Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीचन्द्रीया|
शान्तिनाथा
सामाचारी
Pा प्रयतः श्रुतदेवता बनत्य स्वाध्यायसंयमता नित्यं, भूयान्नः सुखमा कमलाक्षी है
॥४९
॥
शान्थिनाथ, श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चितांत्रये ॥ १॥ शान्तिदेवता, उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वादुनिमित्तादि । सम्पादितहितसम्पन्नामग्रहणं जयतु शान्तः ॥ २ ॥ प्रवचनदेवता, यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः। अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वन्द।।३॥अथ द्वादशाङ्गी-द्वादशाङ्गी शिवं दद्यात्,सकलक्लेशनाशिनी । मंगलाली मंगल्यार्थी, मुमुक्षुभ्यः क्षिपत्यथ ॥ ४॥ ज्ञानादिगुणयुतानां नित्यं स्वाध्यायसंयमरतानां । विदधातु भुवनदेवी शिवं सदा, सर्वसाधूनां ॥ ५॥ क्षेत्रदेवता, यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥६॥ समस्तवेया०सर्वे यक्षाम्बिकाद्या ये, वैयावृत्यकराः सुराः । क्षुद्रोपद्रवसंघातं, ते द्रुतं द्रावयंतु नः॥७॥ अछुप्ता-चतुर्भुजा ताम्रवर्णा कमलाक्षी वरानना । भद्रं करोतु सङ्घस्याच्छुप्ता तुरगवाहना ॥ ८॥ या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थं, भूयाच्छासनदेवता ॥९॥
000000000- ----
|॥४९॥
इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्वारे-ग्रन्थाङ्कः ६२.
Join Education International
For Private
Personal use only
wow.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104