी १ पन्नत्ती २ वज्र| संकला ३ वज्राङ्कुशा ४ अप्पडिचका ५ पुरिसदत्ता ६ काली ७ महाकाली ८ गौरी ९ गन्धारी १० महाजाला | ११ माणवी १२ वैरोट्या १३ अच्छुप्ता १४ माणसी १५ महामाणसी १६, चतुर्थे - ॐ सारस्वतेभ्यः स्वाहा १ एवं | आदित्य २ वह्नि ३ वरुण ४ गर्दतोय ५ तुषित ६ अव्याबाध ७ रिष्ठ ८ अन्याभ ९ सूर्याभ १० चन्द्राभ ११ सत्याभ | १२ श्रेयस्कर १३ क्षेमङ्कर १४ वृषभ १५ कामचार १६ निर्माण १७ दिशान्तरक्षित १८ आत्मरक्षित १९ सर्वर - क्षित २० मरुत २१ वसु २२ अश्व २३ विश्व २४, सर्वत्र प्रणवादिचतुर्थीबहुवचनान्तं नाम स्वाहापर्यन्तता द्रष्टव्या, पञ्चमवलके-ॐ सौधर्मादीन्द्रादिभ्यः स्वाहा, तदेवीभ्यः स्वाहा १ चमरेन्द्रादिभ्यस्तदेवीभ्यः २ चन्द्रादीन्द्रादिभ्यस्तद्देवीभ्यः ३ किन्नरादीन्द्रादिभ्यस्तद्देवीभ्यः ४।५, षष्ठवलके - ॐ इन्द्राय स्वाहा १ ॐ अग्नये स्वाहा २ ॐ यमाय स्वाहा ३ ॐ निर्ऋतये स्वाहा ४ ॐ वरुणाय स्वाहा ५ ॐ वायवे स्वाहा ६ ॐ कुबेराय स्वाहा ७ ॐ ईशानाय स्वाहा ८, इति नन्दावर्त्तोच्चारणेन पूजनं कार्यम् || प्रतिष्ठोपकरणानि यथा - वेहि ४ जवारा १० वारा
For Private & Personal Use Only
S
प्रतिष्ठाकि धिः २४
| ४५ ॥
www.jainelibrary.org