Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१० कलसुला १२० वाढी १ सलाई १ नन्दाव पाडु आच्छादनपट ६ वेदियोग्य ४ नन्दावर्त्त १ प्रतिमायोग्य इति।। प्रतिष्ठानन्तरयोग्य-माइसाडी १ मोरेंडा २५ कथमुद्ग ५ जब ५ गोहूय ५ चणा ५ तिलकेरा ५ एवं सोहालियसोटि मोदकवाटुखारिकरंबउ कीसर कूरुसि विडि पूयलीबसि सराव ७ नालेर पोफल उत्तती खजूर द्राक्षा वरिसोला| फलोहालि दाडिमु जंबीर नारंग बीजपूरक इक्षवृक्ष, अवमिणनोपकरणं रक्तसूत्रतर्ककंकणिका ५ पउंखणहारिय ४| कंचुली भामंडा सराव सातहनउं सणबीज कुलत्थमसूरवल्लचनकवीहिचवलका इत्यादि ॥ अव्यङ्गां यमाल दत्त्वा, कारयेदधिवासनाम् । द्वितीयां भक्तितो दत्त्वा, प्रतिष्ठां च विधापयेत् ॥ १॥ गुरुपरिधापनापूर्वमन्यसाधुजनाय सः । दद्यात् प्रवरवस्त्राणि, पूजयेच्छावकाँस्ततः ॥ २ ॥ चिइवंदणसंतिथुई कंकणमुद्दियकरण तणुरूवा । | ण्हवणयराभिमंतण दिसाबलिक्खेवणं चेव ॥ ३ ॥ नन्दावर्त्तस्थापना लिख्यते, यथा-कर्पूरसम्मिश्रश्रीख. एडसप्तलेपालिप्तपट्टके कर्पूरकस्तूरिकागोरोचनासम्मिश्रकुङ्कुमकेसररसेन प्रथमं नवकोणः प्रदक्षिणया नन्दावों लिख्यते, तन्मध्ये प्रतिष्ठाप्यजिनप्रतिमा तत्पाचे एकत्र शक्रः अन्यत्रेशानः अधः श्रुतदेवता शान्तिदेवता च, ततो नन्दावत्तस्योपरि वलके गृहाष्ट कविरचिते अहंदादिपञ्चपरमेष्ठिनो ज्ञानादित्रयं च न्यसेत्, चतुर्दारेषु तुम्बरु
Jain Education Inter
For Private & Personal use only
jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104