________________
प्रतिष्ठावि
प्रतीहारः, तथा सोमयमवरुणकुबेराश्च, धनुर्दण्डगदापरशुचिह्नानि च, ततः प्रथमवलकस्योपरि प्रतोल्यवान्तरेषु सामाचारी
आग्नेयादिषु गृहषविरचितेषु वलकक्रमेण प्रतिगृहं मरुदेव्यादिजिनमातरो लिख्यन्ते-मरुदेवी १ विजया २ सेगा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ पुहवी ७ लक्खणा ८ रामा ९ नंदा १० विण्हू ११ जया १२ सामा १३ सुजसा १४ सुव्वया १५ अइरा १६ सिरि १७ देवी १८ पभावई १९ पउमाई २० वप्पा २१ सिप्पा २२ वम्मा २३ तिसला २४ मातृणामुपरि वलके गृहक चतुष्टयकृतकोणेषु षोडश विद्यादेव्यो लिख्यन्ते-रोहिणी १ प्रज्ञप्ती २ वज्जसंकला| ३ वज्राङ्कुशी ४ अप्पडिचक्का ५ पुरिसदत्ता ६ काली ७ महाकाली ८ गोरी ९ गन्धारी १. सव्वत्थमहाजाला ११
माणवी १२ वइरोट्टा १३ अच्छुत्ता १४ माणसी १५ महामाणसी १६, विद्यादेवीबहिर्वलके गृहषटरकल्पितकोNणेषु सारस्वतादयो लिख्यन्ते-सारस्वत १ आदित्य २ वह्नि ३ अरुण ४ गर्दतोय ५ तुषित ६ अव्याबाध ७ अरिष्ठ ८.
अग्न्याभ ९ सूर्याभ १० चन्द्राभ ११ सत्याभ १२ श्रेयस्कर १३ क्षेमङ्कर १४ वृषभ १५ कामचार १६ निर्माण१७ दिशान्तरक्षित १८ आत्मरक्षित १९ सर्वरक्षित २० मरुत २१ वसु २२ अश्व २३ विश्व २४, तदुपरि वलके गृहयशनिवेशिते सौधर्मादीन्द्रादिभ्यस्तदेवीभ्यः २ चमरादन्द्रिादिभ्यः ३ तद्देवीभ्यः ४ चन्द्रादीन्द्रादिभ्यः ५ तद्देवीभ्यः
॥४६॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org