Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600138/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तको द्धारे-ग्रन्थाङ्कः ६२. श्रीमच्छ्रीचन्द्राचार्य - संकलिता, श्री सुबोधासमाचारी. प्रसिद्धिकारक :— जीवन चंद साकरचंद जह्लेरी, अस्याः कार्यवाहकः । इदं पुस्तकं मुम्बय्यां शाह जीवनचंद साकरचंद जरी बाजार इत्यनेन “ मुंबईवैभव ” मुद्रणास्पदे सेण्डरस्टेपथे सर्वन्स ऑव इंडिया सोसायटी- निलये “ चिंतामणि सखाराम देवळेद्वारा " मुद्रापितं प्रकाशितं च. भगवन्महावीरनिर्वाणात् २४५०, क्राईस्ट सन् १९२४. प्रति १००० ] पण्यं ८ आणकाः विक्रम संवत् १९८०. मोहमयी पत Page #2 -------------------------------------------------------------------------- ________________ Maanasamaniamsan अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायताः स्थापिताः । San All rights reserved by the Trustees of the Fund.) Printed by C, S. Deole at the "Bombay Vaibhav " Press, Servants of India Society's House, Sandhurst Road, Girgaon, Bombay. sERSERERS Published for Sheth Devchand Lalbhài Jain Pustakoddhar Fund at the Office of Sheth D. L. Jain P. Fund, No. 426, Javeri Bazar, Bombay, By Shaha Jivanchand Sakero and Javeri. SURSURPRENSEREREREREASURRENDLERRER Jain Education international For Private & Personal use only www.nbrary.org Page #3 -------------------------------------------------------------------------- ________________ सुबोधा सामाचार्या उपक्रमः उपादीयतां मतिमद्भिरेषा आविष्क्रियमाणा सुबोधा सामाचारी, आगमेषु तावत् उपलभ्यते प्रव्रज्यादानादिका क्रिया, नचोपलभ्यते विधेर्लेशोऽपि इति गम्यः स विधिग्रन्थेन, स च परम्परागत एव स्यात्, परंपरायाश्च आमूलचूलमवस्थानस्याच्याहतस्य तथाविधस्मृतेश्चासंभवमालोचयद्भिः श्रीमद्भिः श्रीचन्द्रमूरिवगरेषा भव्योपकाराय प्राणायि, श्रीचन्द्रमूरयश्च प्राचीनास्तत्कृता ग्रन्था अपि मुनिसुव्रतस्वामिचरित्रादयो विद्यन्तेऽनेके, प्रस्तुता च सामाचारी प्रमाणतमा यतः श्रीमद्भिर्यतिजीतकल्पटीकाकारैः श्रीसाधुरत्नसूरिभिरेषैव स्ववृत्तौ प्रमाणतया निर्दिष्टा, श्रीमन्तः श्रीचन्द्राचार्याः द्वादशशताब्या वक्रमीयायां भूमण्डलं स्वपादैराभूषयामासुरिति. शिष्याग्रण्यश्च श्रीमतां धनेश्वराभिधानमूरिवराणामिति चास्याः सामाचार्या अन्त्यभागागतात् “सिरिसीलभद्दसूरिधणेसरमूरिसिस्सIN सिरिचन्दमूरिसमुद्धरिया" इत्येतस्मात् लेखादेवावगम्यते, अभिजनादिकं तु तथाविधसाधनानामनुपलभात् न ज्ञायते ॥ विषयाश्चात्रते| विषय. पत्राङ्क विषय. पत्राङ्क: विषयसूची .... .... .... .... १ वतारोपणविधिः सम्यक्त्वारोपणविधिः पाणासिकसामायिक 0600 For Private & Personal use only Page #4 -------------------------------------------------------------------------- ________________ विषय. | दर्शनादिका प्रतिमाः उपधानविधिः उपधानप्रकरणम् | मालारोपणविधिः इन्द्रियजयदीपसि आराधनाविधिः व्यानिधिः उपस्थापनानीः लोचविधिः रात्रिकादिप्रतिक्रमणं आचार्यपदविधिः .... www. .... .... IIII www. .... .... .... ... 300 .... **3 .... .... **** *** .... ... .... .... ---- .... .... **** .... .... .... **** ४ ५ ८ ९ १३ १४ १५ १५ १६ १६ १८ विषय उपाध्यायपदविधिः महत्तरापदस्थापना गणानुन विधि योगविधिः अचित्तपारिष्ठापनाविधिः पोपविधि सम्ययस्यादिपरिमा प्रतिष्ठाविधिः ध्वजारोपणविधिः कलशारोपणविधिः .... .... .... .... .... ... .... **** **** ***. .... **** .... .... .... **** ... **** www. .... ... .... .... www. .... .... .... १९ २० २१ ३४ ३८ ३८ ३९. ४७ ४८ ४९ Page #5 -------------------------------------------------------------------------- ________________ ॥श्री अहम् ॥ श्रेष्ठि-देवचंद्र-लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के. श्रीमच्छ्रीचन्द्राचार्यसंकलिता सामाचारी. नमिऊण तिलोयगुरुं लोयालोयप्पयासयं वीरं । __ विन्भमविणासहेउं गुट्ठाणविहिं पवक्खामि ॥ १॥ सम्मत्तविहि १ परिग्गह २ पडिमा ३ उवहाण ४ माल ५ भेय तवा ६ । जइ ७ सावय ८पजंताऽऽराहणविहिकहणमह नेयं ॥२॥ पवजा ९ उवाण १० लोय ११ पडिक्कमण १२ सूरि १३ उज्झाय १४ । मयहरि १५ गणस्सऽणुन्ना १६ जोगविही १७ होइ नायव्वा ॥३॥ अचित्तसंजयाणं परिठवणं १८ पोसहं १९ पइट्टा य २०॥ अणुपरिवाडीऍ इमे वीसं दाराणि पयडाणि ॥४॥ स्म १८ पास पयडा" नायब्वा ॥३॥ पारवाडीऍ इमेवीपासह १९ पहा Ein Education inter! Pow.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया | सामाचारी. सम्यक्त्वविधिः१ तत्त्थाईए सम्मत्तारोवणविही भन्नइपसत्थे खेत्ते जिणभवणादिए पसत्थेसु तिहिकरणनक्खत्तमुहत्तचंदबलेसु परिक्खियगुणं सीसं विसिकयनेवत्थं चंदणकयभालटिक्कयं करधरियक्खयफलं तिपयाहिणीकयसमोसरणं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ-सम्मत्ताइसामाइयतिगस्स आरोवणत्थं मम वासे खिवेह, तओ गुरू सूरिमंतेण सामन्नो गणिविज्जाए वासेऽभिमंतिय तस्स सिरे अक्खयचंदणजुए खिवेइ, रक्खं तस्स करेइ, खमासमणपुव्वं सम्मत्ताइतिगरस आरोव, णियं नंदिकट्टावणियं देवे वंदावेह, तओ सूरी सेहं वामपासे ठवित्ता चेइयाई तेण समं बंदइ वडुतियाहिं थुईहिं. तओ शान्तिनाथाराधनार्थं उट्ठाय काउस्सग्गं करेइ, चउवीसत्थयं सत्तावीसोस्सासमानं चिंतेइ "श्रीमते." इत्यादिस्तुतिं ददाति, द्वादशाङ्गयाराधनाथं कायोत्सर्गः, नमस्कारचिन्तनं तत्स्तुतिः, एवं श्रुतदेवता-शासनदेवता-समस्तवैयावृत्त्यकराणां कायोत्सर्गाः तत्स्तुतिदानं, नमस्कारपाठं कृत्वोपविश्य शक्रस्तवपाठः, अरिहणादिस्तोत्रमणनं, 'जय-IN वीयराये' त्यादिगाथापाठः, इतीय प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोच्चारणकृतो विशेषः, चैत्यवन्दनानन्तरं खमासमणदाणपुव्वं भणइ-सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकआरोपावणियं नंदिकडावणियं काउ-11 Jain Education Interational For Private & Personal use only Page #7 -------------------------------------------------------------------------- ________________ स्सग्गं कारेह, तओ दोऽवि उडट्रिया सम्मत्ताइगतिगरस आरोवावणियं करेमि काउस्सग्गं अन्नत्थूससिएणमित्यादि जाव वोसिरामित्ति, चउवीसत्थयसत्तावीसूसासपमाणस्स चिंतणं, पारयित्वा मुखेन लोगस्मुज्जोयगरो भणनीयः, ततो वारत्रयं नमस्कारपाठः, तदनु अहण्णं भंते! तुम्हाणं समीवे मिच्छताओ पडिकमामि सम्मत्तं उवसंप.|| पजामि, तंजहा-दव्वओ खेत्तओ कालओ भावओ, दव्वओ णं मिच्छत्तकारणाई पच्चक्खामि सम्मत्तकारणाई उवसंपज्जामि, नो मे कप्पइ अज्जप्पभिइ अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरहंतचेइयाणि वा वंदितए वा नमंसित्तए वा, पुब्बि सणालत्तणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा , पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, खेत्तओ णं इह वा अन्नत्थ वा, कालओ णं जावज्जीवाए. भावओ णं जाव गहणं न गहिज्जामि जाव छलेणं न छलिज्जामि जाव सन्निवाएणं नाभिभविज्जामि जाव अन्नेण वा केणइ परिणामवसेण परिणामो मे न परिवडइ ताव मे एयं सम्मइंसणं, नन्नत्थ रायाभिओगेणं गणाभि. बलाभि. देवयाभि० गुरुनिग्गहण वित्तीकंतारेणं वोसरामि" वारत्रयमस्य पाठः कार्यः । अन्ये तु दण्डकमित्थमुच्चारयन्ति, यथा-"अहण्णं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि सम्मत्तं उवसम्पज्जामि, नो मे कप्पइ अज्जप्पभिइ Jain Education Intematonal For Private & Personal use only Page #8 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी सम्यक्त्वविधिः ॥२॥ अन्नउत्थिए वा इत्यादि जाव अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं जाव कतारेणं, तं च चउन्विहं-दव्वओ खेत्त- ओ कालओ भावओ, दव्वओणं दसणदव्वाइं अंगीकाऊणं, खेत्तओणं उडुलोए वा अहोलोए वा तिरियलोए वा, कालओ गंजावज्जीवाए, भावओ णं जावगहेणं न गहिज्जामि" इत्यादि पूर्ववत् ताव मे एसादसणपडिवत्ती, 'इय मिच्छाओ विरमिय सम्म उवगम्म भणइ गुरु पुरओ। अरहंतो निस्संगो मम देवो दक्खिणा साह॥१॥" वारत्रयं गाथापाठं भणित्वा वासे सिरसि खिवइ, गुरू तदनु निषद्यायामुपविश्य गन्धाक्षतानभिमन्त्रयेत्, तओ गुरू वासे गिहित्ता लोगुत्तमाणं पाएसु छुहइ, तओ कमेण साहुसाहुणिसावयसावियाणं वासे अक्खए य देइ, तओ वंदित्ता सीसो भणइ-तुब्भे अम्हं सम्मत्ताइसामाइयं आरोवेह, गुरू भणइ-आरोवेमि १, पुणो भणइ-संदिसह किं भणामि ?, गुरुराह-वदित्तुं पवेयय२, पुणो भणइ-तुब्भेहिं अम्हं सामाइयतियमारोवियं, गुरू भणइ-आरोवियं आरोवियं खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुरुगुणेहिं वड़ाहि नित्थारगेपारगा होह, सीसो इच्छामोऽणुसटुिंति भणइ ३, तओ वंदित्ता भणइ-तुम्हाणं पवेइयं संदिसह साहणं पवेएमि, पवेययेति गुरू भणइ ४, तओ पुणो वंदिय १-पवयण पासे चक्के वज्जे परमेट्ठिमंगलं सुरही। गुरुडे पवज्ज मुम्गा इचाइ हवंति मुद्दाओ। १।२-निस्तारकः प्रतिज्ञायाः । पारगःसामान्यसाधगुणानाम। Join Education naw.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ नमोक्कार कर्डेतो पयक्खिणं देइ, लोगो वासे खिवइ ५, पुणोऽवि एवं दोन्नि वारे, तओ वंदित्ता भणइ-तुम्हाणं पवेइयं साहूणं । पवेइयं संदिसह काउस्सग्गं करेमि. गुरू भणइ-करेह ६ । (पच्छा खमासमणं) एवं सत्त छोभवंदणगा सव्वत्थ भवति । तओ सम्मत्ताइ सामाइयतिगस्स स्थिरीकरणार्थ कायोत्सर्ग करोति गुरुवामपार्श्वस्थितः, सप्तविंशत्युच्छासमानः सर्वत्र कार्यः कायोत्सर्गः पारित्ता मुहेण चउवीसत्थयं भणइ, भूयः शक्रस्तवपाठः, गुरोस्त्रिप्रदक्षिणीकरणम्, अणंतकायपंचुंबरिराइभोयणाइविरइअभिग्गहं कारेयव्यो, एकाशनादि तदिने कार्यते, उपविश्य देशना कार्या सम्यक्त्वादिदुर्लभताविषया, जिणपूयाइअभिग्गहे देइ, पंचुंबरि चउविगई प्रभृति द्रव्य बावीस ज्ञाप्यः, तथा चोक्तम्-" पंचुंबरि ५ चउविगई ९ अनायफल १० कुसुम ११हिम १२ विस १३ करे १४ य। मट्टिअ१५ राईभोयण१६ घोलवडा१७ रिंगणा१८चेव ॥१॥पंपोट्ट१९ यसिंघाडग२० वाइंगण२१ काइवाणिय२२ तहेव । बावीसं दव्वाइं अभक्खणीआई सडाणं ॥२॥" | चैत्यवन्दनविधिरयम् १॥ यस्य तु देशविरतिसामायिकं द्वादशवताद्यात्मकमारोप्यते तस्य त्वधिका नन्दिः कार्या. देशविरतिसामायिका भिलापेन सर्व वाच्यम्, उक्तञ्च-''चीवंदणवंदणयं गिहिवय उस्सग्ग पइवउच्चरणं । जहसत्ति वयग्गहणं पयाहिणं देसणं चेव॥१॥" देशविरत्यारोपणविधिः नवरं हस्तन्यस्तपरिग्रहप्रमाणपत्रटकस्य व्रताभिलापो यथा Jain Education a l For Private & Personal use only Page #10 -------------------------------------------------------------------------- ________________ TAIविधि श्रीचन्द्रीया VI“अहण्णं भंते ! तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओनिरवराहं निरवेक्खं पच्चक्खामि जावज्जीवाए दुविहं तिविहेणं बतारोप सामाचारी मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि” वारत्रयं | भणनीयमिदम् , एवं अहन्नं भंते ! तुम्हाणं समीवे थूलगं मुसावायं जीहाछेयाइहेउयं कन्नालियाइ पंचविहं पच्चक्खामि दक्खिन्नाइअविसए अहागहियभंगएणं, एवं थूलगं अदत्तादाणं खत्तखणणाइयं चोरंकारकरं रायनिग्गहकारयं सच्चिपत्ताचित्तवत्थुविसयं पञ्चक्खामि, एवं ओरालियवेउव्वियभेयं थूलगं मेहुणं पच्चक्खामि अहागहियभंगएणं, तत्थ दुवि-// हंतिविहेणं दिव्यं तेरिच्छं एगविहं तिविहेणं मणुयं एगविहमेगविहेणं वोसिरामि, अहन्नं भंते ! परिग्गहं पडुच्च अप| रिमियं परिग्गहं पञ्चक्खामि धणधन्नाइनवविहवत्थुविसयं इच्छापरिमाणं उवसंपज्जामि अहागहियभंगएणं, एवं गुणव्वयतिए दिसिपरिमाणं पडिवज्जामि. उवभोगपरिभोगवए भोयणओ अणंतकायबहुवीयराइभोयणाइ परि कम्मओ णं पन्नरस कम्मादाणाई इंगालकम्माइयाई बहुसावज्जाइं खरकम्माइयं रायनिओगं च परिहरामि, अणत्थदिंडे अवज्झाणाइयं चउविहं अणत्थदंडं जहासत्तीए परिहरामि, अहण्णं भंते ! तुम्हाणं समीवे सामाइयं पोसहोववासो देसावगासियं अतिहिसंविभागवयं च जहासत्तीए पडिवज्जामि, इच्चेयं सम्मत्तमूलं पंचाणुबइयं सत्तसिक्खावइयं 1॥३ Jain Education inte For Private & Personal use only w.sainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ 40444444 दुवालसविहं सावगधम्मं उवसंपज्जित्ताणं विहरामि, प्रदक्षिणावासदानादिकं शेषं प्राग्वत् । यस्य सामायिकत्रतमारोप्यते षाण्मासिकं तस्यायं विधिः चैत्यवन्दननन्यादिकः प्राचीनः सामायिकाभिलापेन सर्वोऽपि कार्यः, नवरं कृते उत्सर्गे नूतनमुखवस्त्रिकायां तस्य वासनिक्षेपः कार्यः, तयैव सामायिकं षण्मासान् उभयसन्ध्यं गृह्णाति, ततो वारत्रयं नमस्कारपाठ कृत्वा - " करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि दुविहं तिविहेणं जाव | वोसिरामि, से य सामाइए चउन्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सामाइयं पडुच्च, खेत्तओ णं इह वा अन्नत्थ वा, कालओ णं जाव छम्मासं, भावओ णं जाव गहेणं न गहिज्जाभि जाव छले० सन्नि० ताव मे एसा सामाइयपडिवत्ती " वास्त्रयमुच्चार्यते, शिरसि वासदानमक्षताद्यभिमंत्रणेन प्रदक्षिणात्रयं कार्यते, शेषं प्राग्वत् २॥ दर्शनादिकाः प्रतिमा यः प्रतिपद्यते तस्य दर्शनप्रतिमामधिकृत्य तावद्विधिर्नन्द्यादिकः स एव दण्डकस्त्वेवम्“अहं भंते ! तुम्हाणं समीचे मिच्छत्तं दव्वभावभेयभिन्नं पञ्चक्खामि, दंसणपडिमं उवसंपज्जामि, नो मे कप्पईत्यादि | अणुप्पयाउं वा" इत्यन्तं तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करेंतंपि अन्नं न समणुजाणामि Page #12 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया श्रावकप्रतिमाः ३ सामाच तहा अईयं निंदामि पडुप्पन्नं संवरोमि अणागयं पच्चक्खामि अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवस- क्खियं अप्पसक्खियं वोसिरामि, तहा दव्वओ ४, दव्वओणं एसा दंसणपडिमा, खेत्तओ णं इहेवान्नत्थ वा, काल ओ णं जाव मासं, भावओ णं जाव गहेणमिच्चाइ ताव मे एसा दंसणपडिमा, शेषं प्राग्वत् प्रदक्षिणात्रयादिकं, दर्शनप्रतिमास्थिरीकरणार्थ कायोत्सर्गः कारयितव्यः, पञ्चक्खाणं आयंबिलाइ, अभिग्रहाश्च त्रिसन्ध्यं देवपूजन विधिना कार्य पार्श्वस्थादिवन्दनपरिहारश्चेत्यादिकाः प्रदेयाः, शङ्कादिशल्यराजाभियोगादिषछिण्डिकारहितेयं भवति १॥ व्रतप्रतिमा मासद्वयं यावन्निरतिचारपञ्चाणुव्रतपरिपालनविषया प्राचीनानुष्ठानरतस्य भवति २। सामायिकप्रतिमायां मासत्रयं यावत् उभयसन्ध्यं सामायिकं पूर्वोदितानुष्ठानपरः करोति ३ । पौषधप्रतिमायां पूर्वोक्तानुष्ठानपरः मासचतुष्टयं यावत् अष्टमीचतुर्दश्योः पूर्णिमाऽमावास्योश्च चतुर्विधाहारविरतश्चतुर्विधं पौषधं कुरुते । द्रव्यादिभेदतो द्विमासा|दिकालमानेन तत्तदभिलापेन यथास्वं दण्डक उच्चारणीयः, यथा-अहन्नं भंते ! तुम्हाणं समीवे वयपडिमं निरइयारं | उवसंपज्जामि, तंजहा-दव्वओ ४, इत्यादि ३॥ उपधानोहहने तु आईए पंचमंगलमहासुयक्खंधस्स पंचज्झयेणगचूलापरिक्खित्तस्स दुपयालावगतिगसत्त Jain Education Interational For Private & Personal use only Page #13 -------------------------------------------------------------------------- ________________ क्खरपमाणअरिहंतायरिउवज्झायपयस्स दुपयतिपयालावगदुगपंचक्खरनवक्खरजहक्कमनिप्फन्नसिद्धसाहुपयस्स सोल. सठ्ठनवक्खरनिप्फण्णुद्देसतिगसत्तियनवपयपरिच्छिन्नालावगतिगरूवतेत्तीसक्खरपरिमाणगचूलरस एसो उवहाणविही, तंजहा-पंचमंगलमहासुयक्खंधे पडिकमणासुयक्खंधे य नमस्कारत्रयपाठेन नन्दी कार्या । पञ्चमङ्गले पूर्वसेवायामुपवासः । ५ ततो क्रमागतपदपइसरावणियं अंबिल ८ उत्तरसेवायामुपवासः३ । एवमिरियावहियाएवि तपः कार्य, वाचनासामाचारीपूजाविधानपूर्वकं ईरियं पडिक्कमिय मुखवस्त्रिका प्रत्युपेक्ष्य वायणसंदिसावणं तस्या लियावणियं शक्रस्तवो भणनीयः, शिरसि अभिमन्त्रितवासनं, ततो नमस्कारत्रयपूर्व वाचना देया, एवं सक्कथुझ्याइसुवि नियरतवोविहाणपुव्वं वायणा देया, प्रतिदिनमव्यापारपौषधकरणं नवकारसहस्सगुणणं च, तत्र नमस्कारे उववासपंचगाणंतरं पंचण्हं पयाणं एगा वायणा, तओ अटण्हमंबिलाणमुववासतिगस्स य अंते अंतिमचलाए पयतिगस्स सोलटुनवक्खरपरिमाणस्स बीया वायणा २, पढममुवहाणं । एवं इरियावहियासुयक्खंधेऽवि अट्ठ अज्झयणाणि तिन्नि चरमा चूला भन्नइ, सेसंजहा नमोक्कारे, तत्थ । इच्छामि पडिक्कमिउं जावविराहणाए १ गमणागमणे २ पाणक्कमणे बीयक्कमणे हरियक्कमणे ३ ओसाउत्तिंग जाव संकमणे ४ जे मे जीवा विराहिया ५ पढमा वायणा १। एगिदिया जाव पंचिदिया ६। अभिया जाव तस्स मि Jain Education Interational For Private & Personal use only Page #14 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया आच्छामि दुक्कडं ७ तस्सुत्तरीकरणेणं जाव ठामि काउस्सग्मं ८ बीया वायणा | भावारिहंतसक्कथए पूर्वसमये पढमा सामाचारी अट्टम उप३. तओ तिण्हं संपयाणं दुगतिगचउक्कपयपमाणाणं पढमा वायणा दिज्जइ, तओ बत्तीसं आयंबिलाणि- विधिः ३ सोलसहिं गएहिं पंच २ पयपमाणाणं तिण्हं संपयाणं बीया वायणा दिज्जइ, अन्नेहिवि सोलसहिं गएहिं दुगचउक्क, तिगपयपमाणाणं तिण्हं संपयाणं तइया वायणा दिज्जइ चरिमगाहाएऽविय, तृतीयस्थ विधिः। स्थापनारिहंतथए आईए चउत्थं, तओ अंबिलतिगपज्जंते अज्झयणतिगरस एगा वायणा दिज्जइ अरिहंतचेइयाणं जावनिरुवसग्गवत्तिoयाए १ सद्धाए जावठामि काउस्सग्गं २ अन्नत्थूससिएणं जाव वोसिरामि ३ एगा वायणा चउत्थं । नामारिहंतत्थए आईए अट्टमं तओ पढमसिलोगस्स पढमा वायणा दिज्जइ, तओ पंचवीस आयंबिलाणि, बारसहिं गएहिं गाहातिगस्स बीया वायणा दिज्जइ, पुणोऽवि तेरसहिं गएहिं पणिहाणगाहातिगस्स तइया दिज्जइ वायणा ५ पंचमस्स विही। छटे सुयत्थए पढमं चउत्थं तओ पंच आयोबलाणि छट्टे गए गाहादुगस्स दोण्ह वित्ताणं एगा वायणा दिज्जइ. नवरं अज्झयणा तिहिं रूवगेहिं तिन्नि चउत्थरूवगे दोहिं पएहिं चउत्थमझयणं, अन्नहिं दोहिं पंचमं । सिद्धथुईए उवहाणं विणावि तिण्हं गाहाणं वायणा दिज्जइ, न पुण चरमगाहाजुयलस्स, जेण पच्छा कयंति, सम्वत्थ जत्थ जत्तियाणि आयंबिलाणि तत्थ तत्तियाणि अज्झयणाणि ॥ ॥ ५ ॥ SEC Jain Education Interational For Private & Personal use only Page #15 -------------------------------------------------------------------------- ________________ Jain Education उवहाणविहिपगरणमिणं जहा -- पंचनमोक्कारे किल दुवालसतको ५ उ होइ उवहाणं । अट्ठ य आयामाई ७ ॥ एवं तह अट्टमं अंते ॥ १ ॥ ( १२ ) एयं चिय नीसेसं इरियावहियाएँ होइ उवहाणं । सक्कत्थयंभि अट्टममेगं बत्तीस आयामा || २ || अरिहंतचेइयथये उवहाणमिणं तु होइ कायव्यं । एगं चैव चउत्थं तिन्नि य आयंबिलाणि तहा ॥ ३ ॥ एगं चिय किर छटुं चउत्थमेगं तु होइ कायव्वं । पणवीसं आयामा चउवीसथयमि उवहाणं ॥ ४ ॥ एगं चैव चउत्थं पंच य आयंबिलाणि नाणथए । चिइवंदणाइसुत्ते उवहाणमिणं विणिहिं ॥ ५ ॥ | अव्वावारो विगहाविवज्जिओ रोहझाणपरिमुक्का ! विस्सामं अकुणंतो उवहाणं कुणइ उवउत्तो ॥ ६ ॥ अह कहवि होइ बालो बुडो वा सत्तिवज्जिओ तरुणो । सो उवहाणपमाणं पूरेज्जा आयसत्तीए ॥ ७ ॥ राईभोयणविरई दुविहं तिविहं चउव्विहं वावि | नवकारसहियमाई पच्चक्खाणं विहेऊणं ॥ ८ ॥ एगेण सुद्धआयंबिलेण इयरेहिं | दोहिं उववासो | नवकाररसहिएहिं पणयालीसाऍ उपवासो ॥ ९ ॥ पोरिसि चवीसाए होइ अबहिं दसहिं उववासो । विगईचाएहिं तिहिं एगट्टाणेहि य चऊहिं ॥ १० ॥ आयरणाओ नेयं पुरिमड्डा सोलसेहिं उववासो । एगासणगा चउरो अट्ट य बेकासणा तहय ॥ ११ ॥ भयवं ! पभूयकालो एव करिंतरस पाणिणो होज्जा । तो Page #16 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ६ ॥ | कहवि होज्ज मरणं नवकारविवज्जियस्सावि ॥ १२ ॥ नवकारवज्जिओ सो निव्वाणमणुत्तरं कह लभेज्जा ? | तो पढमं चिय गेण्हउ उवहाणं होउ वा मा वा ॥ १३ ॥ गोयम ! जं समयं चिय सुओवयारं करेज्ज जो पाणी । तं समयं चिय जाणसु गहियतयङ्कं जिणाणा ॥ १४ ॥ एवं कय उवहाणो भवंतरे सुलहबोहिओ होज्जा । एयज्झव | साणोऽवि हु गोयम ! आराहओ भणिओ ॥ १५ ॥ जो उ अकाऊणमिमं गोयम ! गिण्हिज्ज भत्तिमंतोऽवि । सो मणुओ दट्टव्वो अगिण्हमाणेण सारिच्छो ॥ १६ ॥ पढमं चिय कन्नाहेडडएण जं पंचमंगलमहीयं । तस्तवि उवहाणपरस्स सुलहिया बोहि निहिट्टा ॥ १७ ॥ इय उवहाणपहाणं निउणं सव्वंपि वदणविहाणं । जिणपूयापुव्वं चिय पढेज्ज सुयभणियनीईए ||१८|| तं सरवंजणमत्ताबिंदुपयच्छेयठाणपरिसुद्धं । पढिऊणं चिइवंदणसुत्तं अत्थं विया - ||ज्जा ॥ १९ ॥ तत्थ य जत्थेव सिया संदेहो सुत्तअत्थविसयंमि । तं बहुसोऽवि विमंसिय सयलं निस्संकियं कुज्जा ॥ २० ॥ अह सोहणतिहिकरणे मुहुत्तनक्खत्तजोगलग्गंमि । अणुकूलंमि ससिबले सरसे सस्से य समयमि ॥ २१ ॥ निययविहवाणुरूवं संपाडिय भुवणनाहपूयेण । परमभन्त्तीऍ विहिणा पाडलाहियसाहुवग्गेण ॥ २२ ॥ भत्तिभर निब्भरेणं हरिसवसुल्लुसियबहलपुलएणं । सद्धासंवेगविवेग परमभावेण जुत्तेणं ॥ २३ ॥ विणिहयघणरागद्दोस I Jain Education Internationa उपधानविधि २ ॥६॥ Page #17 -------------------------------------------------------------------------- ________________ मोहमिच्छत्तमलकलंकेणं । अइउल्लमंतनिम्मल अज्झवसाएण अणुसमयं ॥ २४॥ तिहुयणगुरुजिणपडिमाविणि-|| N/ वेसियनयणमाणसेण तहा । जिणचंदवंदणाओ धन्नोऽम्ही मन्नमाणेणं ॥ २५ ॥ नियसिरि रइयकरकमलमउलिणा जंतुविरहिओगासे । निस्संकं सुत्तत्थं पए पए भावयतेणं ॥ २६ ॥ जिणनाहदिट्टगंभीरसमयकुसलेण सुहचरित्तेणं । अपमायाईबहुविहगुणेण गुरुणा तहा सद्धिं ॥ २७ ॥ चउविहसंघजुएणं विसेसओ निययबंधुसहिएणं । इय विहिणा निउणेणं जिणबिंबं बंदणिज्जति ॥ २८ ॥ तयणतरं गुणड़े साह वंदेज परमभत्तीए । साहम्मियाण। कुज्जा जहारिहं तह पणामाई ॥ २९ ॥ जाव य महग्धमुक्किट्ठचोक्खवत्थप्पयाणपुव्वेण । पडिवत्तिविहाणेणं कायवो गरुयसम्माणो ॥३०॥ एयावसरे गुरुणा सुविइयगंभीरसमयसारेण । अक्खेवणिविक्खेवणिसंवेयाणपमुहविहिणा उ॥ ३१ ॥ भवनिव्वेयपहाणा सद्धासंवेगसाहणे पउणा ! गरुएण पबंधेणं धम्मकहा होइ कायव्वा ॥ ३२ ॥ सहा. संवेगपरं सूरी नाऊण तं तओ भव्वं । चिइवंदणाइकरणे इय वयणं भणइ निउणमई ॥३३॥ भो! भो! देवाणुपिया! संपावेयय निययजम्मसाफल्लं । तुमए अज्जप्पभिई तिकालं जावजीवाए ॥३४॥ वंदेयव्वाई चेइयाई एगग्गसुथिरचितेणं । खणभंगुराओ मणुयत्तणाओ इणमेव सारं तु ॥ ३५॥ तत्थ तुमे पुवण्हे पाणपि न चेव ताव पायव्वं । नो जाव Jain Education Interational For Private & Personal use only Page #18 -------------------------------------------------------------------------- ________________ उपधानपचास श्रीचन्द्रीया चेइयाइं साहूवि य वंदिया विहिणा ॥३६॥ मज्झण्हे पुणरवि वैदिऊण नियमेण कप्पए भोत्तुं। अवरण्हे पुणरवि वंदिऊण का सामाचारी. नियमेण सुयणंति ॥३७॥ एवमभिग्गहबंध काउं तो वद्धमाणाविजाए । अभिमंतिऊण गेण्हइ सत्त गुरू गंधमुट्रीओ! d॥३८॥ तस्सुत्तमंगदेसे नित्थारगपारगो भवेज तुमं । उच्चारेमाणो च्चिय निक्खिवइ गुरू सपणिहाणं ॥३९॥ एयाए विज्जाए वजोएण एस किर भव्चो । अहिगयकज्जाण लहं नित्थारगपारगो होउ ॥४०॥ अह चउविहोवि संघो नित्था-19 रंगपारगो भवेज्ज तुमं । धन्नो सलक्खणो जंपिरोत्ति निक्खिवइ से गंधे ॥ ४१ ॥ ततो जिणपडिमाए पूयादेसाउ सुरभिगंधर्ने । अमिलाणं सियदामं गिहिय गुरुणा सहत्थेणं ॥ ४२ ॥ तस्सोभयखंधेसुं आरोवंतेण सुद्धचित्तेणं । निस्संदेहं गुरुणा वत्तव्वं एरिसं वयणं ॥ ४३ ॥ भो ! भो ! सुलद्धनियजम्मनिचियअइगरुयपुन्नपब्भार! । नारयतिरियगईओ तुझ अवस्सं निरुद्धाओ ॥४४॥ नो बंधगोऽसि सुंदर ! तुममेत्तो अयसनीयगोताणं । नो दुलहो तुह जम्मंतरेऽवि एसोनमोक्कारो ॥ ४५ ॥ पंचनमोक्कारपभावओ य जम्मतरेऽवि किर तुज्झ। जाईकुलरूवारोग्गसंपयाओ पहाणाओ॥ ४६॥ अन्नं च इमाउच्चिय न हुति मणुया कयाइ जियलोए । दासा पेसा दुभगा नीया विगलिंदिया चेव ॥ ४७ ॥ किं बहुणा जे इमिणा विहिणा एयं सुयं अहिज्जित्ता । सुयभणियविहाणेणं सुद्धे सीले अभि ७ ॥ Jain Education For Private & Personal use only की Page #19 -------------------------------------------------------------------------- ________________ रमेज्जा॥ ४८॥ नो ते जइ तेणं चिय भवेण निव्वाणमुत्तमं पत्ता । तोऽणुत्तरगेवेजाइएसु सुइरं अभिरमेउं ॥४९॥ उत्तमकुलंमि उक्किट्ठलट्ठसव्वंगसुंदरा पयडा । सन्वकलापत्तट्ठा जणमणआणंदणा होउं ॥ ५० ॥ देविंदोवमरिडी दयावरा दाणविणयसंपन्ना । निम्विन्नकामभोगा धम्म सयलं अणुढेउं ॥५१॥ सुहझाणानलनिवडुघाइकम्भिधणाIN||महासत्ता । उप्पन्नविमलनाणा विहुयमला झत्ति सिझंति ॥ ५२ ॥ इय विमलफलं मुणिउं जिणस्स महमाणदेवसू-|||| रिस्स । वयणा उवहाणमिणं साहेह महानिसीहाओ ॥ ५३ ॥ उवहाणविही सम्मत्ता॥४॥ अधुना एतदुद्यमनरूपो मालारोपणविधिरुच्यते-तत्र प्राचीन एव नन्दिप्रक्रमः सर्वोऽपि, विशेषस्त्वयम्मालाग्राही जीवः मालादिनात्प्राग्दिने परमभक्त्या वस्त्राशनादिना प्रतिलंभितसाधुजनः विहितसाधर्मिकवस्त्रताम्बूलादिप्रवरवात्सल्यः प्राप्ते च प्रशस्ते तिथिकरणमुहर्तनक्षत्रयोगलग्नचन्द्रबलान्विते मालादिने निजविभवानुरूपं विहितजिनपूजनः कृतविशिष्टोचितशरीरनेपथ्यो मीलितनिःशेषमातापित्रादिनिजकबन्धुजनः विहितसाधुसाधर्मिकवन्दनः संनिहितीकृतप्रचुरगन्धश्रीखण्डाक्षतनालिकेर्याधुचितविध्यङ्गः अक्षतभूताश्नलिस्त्रिप्रदक्षिणीकृतसमवसरणः पंचमंगल महासुयखंधपडिकमणसुयकखंधचैत्यवन्दनसत्रअणजाणावणियं नंदिकडावणियं वासनिक्षेपं करेह देवे वंदावेहत्ति Jain Education Interational For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी मालारो. पंणं ५ भणनपूर्वमाभिमन्त्रितशिरोविन्यस्तगन्धश्रीखण्डाक्षतः त्रिभुवनगुरुजिनप्रतिमाऽविचलन्यस्तदृष्टिः शिरोविन्यस्तकरकु- ड्मलो जिनमुद्रादिविहितविधिः प्रतिपदं सूत्रार्थं भावयन् श्रद्धासंवेगपरमवैराग्ययुक्तः अतीवप्रवईमानतीव्रशुभपरिणामो भक्तिभर निर्भरो हर्षाञ्चितवपुर्निजबन्धुसहितः विशिष्टगुरुगुणगणकलितगुरुणा सह चतुर्विधसङ्घयुक्तः समवसरणाग्रतो देवानभिवन्दते, शान्तिनाथाचाराधनार्थं कायोत्सर्गः ४, शक्रस्तवपाठः, अरिहणादिस्तोत्रभणनम्, उत्थाय पञ्चम० पडि. भावत्थयठवणारिहंतत्थयच उतित्थयनाणत्थयसिद्धत्थयअणुजाणावणियं नंदिकडावणियं सत्तावीसुसासो कायोत्सर्गः कार्यः, पारित्ता चउवीसत्थयभणनं, नमस्कारपाठो वार ३, सूरिर्निषद्यायामुपविश्य भो भो ! देवाणप्पिया ! इत्यादिगाथोक्तां देशनां कृत्वा त्रिसन्ध्यं चैत्यवन्दनं साधुवन्दनं चेत्यभिग्रहो देयः, ततोऽभिमन्त्र्य गन्धान सप्त गन्धमुष्टीः नित्थाग्गपारगा होहित्ति भणन् शिरसि प्रक्षिपति, ततोऽक्षतानभिमन्त्रयते, तत्समये सुरभिगन्धाढ्याम्लानसितपुष्पग्रथिता माला जिनप्रतिमापादोपरि न्यस्या, उत्थाय सूरिर्जिनपादेषु गन्धान क्षिपति, सन्निहितसाधुसाध्वीश्रावक श्राविकाजनस्य गन्धान अक्षतान् वा ददाति, नमस्काराद्यनुज्ञार्थं प्रदक्षिणात्रयं, नित्थारगपारगा होहि गुरुगुणेहि वडाहित्ति गुरुदाते, संपूर्णमनोरथो जातोऽसि धन्यः पुण्यभागिति वदन् जनोऽपि तच्छिरसि Jain Education Interation For Private & Personal use only Page #21 -------------------------------------------------------------------------- ________________ गन्धान् क्षिपति,अन्याश्च प्रदक्षिणा३ दापयितव्यः, ततोऽनुज्ञापनार्थं कायोत्सर्गश्चतुर्विशतिस्तवचिन्ता भणनं च,ततस्तत्वजनैर्मालाधारिभिः सह प्रतिमाऽग्रे गत्वा शक्रस्तवं प्रभण्य अनुज्ञाप्य मालापूर्वमारोपिता (पयित) श्राद्धहस्ते संस्थाप्य नन्दिसमीपे समागत्य मालाऽभिमन्यते, तत उपधानविधिरूलस्थितगुरुणा व्याख्येयः, शेषदेशना च ‘परमपयपुरीपन्थिये' त्यादिमालोपबृंहकगाथाभिः कार्या, तदनु 'तत्तो जिणपडिमाए ' इत्याद्यारभ्य 'झत्ति सिझंती' ति पर्यन्ता गाथा वारत्रयं गर्भणति, ततो माला प्रक्षेप्या नत्यन्ती, तत आरात्रिकादिकं श्राद्धाः कुर्वते, प्रत्याख्यानं चाचाम्लादि यथाशक्ति कार्यते, वसती चेदि ततश्चैत्ये समुदायेन गम्यते ॥ इति मालारोपणविधिः ५॥ इन्द्रियजयादिकस्तपोविधिरयं, तद्यथा-पुरिमा? कासनकनिर्विऋतिकायामोपवासा यत्रैकैकमिन्द्रियमाश्रित्य पञ्चभिः परिपाटीभिर्विधीयन्तेऽसारिन्द्रियजयः, तत्र पञ्चविंशतिस्तपोदिनानि१, यत्र च त एव पुरिमाईवर्जाः प्रतिकषायं विधीयन्तेऽसौ कषायमथनः, इह परिपाटीचतुष्केण षोडश तपोदिनानि स्युः२ तथा यत्र निर्विकृतिकायामोपवासा एकैकं । योगमाश्रित्य विधीयन्तेऽसौ योगशद्धिः इह च परिपाटित्रयेण नव तपोदिनानि स्यारति३ यत्रोपवास एकासनमेकसिथकमेकस्थानकमेकदत्तिनिर्विकृतिकमायाममष्टकवलं च स्यात् तदष्टकर्मसूदनतपः, तत्र चाष्टाभिः परिपाटीभि. Jain Education Interational For Private & Personal use only Page #22 -------------------------------------------------------------------------- ________________ तपातिक - श्रीचन्द्रीया श्चतुःषष्टिस्तपोदिनानि स्युः तदुधमने च सुवर्णमयी कुठारिका कार्या४, तथा भाद्रपदे शुक्लपक्षे सप्तम्यादितः ७८| सामाचारी N९१.११२१२।१३। त्रयोदशीतिथ्यन्तैः सप्तभिरेकासनकैस्तीर्थकरमातृपूजायुक्तं तीर्थकरमातृतपः स्यात्५, तथा ।। भाद्रपद एव कृष्णपक्षप्रतिपदादितः षोडशभिरेकासननिर्विकृतिकायामोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्वितं . समवसरणतपः, तत्र चतुषु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः, तथाऽमावास्यायां वीरजिनमोक्षकल्याणकश्रितायां पटलिखितनन्दीश्वरजिननिलयपूजान्वितमपवासादीनामन्यतमं नन्दीश्वरतपः, तच्च सप्तवर्षावधिः७, तथा चैत्रपौर्णमास्यां पुण्डरीकपूजायुतमुपवासाद्यन्यतरत् पुण्डरीकतपः द्वादशपूर्णिमावधिः८, तथा जिनबिम्बपुरतः स्थापितकलशः प्रतिदिन । क्षिप्यमाणतन्दुलमुष्टया यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनकादितपोऽक्षतनिधिः९, तथैका प्रतिपत् हे द्वितीय एवं यावत्पञ्चदश पञ्चदश्यः कृतोपवासा यत्र तपसि भवन्ति तत्सर्वसौख्यसम्पत्तिरिति१०, रोहिणीतपो रोहिणीनक्षदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्, तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति११, तथाऽम्बातपः पञ्चसु पञ्चमीष्वेकासनकादि विधेयं नेमिनाथाम्बिकापूजा चेति१२. श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवता पूजा चेति१३ शुक्लपक्षेऽष्टावुपवासा एकान्तरिता आयामाम्लपारणेन यत्र क्रियन्ते स सर्वाङ्ग - - - ॥९ ॥ Jain Education in For Private & Personal use only O ww.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ सुन्दरः, पूजादानाघुपचारधात्र विशेषतः कार्यः१४,कृष्णपक्षे ग्लानो मया पथ्यादिदानतः प्रतिचरणीय इत्येवंरूपप्रतिज्ञाप्रधानो निरुजशिखस्तपोविशेषोऽपि सर्वाङ्गसुन्दरवत्तपःप्रमाणतः कार्यः१५, जिनाय तिलकाद्याभरणदानसार एकासनान्तरितद्वात्रिंशदाचाम्लप्रमाणः परमभूषणः१६, अनिगहितबलवीर्यस्य निरन्तरद्वात्रिंशदाचाम्लप्रमाण एवायतिजनकः१७, यत्र चैत्रमासे एकान्तरकासनोपवासः गुरुदानादिपूर्वकं सविकृतिकं भोजनं च पारणके स सौभाग्यकल्पवृक्षस्त्रिंशदिनमानः, समाप्तौ चास्य साध्वादिभ्यो दान देयं यथाशक्ति सुवर्णतन्दुलादिमयस्य च कल्पवृक्षस्य नाना | विधफलभरावनतीकृतशाखस्य स्थापना च कार्या१८, अष्टमत्रयेण ज्ञानदर्शनचारित्रतपः कृष्णप्रतिपदि प्रारब्धः शुक्लपूर्णिमायां समाप्यत इति१९, वजमध्यं चन्द्रायणं कृष्णप्रतिपदि पश्चदश कवलान् गृहाति, ततःप्रतिदिनमेकैककवलहानिस्ताव यावदेकोऽमावास्यायां शुक्ल प्रतिपदि च, तदन्वेकैकवृद्ध्या पूर्णिमायां पञ्चदश गृह्णाति२०, शुक्लपतिपद आरभ्यैकोत्तरकवलवृद्ध्या पौर्णिमास्यां पञ्चदशचन्द्रकलावृद्धिवत् पञ्चदश कवलाः, कृष्णप्रतिपद्यपि पञ्चदश, तत आरभ्यैकैकहान्याऽमावास्यायां यावदेकः कवल इति यवमध्यं चन्द्रायणम्२१, उभयोरपि मासद्वयेन समाप्तिरिति. तत्समाप्तौ च चैत्ये रूप्यमयचन्द्रप्रदान कार्य, तथा यवमध्ये द्वात्रिंशद् यवाः सुवर्णमयाः, तथा वजमध्ये वज्रं च। 2 Jain Education in For Private & Personal use only अ w w.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ विविधतपांसि ६ श्रीचन्द्रीया यो वृषभादिर्येन तपसा निष्क्रान्तो ज्ञानं चोत्पादितवान् मोक्षं वा गतस्तत्तीर्थकरनिर्गमादि, तत्र मिष्क्रमणतपः- सामाचारी • "सुमइत्थ निच्चभत्तेण निग्गओ वासुपुज्ज जिणो चउत्थेण । पासो मल्लीवि य अठुमेण सेसा उ छट्टेणं ॥१॥ "२२, ॥ १० ॥ ज्ञानतपः- “ अट्ठमभत्तंतभी पासोसहमल्लिरिट्टनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥१॥इति२३, M मोक्षतपः- निव्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छटेणं ॥१॥२४, । ज्ञानपञ्चमी-मुकुटसप्तमी माणिक्यप्रस्तारिकादयोऽपि तपोविशेषा द्रष्टव्याः, तत्र ज्ञानपञ्चमीकल्पो-मार्गशीर्षमाघफाला नवैशाखज्येष्ठाषाढमासेषु शुक्लपक्षपञ्चम्यां पुरुषो महिला वा जिनभवने जात्यादिपुष्पैर्विरचितजिनबिम्बपूजस्तदने विनिवेश्य पुस्तकं तस्य विहितकुसुमादिचर्चः शुभतन्दुलैः परिपूरिततदग्रतःचारुस्वस्तिको घृतपरिपूर्णप्रदीपितपञ्चयतिप्रदीपः फलादिबलिविधानपूर्व शिरःप्रक्षेपितगन्धाक्षतचन्दनो गुरुसमीपे प्रथममपवासं करोति एवं प्रा यावत्पञ्च मासाः, इयं जघन्यतः, उत्कृष्टा तु पञ्च वर्षाणि, केवलं य उत्कृष्टामादत्ते स पञ्चगुणं पूजादि करोति, पञ्च पुस्तकानि धारयति, पञ्च प्रदीपान् दत्ते इत्यादि । केचित्तु जघन्यामेतां पञ्चमासाधिकैः पञ्चभिर्वर्षेः, मध्यमां तु दशमासाधिकैर्दशभिर्वर्षेः, उत्कृष्टां तु यावज्जीवमिति वदन्ति । अस्यां कृतोपवासो ब्रह्मचर्यादिनियमं कुर्यात्, मनं Jain Education Interational For Private & Personal use only Page #25 -------------------------------------------------------------------------- ________________ चास्या अन्ते मध्ये आदौ वा विदध्यात्, तत्र च स्वविभवानुसारेण जिनबिम्बपूजापुस्तकपञ्चकादिलेखनसङ्घदानादि। | कार्यमिति २५, मुकुटसप्तम्यां त्वाषाढमासबहुलसप्तमी(म्यां)प्रथमोपवासः, तथा विमलजिनस्नात्रादिपूजापूर्व तावद् यावत् । श्वेतपक्षसप्तम्यां, केवलं कृष्णसप्तम्यां श्रावणेऽनन्तजिज्जिनस्नानादि कार्य, भाद्रपदे तु चन्द्रप्रभशान्तिनाथयोः, अश्वयजि नमिजिनस्य, कार्तिके ७ वषभस्य मार्गशीर्षे ७ वीरजिनस्य पैौष ७ पार्श्वनाथस्य स्नानादि कार्य, गरुसमीपे च सर्वमेव तत्तहमानसारं प्रतिपत्तव्यं, लोकनालिं च कल्पयित्वा तत्सप्तरज्जुसप्तसोपानानि धृत्वा तदुपरि शिवक्षेत्र तस्य काञ्चनरत्नादिघटितो मुकुटः कार्यः, उद्यमने च देवगुर्वादिपूजा तथैवेति २६, माणिक्यप्रस्तारिकायां पुनरश्वयुजः शुक्लद्वादश्यामेकभक्तं त्रयोदश्यां निर्विकृतिकं चतुर्दश्यामाचाम्लं पौर्णिमास्यां तुद्यमनं,तस्य चायं विधिः-चतुर्दश्या रात्रिशेषे समुत्थाय शय्यायाः स्नानादिशौचपूर्वं चन्दनादिचर्चितवदनः परिहितप्रवरनूतनादिवस्त्रो यथाविभवमाभरणादिकृतशृङ्गारोऽन्यस्य कस्यापि मुखमपश्यन्ननुद्गत एव सूर्येऽखण्डास्फुटिततन्दुलभृताञ्जलिविनिवेशितनारङ्गनालिकेरजातीफलो जिनभवनमागत्य विहितप्रदक्षिणात्रयस्तत्संभवाभावे चैवमेव जयादिशब्दपूर्व जिनस्य नमस्कारं कुस्तदने तन्दुलादीन मुञ्चेत् , ततो विहितविशिष्टसपर्यो देववन्दनां कृत्वा गुरुवन्दनां च साधूनां प्रतिलाभनं विधाय Jain Education Interational For Private & Personal use only Page #26 -------------------------------------------------------------------------- ________________ श्रीचन्नीया विधि साधर्मिकान् भोजयित्वा स्वयं पारयतीति २७, तथा–“भद्दाईण चउण्हं कैकप आइ पंसतं"। मझं आई अंतं मज्झे सेसं च तप्परओ॥१॥” इति भद्रादिचतुष्टयविधिः तत्र भद्रे तपोदिनाः ७५ ॥ तपादित समाचारामा . .. . .. .. . ॥११॥ एक निवीयं पारणके एकभक्तं द्विती० |४/५/२२३ सणं मद्रतपः एकमक्ते महोत्तरतप एकनउत्कृष्टा आंबिल महामव्रतपः एकभक्तविधिना भक्तांवधिना विधिः ॥ | ____ सर्वतोभवतपः पारणक २५, निवियविधिना कर्त्तव्यं, महाभद्रे दिन १९६ पार०४९, भद्रोत्तरे दिन १७५ पार०२५ सर्वतोभद्रे दिन ३९२ पार.४९, एते सर्वकामगुणितलेपकृतालेपकृतनिर्विकृतिकआयामाम्लकृतपारणकभेदतः प्रत्येकं चतुर्विधा । भवन्ति ३१, आचाम्लवईमानं नाम यत्रालवणारनालौदनभक्षणमात्ररूपाणि आचाम्लानि वर्डमानानि क्रियन्ते, तस्य ।। Jain Education in l al For Private & Personal use only Sliw.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ - चैवं प्ररूपणा-प्राक् तावदाचाम्लं तत उपवासः हे आचाम्ले पुनश्चतुर्थ त्रीण्याचाम्लानि पुनरुपवासः चत्वार्याचाम्लानि पुनश्चतुर्थमेवमेकैकवृद्ध्या तावह यतव्यानि यावदाचाम्लशतं पूर्ण पर्यन्ते चतुर्थभक्तं, कालमानं चास्य चतुदश वर्षाणि मासत्रयं विंशतिदिनानि चेति३२, एकैकतीर्थकरमाश्रित्य विंशत्या आचाम्लैर्दमयन्तीतपो भवति३३, तथा । सप्तसप्तमिकासु सप्त सप्त दिनानि यस्यां सा तथा, अस्यां दिन १९, एवमष्टाष्टमिकादिष्वपि व्युत्पत्तिः कार्या, दिना. न्यस्यां ६४ नवनवमिकायां ८१ दशदशमिकायाम् १.., एतासु सर्वास्वपि दिनसंख्यासु प्रथमसप्तकप्रथमाष्टकप्रथमनवकप्रथमदशकेषु एकैकभिक्षाऽशित्वं, द्वितीयसप्तके द्वितीयाष्टके द्वितीयनवके द्वितीयदशके भिक्षाद्वयाशित्वम् , एवं शेषेष्वपि सप्तकादिष्वेकैकभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्त भिक्षाः अष्टमेऽष्ट केऽष्टौ नवमे नवके नव ial दशमे दशके दश भिक्षाः ३७ । इह व्याप्रियमाणसर्वतपोविधि प्रदर्य सझेपतः पञ्चमीतपोविधेरुक्तस्यापि भूयोऽपि पश्चमीशास्त्रोक्तगाथाभिस्तत्र विशेषः कश्चिदुच्यते पंचवरिसेहिं जेट्ठा पंचहिं मासेहिं लहुविया होइ । एवइयकालमाणा होइ असंडा य कायव्वा ॥१॥ Jain Education ala For Private & Personal use only all Page #28 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी पञ्चमी विधिः७ जइ कहवि असामत्थं होइ सरीररस दिव्वजोएणं । तो उत्तरकालंविहु पूरेज्जा असढभावो उ ॥२॥ एगतेणं जेणं चउत्थवयपालणं दढं भणियं । तेण जहासत्तीए सेसं खलु होइ कायव्वं ॥ ३ ॥ जइ होज्जा असमत्थो काऊणं जेट्टपंचमी कोइ । सो इयरिंपि करेज्जा तीएवि फलं जओ तल्लं ॥ ४॥ कित्तीए मच्छरेण व पूयासक्कारचित्तपीडाए । सुबहुंपि तवच्चरणं दोग्गइगमणं पसाहेइ ॥ ५ ॥ पुरिसो वा इत्थी वा नाऊणं निययदेहसामत्थं । सम्मत्तनाणकलिओ माणाइविवजिओ धीरो ॥ ६॥ गंतण जिणिंदघरं काऊणं बिंबावविहपूयं च । ठविऊण पोत्थयाई सुहतंदुलसत्थियं कुज्जा ॥ ७ ॥ घयपडि पुन्नं काउं पंचाहं वट्टीहिं दीवयं तह य । फलकुसुमवासगंधाइएहिं परिपूयणं तहय ॥ ८॥ लहुईए पंचमीए गहणविहाणं इमं हवइ नेयं । एयं चिय पंचगुणं इयरीए होइ कायव्वं ॥ ९ ॥ तत्तो गुरूण पुरओ गहिऊणं पंचभाएँ उववासं । सुद्धे पक्खमि सुहे सव्वाणवि कम्ममासाणं ॥१०॥ मग्गसिरे तह माहे फग्गुण वइसाह जेट आसाढे । एए कम्मियमासा सेसा य अकम्मिा मासा ॥११॥ अह पुनाए ताए नियविहवं जाणिऊण हियएण । होणोत्तममज्झिमयं उज्जमणं होइ कायव्वं ॥ १२ ॥ Reading ॥१२॥ Jain Education Interational For Private & Personal use only Page #29 -------------------------------------------------------------------------- ________________ पंचण्डं पोत्थाणं काऊण लिहावणं च सचीए । पच्छा जिणवरबिंबे ण्हवणाईयं सुहं काउं ॥ १३ ॥ ठविण पोत्थयाई काऊण विलेवणं च वन्नेहिं । कयपुप्फाइविहाणो देइ बालें पंचपंचेहिं ॥ १४ ॥ अह पंचहि ँ हारेहिं पंचहिं रयणेहिं तह विभूसेउं । संघरस कुणइ पूयं जहसत्तीए महासत्तो ॥ १५ ॥ ६ ॥ ७ सम्प्रत्याराधनाविधिरुच्यते पूर्व ग्लानस्य समीपे प्रतिमां नीत्वा संपूज्य च सा तस्य दर्श्यते, चतुर्विधसङ्घमीलनं, ग्लानेन समं गुरुणा संघयुतेनाधिकृतजिनस्तुत्या देववन्दनं कार्ये, शान्तिनाथकायोत्सर्गः, शासनदेवता • क्षेत्र देवता० भवनदेवता • समस्तवइयावृत्त्य • शक्रस्तवपाठः शान्तिस्तोत्रमणनम्, आराधनादेवताऽऽराधनार्थं कायोत्सर्गः, लोगस्सुज्जोयगरचतुष्टयचिन्तनं पारयित्वा भणनं, यहा तत्स्तुतिप्रदानं क्रियते सा चेयम् - " यस्याः सान्निध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विनव्रातापहाऽस्तु वः ॥ १ ॥ तदनु निषद्यायामुपविश्य गन्धाभिमन्त्रणम् उत्तमार्थआराधनार्थं वासनिक्खवं करेहत्ति भाणयन् तच्छिरति गन्धादि क्षिपति, तत आलोचना दाप्यते, जे मे जाणंतु ० १ छउमत्थो० २ जं जम्म० ३ हा दुद्रुक ४ गहिऊण य मुक्काई ५ ' इत्यादि प्राग्गृहीतशरीरव्युत्सर्जनं, सङ्घक्षामणा 'साहू य साहुणी Page #30 -------------------------------------------------------------------------- ________________ आराधना. सामाचारी ओ.' गाहा 'आयरिय उवज्झाए.' गाथा 'खानेमि सब्बे जीये' ततो नमस्कारत्रयपूर्व "अरिहं देवो गरुणो ससाहुणो जिणमयं मह पमाणं" इति रम्यक्त्वं, 'करेमि भंते ! सामाइयं' वार ३ उच्चायते, 'पढमे भंते ! महव्वए । इत्यादिवतारोपणम्, एकैकं वार ३ उच्चायते, जाव इच्चेइयाइं०, चत्तारि मंगलं जाव केवलिपन्नत्तं धम्म सरणं पवज्जामि, चउसरणगमण दुक्कडगरिहा, नमो समणस भगवओ महइमहावीरवडमाणसामिस्स उत्तिमट्टे ठायमाणो पच्चस्वाइ सव्वं पाणाइवायं जाव मिच्छादसणसल्लं, इच्चेइयाइं अट्ठारस पावट्ठाणाई बोसिरइ, सव्वं पाणावायं गाथा ३, तत. स्तदिवसं भवचरिमं पच्चक्खाइ तिविहंपि आहारं अस० सा० खा० ३ अन्नत्थणाभोगणं ४ बोसिरइ, आद्यागारहिकोच्चार, तद्यथा-भवचरिमं निरागारं पञ्चक्खाइ सव्वं असणं सव्वं खाइमं सव्वं साइमं अन्नत्थणाभोगेणं सहसागारेणं अईयं निन्दामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि अरहंतसक्खियं सिद्धसक्खियं साहसक्खियं देवसक्खियं अप्पसक्खियं बोसिरइ, 'जइ मे होज पमाओ०' गाथा, नित्थारगपारगो होहित्ति भणन् अक्षतादि शान्त्यर्थ तत्संमुखं क्षिपति सङ्घः 'अट्ठावयांम उसभो' इत्यादिका तीर्थस्तुतिर्वाच्या, 'चवणं च जम्मभूमि' इत्यादि स्तवनं भणनीयं, देशनायानुपबहणा कार्या ‘जम्मजरामरणजले' इत्यादि, प्रतिदिनं च तत्समीपे पठ्यते । एतत्संग्रहगाथा-संघजिणपूयवंदण Jain Education Interational For Private & Personal use only Page #31 -------------------------------------------------------------------------- ________________ उसग्ग थय सोहि तणु खमं गंधा । नवकारसमं समइय, वय सरणा असण तित्थथुई ॥१॥इय पडिपुन्नसुविहिणा अंते जो कुणइ अणसणं सम्मं । सो कल्लाणकलावं लड़े सिद्धिपि पाउणइ ॥२॥” यतिपर्यन्ताराधनाविधिरयम् ॥lta श्रावकस्याप्ययमेव विधिर्नवरम्-अहण्णं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि सम्मत्तं उवसंपज्जामि, इत्यादि सम्यक्त्वदण्डको गहिव्रतानि च तत्तदभिलापेन वाच्यानि, शेषं तथैव, सङ्कचैत्यादिकायां सप्तक्षेच्या द्रव्यनियोग कार्यते ॥ ७ ॥ ८प्रव्रज्याविधिरिदानीम-प्रशस्तदिवसे कृतविशिष्टनेपथ्यः समृद्ध्या गृहादागत्य जिनभवनं प्रविश्य कृतजिनपूजोऽक्षतभृताञ्जलिः प्रदक्षिणात्रिकं जिनभवनस्य समवसरणस्य च ददाति, वासाभिमन्त्रणं श्रुतसम्यक्त्वसामायकसर्वविरतिसामायिक आरोवणियं नंदिकड़ावणियं वासनिक्खेवं करेहत्ति शिरसि शिष्यस्य वासश्रीखण्डाक्षता दीयन्ते, यस्तु पूर्वमेव प्रतिपन्नसम्यक्त्वाणुव्रतो गही स सर्वविरतिसामायिकमारोवेहत्ति भणइ, तओ सूरी सीसं वामपार ठवित्ता वड्रेतियाहिं थुईहिं चेइयाई वंदइ काउरसग्ग ४. वेस अभिमन्त्रणं, वान्दत्ता सीसो भणइ-अम्हे पवावेह, मम वेसं समप्पेह, तओ सूरी उडाय नमुक्कारपुव्वं सुगतिं करेहत्ति भणंतो सीसदक्खिणबाहासंमुहं रओहरण Jain Education Intel For Private & Personal use only W ww.jainelibrary.org म Page #32 -------------------------------------------------------------------------- ________________ ॥१४॥ श्रीचन्द्रीया । दसियाओ करितो वेसं समप्पेइ, सीसो इच्छंति भणइ, ईसाणदिसी पुव्वाभिमुहो उत्तराभिमुहो वामभागे गंतूण आभ- प्रवज्यासामाचारी विधिः८ रणाइं अलंकारं मुयइ, वेसं परिहेइ, पुणोऽवि सूरिसमीवमागम्म वंदित्ता भणइ-मुंडावेह तहा सव्वविरइसामाइयं मम आरोवेह, तओ सव्वविरइसामाइयारोवणथं काउस्सग्गो सत्तावीसुरसासो करिइ, पारिता चउवीसत्थयभणनं, तओ पत्ताए लग्गवेलाए अभितरपविसमाणसासं नमोक्कारतिगमुच्चरित्तु सूरी उठ्ठिओ तस्स तिन्नि अट्ठाओ अक्खलियाओ गिण्हइ, गिण्हित्ता नवकारतिगपुव्वं सामाइयं तिन्नि वारे भणइ, सेहोऽवि उद्घट्टिओ चेव भावियप्पा अप्पाणं कयत्थं मन्नमाणो अणुकड्ढेइ, वासअक्षताभिमन्त्रणं, लोगोत्तमपाएसु वासक्खेवो, साध्वादिभ्यस्तहानं, नवकारमुच्चरंतो पयक्खिणं देइ, एवं वारत्रयं ३, सर्वविरतिसामायिकारोपणाभिलापः, तईयवंदणए तुब्भेहिं मम सामाइयमारोवियमिच्छामो अणुसहिन्ति सीसेण अद्धोवणयगत्तेण भणिए सूरी सेहस्स उत्तिमंगे वासे देइ, दितो भणइ-नित्थारग-01 पारगो होहि, गुरुगुणेहिं वड़ाहि, शेषं प्राग्वत्, कायोत्सर्गः, चउवीसत्थयचिंतणं शकस्तवपाठः, निषद्योपविष्टं त्रिः प्रदक्षिणीकृत्य गुरुं वन्दते, नामकरणं साधून वन्दते, श्राद्धश्राद्धीजनस्तं वन्दते. सरिदेशनां तस्य कुरुते 'चचारि परमंगाणि' इत्यादिकां 'भूएसु जंगमत्तं इत्यादिकां च, आयंबिलेण नियमो। अत्र सङ्ग्रहः- चविंदणवेसप्पण सम-10 Jain Education intamational For Private & Personal use only Page #33 -------------------------------------------------------------------------- ________________ Jain Education Inte इय उस्सग्ग लग्ग अट्ठगहो । सामाइयतियकढण तिपयाहिण वास उस्सग्गो ॥ १ ॥ ॥ इति प्रव्रज्याविधिः ८ ॥ ९ उत्थापनाविधिरयम् — पसत्थे तिहिकरणमुहुत्तनक्खत्ते पसत्थे खेत्ते जिणभवणाइयं गंतूण सूरी गन्धान- । भिमन्त्रय शिष्यं भाणयति इच्छाकारेण तुम्मे अम्ह महव्वयारोवणत्थं नंदिकड्डावणियं वासनिक्खेवं करेह, देवे वंदावेह, तओ सूरी सीसं वामपासे ठवित्ता व ंतियाहिं थुईहिं देवे बंद कायोत्सर्गः ४, तओ महञ्चयारोवणत्थं सीसेण | समं सूरी सत्तावीसुस्तासं काउस्सग्गं करित्ता पारिता चउवीसत्थयं भणित्ता सीसेण समं तिन्नेि वारे नमोक्कारं भगइ, तओ सूरी दंतिदंतोन्नएहिं पिट्टोवरिकुप्परट्ठिएहिं करेहिं स्यहरणं ठावित्तु वामकरानामिकायाए मुहपोत्तियं लंबंतिं धरेत्तु सम्मं उवओगपरो एक्केक्कवयं तिन्नि ३ बारे कटुइ जाव लग्गसमए इच्चेइयाइं पंच महव्त्रयाई राई भोयणवेरमणछट्टाई [[ गाहा ] तिन्नि वारे कढई, वासाद्यभिमन्त्रणं जिनपादगन्धपूजनं, साध्वादिभ्योऽक्षतदानं, तओ सीसो वंदित्ता भणइ| इच्छाकारेण महव्त्रयाइं आरोवेहात्ति इत्यादि प्राग्वत्, तईए वंदणए-तुम्भेहिं अम्हं महव्वयाई आरोवियाई इच्छामो अणुसट्ठिन्ति सीसेण भणिए गुरू भणइ - आरोवियाईं तुम्ह महव्ययाइं खमासमणाणं हत्थेणं गुरुगुणेहिं वड्ढाहि नित्थारगपारगो होहि, शेषं प्राग्वत् जाव पंचमहव्वयारोवणथिरीकरणत्थं सत्तावीसुस्सासो काउस्सग्गो करिइ पारिता w.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ नाया ९ श्रीचन्द्रीया चउव्वीसत्थयभणनम् , उपविश्य शकस्तवपाठः तओ गुरुं तिपयक्खिऊण वन्दइ. साहू य जहारिहं निसन्नस्स तस्स उपस्था, सामाचारी आयरियउवज्झायरूवो दुविहो दिसिबंधो कीरइ, साहुणीए एयं दुगं तईओ पवित्तिणी दिसिबंधो कीरइ, यथा कोटि लाचस्यचे विधिः १० कादिको गणः, वेराइया साहा, चन्द्रादिकं कुलं, स्वकीया गुरव उपाध्यायाश्च, साध्व्या अमुकी प्रवर्तिनी चेति, जहा-6 सत्तीए आयामनिर्विकृतिकादि तपः कार्यते, उठ्ठाविओ चेव संतो सत्त मंडलिआयंबिलाणि अवस्सं मंडलिपवेसणत्थं अकाराविज्जइ, सुत्ते १ अत्थे २ भोयण ३ काले ४ आवम्लए य ५ सझाए ६। संथारएऽवि य ७ तहा सत्तेया मंडली हुंति ॥१॥” उपस्थापनाविधिः । अथ लोयविधिः-मूरिसमीवे गतुं वंदित्ता लोयं कारिउं सीसगो मुहपुत्तियं पडिलिहिय वंदित्ता भणइ-लोयं संदिसावमि, लोयं कीरावपिन्ति. तओ गुरुणाऽणुन्नाओ लोयं कारवेइ, कए लोएऽवि तओ वंदित्ता सूरिस्संतिए मुहपोत्तियं पडिलिहित्ता बंदित्ता भणइ-लोयं पवेएमि, संदिसह किं भणामो? २, तईए वंदित्ता भणइ-केसा मे पज्जासिया, इच्छामि अणुसहूिं, सूरी भणइ-दुक्करं कयं इंगिणी साहियात्ति, तओ वंदित्ता भणइ-तुम्हाणं पवइयं संदिसह साहूणं ।' पवेएमित्ति पूर्ववत जाव संदिसह काउसग्गं करेमि, तओ केमेसु पज्जामिज्जमाणेसु मम्मं जं न अहियासियं कुइयं Jain Education a | AI l For Private & Personal use only I ll Page #35 -------------------------------------------------------------------------- ________________ K ककराइयं तस्स ओहडावणियं करेमि काउस्सग्गं अन्नत्थ ऊससिएणं इच्चाइ भणिचा काउरसग्गे लोगस्सुज्जोयगर पणवीससासं चिंतित्ता पारित्ता चउवीसत्थयं भाणित्ता जहारायणियाए साहू वंदइ, अंते नमोकारं चिंतति भणइ य॥ इति लोयविही १०॥ १ साहुसावयाणं राइपडिकमणविही जहा-“इरिया कुसुमिणुस्सग्गो जिणमुणिवंदण तहेव सज्झाओ। *सबस्सवि सक्कत्थ उ तिन्नि उ उस्सग्ग कायव्वा ॥ १॥ चरणे दंसणनाणे दुसु लोगुजोय तइय अइयारा । पात्ती वंदण आलोय सुत्त तह बंद खामणयं ॥२॥ वंदण तव उवसग्गो पोत्ती वंदणय पञ्चखाणं तु । अणसट्रिं तिन्नि थुई बंदण बहुवेलपडिलेहा ॥ ३ ॥” इति रात्रिकम् ॥ जिणमुणिवंदण अइयारुस्सग्गो पुत्ति वंदणाऽऽलोए । सुतं । dवंदण खामण बंदण तिन्नेव उस्सग्गा ॥१॥ चरणे दंसणनाणे उज्जोया दुन्नि एक एक्को य । सुयदेवयादुसग्गा पोती बंदण तिथुइथोत्तं ॥२॥” इति देवसिकविधिः ॥ मुहपोत्ती वंदणयं संबुहाखामणं नहाऽऽलोए । बंदण पत्तयं खाम. णाणि वंदणय सुत्तं च ॥३॥ सुत्तं अब्भुद्राणं उस्सग्गो पोत्ति वंदणं तह य । पज्जंते खावणयं पियं च इच्चाइ तह जाण ॥४॥इति पाक्षिकादिविधिः॥ दुगचउबारसवीसं चालीसुज्जोय उवरि नवकारो। पंचस पडिकमणेसं उस्स Jain Education in al For Private & Personal use only www.jalnelibrary.org Page #36 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी राज्यादिपति.११ ॥१६॥ स्यविधिः१. गुज्जोयमाणमिणं ॥ ५॥ पन्नास सयं तिसया पणसय अठ्ठत्तरो तहा सहसो । एयं पयप्पमाणं उज्जायासुं अहकमेणं ॥ ६ ॥ संजम बंभे कप्पे नाणे किरियाएँ तह य मिच्छत्ते । बोही मग्गे य तहा अट्ट पया हुँति नायव्वा ॥७॥ बंदण नाणं चउवीस दंसणं पडि समा य चारित्तं । पञ्चश्वसग्ग तवो सव्वत्थाभंतरंविरियं॥८॥पण संलेहण पन्नरस कम्म नाणाइ अट्ट पत्तेयं । बारस तव विरियतियं पण संम वयाई पत्तेयं ॥ ९ ॥११॥ १२ इदानीमाचार्यपदस्थापनाविधिरच्यते-पसत्थे तिहिकरणमुहुत्ते नक्खत्तजोगलग्गजुत्ते दिवसे अक्खगुः रुजोग्गाउ दोन्नि निसेज्जाउ पडिलेहित्तु भूमि तव्वेलं कोरंति, संघट्टियाउ धरिजंति, तओ नियनिसेज्जाए निसन्नस्स गुरुस्स गहिए काले पवेइए सूरिपयजोग्गो सीसो कयलोओ चोलपट्टरओहरणमुहपोत्तियामेत्तोवगरणो संतो वंदित्ता पोत्तिं पडिलेहेइ गुरू य, तओ गुरुणा सह बारसावत्तं वंदणं दाउं भणइ सीसो-सज्झायं पवेभि, तओ दुवेऽवि सज्झायं समगं पट्टविंति, उस्सग्गे पंचमंगलं चिंतित्ता उद्धीकयभुया चउवीसगदुमपुफियाइ संजमे सुट्टियप्पाणं गाहपज्जतं जाव चिंतंति, पारित्ता गुरू वंदणगपुव्वं सज्झायं पवेयइत्ता तइयवंदणं सीसेण सह दाउं सनिसेज्जाए उवविसइ, सीसो सज्झायं पवेयइ, एवं सज्झाए पट्टबिए जिणाययणे निवेसियसमोसरणसमीवे गुरुणा सूरिमंतेण श्रीखण्डादिच Jain Education Inter THAT For Private & Personal use only Mw.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ चिंताक्षाभिमन्त्रणे कृते गुरू निसेज्जाओ उद्वित्ता निसेजं पुरओ काउं अहीयसुयं सीसं वामपासे ठवित्ता तुम्भे अम्हं दव्वगुणपज्जवेहिं अणुओगअणुजाणावणियं नंदिकड्डावणियं वासनिक्खे करेहत्ति भणावितो सीसस्स सिरसि । वासे खिवइ, वउंतियाहिं थुईहिं चेइए वंदइ, कायोत्सर्गः ४ । तओ पोत्तिं पडिलेहित्ता सीसो बारसावत्तं बंदणं देइ.IN/ तओ अप्पणो गुरुणाऽणुओगअणुजाणावणियं काउस्सग्गं कारेहत्ति भणइ, तओ दुवेऽवि अणुओगपट्ठावणनिमित्तं । काउस्सग्गं सत्तावीसुस्सासं करेंति, पारित्ता चउवीसत्थयं भणित्ता उद्घट्टिओ सूरी नमोकारतिगं भणित्ता सत्तसइयं । नंदि अणुकड़ेइ सयमेव अन्नो वा सोसो, पुश उढिओ मुहपोत्तियाए ठइयमुहकमलो एगग्गचित्तो नंदि सुणेइ, नंदिसमत्तीए गंधाभिमंतणं संघवासदाणं जिणचलणेसु गंधोक्खेवा, तओ तुब्भे अणुओगं अणुजाणहात्ते सीसेण भणिए गुरू भणइ-अहं एयस्स दव्वगुणपज्जवेहिं खमासमणाणं हत्थेणं अणुओगं अणुजाणामि, संदिसह किं भणामि ? वंदित्ता पवेयह, तइए तुब्भेहिं अम्हं अणुओगोऽणुन्नाओ, इच्छामि अणुसटुिंति सीसेण भाणए गुरू भणइ-सम्मं अव धारय अन्नेसिपि पवेययेत्यादि प्राग्वत् , नमोक्कारमुच्चरंतो सगुरुं समवसरणं पयक्खिणेइ वार ३, अणुओगाणुजाणानवणियं काउरसग्गो कीरइ, उस्सग्गरसंते वंदित्ता सीसो गुरुसमप्पियनिसिज्जहत्थो गुरुं पयक्खिणीकरइ वंदइ, एवं । Jain Education Interational For Private & Personal use only Page #38 -------------------------------------------------------------------------- ________________ विधिः १२ तिन्नि वारा, तओ ठवित्ता गुरुस्स दाहिणभुयासन्नो सनिसेज्जाए निसीयइ, तओ पत्ताए लग्गवेलाए तस्स चंदणच- आचारपदसामाचारी |च्चियदाहिणकन्नस्स गुरू गुरुपरंपरागए मंतपए कहइ तिन्नि वारा, तओ वडंतियाओ तिन्नि अक्खमडीओ गंधसहियाओ देइ करयलपुडे, सीसो ताओ उवउत्तो गिण्हइ, नामं च तस्स कीरइ, तओ गुरू निसिज्जाओ उद्वेइ, सीसो। तत्थ निसीयइ, अहासन्निहियसाहुसहिओ गुरू तस्स बंदणं देइ, तुल्लगुणखावणत्थं दुगंपि कीरइ जीयंति काउं, वंदित्ता गुरू भणइ-वक्खाणं करेहि, जहासत्तीए परिसाणुरूवं वा नंदिमाइयं सो वक्खाणेइ, कए वक्खाणे साहवो वंदणं दिति, ताहे सो निसेज्जाओ उद्वेइ, पुणो गुरू तत्थ निसीयइ, तस्स गुरू उववहणं करेइ, जहा-धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवहुर्भिदश्चायं, महाभाग ! जिनागमः॥१॥ इदं चारोपितं यत्ते, पदं सत्सम्पदा पदम् ।। अत्युत्तममिदं लोके, महासत्त्वनिषेवितम् ॥२॥ धन्येभ्यो दीयते तात!, धन्या एवास्य पारगाः । गत्वाऽस्य पारं ते धन्याः, पारं गच्छन्ति संसृतेः॥३॥ भीतं संसारकान्तारात्, समर्थस्य विमाचने । साधुवृन्दमिदं सर्व, भवतः शरणागतम् ॥ संप्राप्य गुणसन्दोहं, निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां धन्याः कुर्वन्ति देहिनाम् ॥ ५॥ तदेते भावरोगास्त्विं पच भावभिषग्वरः । अतस्त्वयाऽमी सज्जीवाः, माचनीयाः प्रयत्नतः॥ ६॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः। Jain Education in IFAL For Private & Personal use only Page #39 -------------------------------------------------------------------------- ________________ Jain Education Inte बद्धलक्षो दृढं मोक्षे, निःस्पृहो भवचारके ॥ ७ ॥ कल्पोऽयमितिकृत्वा त्वमीदृशोऽपि प्रणोदितः । निजावस्थानुरूपं हि, चेष्टितव्यं सदा त्वया ॥ ८ ॥ युष्माभिरपि नैवैष, सुस्थबोधिस्थसन्निभः । संसारसागरोत्तारी, न मोक्तव्यः कदाचन ॥ ९ ॥ प्रतिकूलं न कर्त्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥ १० ॥ अन्यथा जन्तुबन्धूना| माज्ञालोपः कृतो भवेत् । ततो विडम्बनाऽशेषा, भवेदत्र परत्र च ॥ ११ ॥ ततः कुलवधून्यायात् कार्ये निर्भत्सितैरपि यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः ! ॥ १२ ॥ ते ज्ञानभाजनं धन्यास्ते सद्दर्शन निर्मलाः । ते निष्प्रकम्पचा|रित्राः, ये सदा गुरुसेविनः ॥ १३ ॥ धन्नोऽसि तुमं नायं जिणवयणं जेण सव्वदुक्खहरं । ता सम्ममियं भवया पउं|जियव्वं सया कालं ॥ १ ॥ इहरा उ रिणं परमं असम्मजोगो यजोगओ अवरो । ता तह इह जइयन्वं जह पत्तो केवलं । होइ ॥ २ ॥ परमो य एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेणं ॥ ३ ॥ उत्तम| मियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्तमफलसंजणयं उत्तमजणसेविए लोए ॥ ४ ॥ धन्नाण निवेसिज्जइ धन्ना गच्छंति पारमेयस्स । गंतुं इमरस पारं पारं वच्चंति दुक्खाणं ॥ ५ ॥ संपाविऊण परमे नाणाई दुहियतायणसमत्थे । भवभयभीयाण दढं ताणं जो कुणइ सो धन्नो ॥६॥ अन्नाणवाहिवहिया जइवि न सम्मं इहाऽऽउरा हुंति । तहवि पुण Page #40 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ १८ ॥ Jain Education Inte | भाववेज्जा तेसिं अवर्णेति भववाहिं ॥ ७ ॥ ता तंऽसि भाववेज्जो भवदुक्खानित्रीीडिया तुहं एए । हंदि सरणं पवन्ना मोए| यव्वा पयत्तेणं ॥ ८ ॥ मोएइ अप्पमत्तो पर हियकरणंमि निच्चमुज्जुतो । भवसोक्खाऽपडिबद्धो पडिबद्धो मोक्खसोक्खंमि ॥ ९ ॥ ता एरिसोच्चिय तुमं तहवि य भणिओऽसि समयनीईए । एयावत्थासरिसं भवया निञ्चपि कायव्वं ॥ १० ॥ तुब्भेर्हिपि न एसो संसाराडविमहाकडिलुंमि । सिद्धिपुरसत्थवाहो जत्तेण खर्णपि मोत्तव्यो ॥ ११ ॥ न य पडिकूलेयव्वं वयणं एयरस नाणरासिस्स । एवं गिहवासचाओ जं सफलो होइ तुब्भाणं ॥ १२ ॥ इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य हुंति तंमी नियमा इहलोयपरलोया ॥ १३ ॥ ता कुलबहुनाएणं कज्जे निब्भत्थिहिवि | कर्हिवि । एयस्स पायमूलं आमरणंतं न मोत्तव्वं ॥ १४ ॥ नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ १५ ॥ एवं चिय वयइणीणं अणुसट्टिं कुणइ एत्थ आयरिओ । तह अज्जचंदण - मिगावईण साहेइ परमगुणे ॥ १६ ॥ एवं तं उवबूहित्तु तं पइ सीसाणं विणयाइउवएसं दाउं अणुओगविस - जणत्थं काउस्सग्गं दुवेऽवि करेंति, कालस्स पडिक्कमंति, अणुन्नायाणुओगे सूरी निरुद्धं करेइ, जहसत्तीए संघदाणं जिणहरेसु अट्ठाहियाइपूया कायव्वा ॥ आचार्यपदविधिः १२ ॥ art आचार्यपद - विधिः १२ 11 82 19 Page #41 -------------------------------------------------------------------------- ________________ उपाध्यायस्थापनाऽप्येवमेव, नवरं अक्खमुट्ठीओ गुरू वंदणं च न देइ, कालग्गहणसत्तस्सइयनंदिकट्टणं च न करेइत्ति, दाहिणकन्ने पत्ताए लग्गवेलाए इमा विजा वार ३ कहेइ-ॐनमो अरिहंताणं ॐनमो सिद्धाणं ॐनमो आयरियाणं ॐनमो उवज्झायाणं ॐनमो सवसाहूणं ॐनमो ओहिजिणाणं ॐनमो परमोहिजिणाणं ॐनमो सम्बोसहिजिणाणं ॐनमो अणंतोहिजिणाणं ॐनमो भगवओ अरिहओ महावीरस्स सिज्झउ मे भगवई महई महाविज्जा वीरे २ महावीरे जयवीरे सेणवीरे वडमाणवीरे जयंते अपराजिए अणिहए स्वाहा । उवयारो चउत्थेण साहिज्जइ, पव्वज्जोवट्ठावणागणिजोगपइटाउत्तमट्ठपडिवत्तिमाइएसु कजेसु सत्तवाराजवियाए गंधक्खेवो नित्थारगपारगो होइ पूयासक्कारारिहो य १३ ॥ | सम्प्रति महत्तरापदस्थापनाविधिरुच्यते, तत्र जहसत्तीए संघपूयापुरस्सरं पसत्थे तिहिकरणमुहुत्तनक्खत्त जोगलग्गजुत्ते दिवसे महत्तराजोग्गा निसेज्जा करिइ, तओ सिरिसणीए सरीरपक्खालणं काउं कयलोयाए जिणा|ययणे निवेसिय समोसरणसमीये गुरू अहीयसुर्य सिस्सिणिं वामपासे ठवित्ता तुम्हे अम्हं पुवअज्जाचंदणज्जाइनिdसेवियमयहरपवत्तिणीपयस्स अणुजाणावणियं नन्दिकडावणियं वासनिक्खेवं करेहत्ति भणाविन्तो सिरिसणीए सिसि Jain Education Inter For Private & Personal use only " Page #42 -------------------------------------------------------------------------- ________________ उपाध्याय १३महचरा. पास वासे खिवइ, वडंतियाहिं थुईहिं चेइयाइं वंदइ, शान्तिनाथाचाराधनार्थ कायोत्सर्ग ४, आरिहणादिभणनं, तओ सामाचारी महत्तरापयअणुजाणावणियं काउस्सग्गं करेहत्ति भणतो सत्तावीसुस्सासं काउसग्गं करेति, पारित्ता चउवीसत्थं भणित्ता ॥१९॥ उहडिओ सूरी नमोक्कारतिगं भाणत्ता 'नाणं पंचविहं पन्नत्तं, तंजहा-आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणन्ति भाणय मंगलत्थं इमं पुण पट्टवणं पडुच्च इमीए साहुणीए महत्तरापयस्स अणुन्नानंदी पयट्टइत्ति सिरासि वासे खिवेइ, तओ उवविसिय गंधाभिमंतणं संघवासदाणं जिणचलणेसु गंधक्खेवो, तओ तुब्भे अम्हे मयहरापयं अणुजाणहात्त भाणए गुरू भणइ-अणुजाणामि, संदिसह किं भणामि ?, वंदित्ता पवेयय, तइए तुब्भेहि। महत्तरापयमणुन्नायं अणुन्नायं खमासमणाणं हत्थेणं, इच्छामि अणुसर्टिति, गुरू भणइ-नित्थारगपारगा होहि गुरु गुणेहिं वडाहि, तुम्हाणं पवेइयं संदिसह साहूणं पवेएमि, खमासमणं देइ, तओ नमोकारमुच्चरती सगुरुं समवसरणं तपयक्खिणेइ वारतिगं३. तुम्हाणं पवेइयं साहणं पवेइयं संदिसह काउस्सग्गं करेमित्ति भणित्ता अणुन्नायमहत्तरा पयथिरीकरणत्थं करोमि काउस्सग्गमिति काउस्सग्गो कीरइ, उज्जोयचिंतणपुव्वयं काउस्सग्गं पारित्ता चउवीसत्वयं भणित्ता गुरू वंदित्ता उवविसइ. तओ पत्ताए लग्गवेलाए खंधकरणी खंधे निवेसिज्जइ निसिज्जा य हत्थे दिज्जइ, ॥॥१९॥ Jain Education in For Private & Personal use only Page #43 -------------------------------------------------------------------------- ________________ Jain Education Inte S तदुत्तरं चंदणचच्चियदाहिणकन्नाए गुरू परंपरागयं वद्धमाणविज्जं कन्ने कहेइ वार ३, तदुत्तरं नामकरणं, अज्जचंद | णामिगावईण परमगुणे साहित्ता महत्तराए अणुसट्ठि देइ, जहा - उत्तममियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्त| मफलसंजणयं उत्तमजणसेवियं लोए ॥ १ ॥ धन्नाण निवेसिज्जइ धन्ना गच्छंति पारमेयस्स । गंतुं इमरस पारं पारं वच्चंति दुक्खाणं ॥ २ ॥ तहा वइणीणं च अणुसट्ठि देइ-ता कुलबहुनाएणं कज्जे निब्भत्थिएहिवि कर्हिचि । एईए पायमूलं आमरणंतं न मोक्तव्वं ॥ १ ॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए | गुरुकुलवासं न मुंचति ॥ २ ॥ अणुनायमहत्तरपया समुदाएणं वंदणं दाउं पच्चक्खाणं निरुद्धाइ करेइ, सव्वलोगो वंदइ, थीजणो वंदणयं च तीए देइ, जिणहरे गुरूण समोसरणे य पूया कायव्वा, पवित्तिणीपए अणुन्नाए वत्थपत्ताइगहणं सयंपि तीए काउं कप्पइ १४ । गणानुज्ञाविधिस्त्वयम् - गुरुर्वासादिकं शिष्यशिरास प्रक्षिप्य इच्छाकारण तुम्हे अम्हं दिगाइअणुजाणावणियं १ एवं मौलगुरुः कदाचिद् आयुःपरिसमाप्तिसमयमवधार्य कृतानुयोगानुज्ञस्य अन्यस्य वाऽधिकगुणस्य गणानुज्ञां करोति, स च सुपात्रे कार्यः, | गणहरसदो गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १ ॥ तत्र (टीप्पितमिदं त्रयोदशशताब्दीयताडपत्र पुस्तके) यतः Page #44 -------------------------------------------------------------------------- ________________ TOICATTO श्रीचन्द्रीया सामाचारी ॥२०॥ नंदिकडावणियं देवे वंदावेह इति भाणयति, ततः शिष्यं वामपार्श्वे कृत्वा आत्मनो देवान् वन्दते गुरुः कायोत्सर्गः४, ततो वंदित्ता भणति-इच्छाकारेण तुब्भे अम्हं दिगाइअणुजाणावणियं नंदिकड्डावणियं काउस्सग्गं करह, दिगनुज्ञापनार्थ कायो. त्सर्ग करोति, चतुर्विशतिस्तवचिन्तनं, नमस्कारेण पारयित्वा मुखेन चतुर्विशतिस्तवभणनं, नमस्कारपूर्वकं अनुज्ञानन्दी || गुरुस्तदनुज्ञातोऽन्यो वा कर्षति, शिष्य उपयुक्तो भावितान्तरात्मा सन् तांशृणोति, तदन्ते सरिरुपविश्य गन्धानभिमन्त्रयते । जिनपादयोः क्षिपति साध्वादिभ्यो ददाति, ततो वन्दित्वा शिष्यो अणति-इच्छाकारण तुम्हे अम्हं दिगाइ अणुजाणह, गुरुर्भणति-खमासमणाणं हत्थेणं एयरस अणुन्नायं दिगाइ, तओ वंदित्ता भणइ-संदिसह किं भणामोत्ति, वंदित्तु पवेययेति गुरु-d वचः, तओ वंदित्ता भणइ-तुब्भेहिं मे दिगाइ अणुन्नायं, इच्छामो अणुसाटुिं, गुरुगुणेहिं वट्टाहि, तुम्हाणं पवेइयं संदिसह ।। साहणं पवेएमि, नमस्कारमाकर्षन् शिष्यो गुरुं ससमवसरणं प्रदक्षिणीकरोति, गन्धान् शिष्यशिरसि प्रक्षिपन गुरुगुणेहिं वडाहित्ति भणइ गुरू. एवं वाराद्वयं भूयोऽपि, शेषं सामायिकवत, अनुज्ञानिमित्तं कायोत्सर्ग करोति, तं कृत्वा गुरुसमीपे उपविशति, शिष्यादयस्ततस्तस्मै वन्दनं ददति, ततो मौलो गुरुगणधरगच्छयोरप्यनुशास्ति ददाति, उत्तममिदं पदं जिनैः प्रज्ञप्तं विशिष्टफलजनकमित्यादि. भवद्भिरपि नासौ मोक्तव्य इत्यादि गच्छानुशास्ति ददाति, साध्वी. Jain Education intama For Private & Personal use only Page #45 -------------------------------------------------------------------------- ________________ Jain Education Inte नामप्यनुशास्तिर्दातव्या, पूर्व वस्त्रपात्र शिष्यादिका लब्धिर्गुर्वायत्ताऽऽसीत्, साम्प्रतं सर्वे तवाप्यनुज्ञातमिति वदति, ततोऽभिनव सूरिरुत्थाय सपरिवारो मौलमाचार्ये त्रिः प्रदक्षिणीकृत्य वन्दते, प्रवेदने च यथासामाचारी आयातं तपः कार्यते सोऽप्यन्यान् निष्पादयते १५ ॥ इदानीं योगविधिरुच्यते - नमिऊण जिणवराणं गणहरथेराण संजयाणं च । वोच्छामि सुविहियहियं जोगवि | हाणं अहं पयडं ॥ १ ॥ पियधम्मा सुविणीया लज्जालुयया तहा महासत्ता । उज्जुत्ता य विरत्ता दृढधम्मा सुट्ठियच| रित्ता ॥ २ ॥ जियकोहमाणमाया जियलोहा जियपरीसहा निरुया । मणत्रयणकायगुत्ता एरिसगा जोगवाहीओ ॥ ३ ॥ साहू सीलंगधरा आलोयणसलिलघोयकम्ममला । इहलोए निरवेक्खा आणाऍ गुरूण वट्टंता ॥ ४ ॥ जोगं पवज्ज| माणा सन्निहिमाई विवज्जिउं धीरा । चेच्चा असंजमंपिय रोगी इव किरियमावज्जे ॥ ५ ॥ काऊण कप्पतेप्पं भंडुवगरणाण तेप्पणिज्जाणं । लोयाईयं काउं वसहिं पडिलेहिउं कालो ॥ ६ ॥ उवहीए थोवगहणं आहारजओ तहेव निद्दजओ । अणगाढेसुवि एवं आगादि विसेसु कायव्वो ॥ ७ ॥ सज्झाओ चीइवंदण नंदीकडूणपयाहिणाईयं । उद्देस अणुनाए सुयसंधंगाण कायव्वं ॥ ८ ॥ तत्थ झागयाइ सत्तारक्खे मच्चुजोगे य वज्जित्तु अमियजोगे रविजोगे वा Www.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥२१॥ पसत्थे दिणे पसत्थमिगसिराइ दससु नाणनक्खत्तेसु अन्नयरनक्खत्ते सुभेसु सुमिणसउणमंगलेसु दिवसपढमपउण योगोवा परिसिमझे अंगसुयखंधाणं उद्देसाइ करेज्जा, नो पच्छिमपोरिसि राइए वा, अज्झयणुदेसाइयं राईएवि करिइ, तहा बाहिरजोगा आगाढाऽणागाढा वा, उत्तरज्झयणपण्हावागरणाई आगाढा, सवसमत्तीए उत्तारज्जइत्तिकाउं, अन्नेऽ. |णागाढा, आवरसयाई, भगवई महानिसीहं चागाढा, तहा कालियउक्कालिएसु जे उक्कालिया तेसु संघट्टयं न भवति, कालिएसु तं भवति, केसुवि संघट्टाउत्तवाणयदुगंपि होइ, एयविही उवरि भण्णिही, तहा कालिएसु कालग्गहणं । सज्झायपठुवर्ण च होइ । तत्थ कालग्गहणविही भन्नइ-पच्छिमदिसि ठवणायरियं ठवित्तु कालग्गाही दंडधरसमेओ खमासमणं दाउं भणइ-इच्छाकारेण पाभाइयं कालं पडियरेमो, इच्छं मत्थेण वंदत्ति आवसी आसज्ज ३त्ति भणंता कालमंडलं जावागच्छंति, दिसालोयं करिय दंडधरो ठवणायरियसमीवं पुणोवि आगच्छंतो मग्गे आसज्ज ३ निसिही वार ३ भणंतो नमो खमासमणाणंति भणिय बंदिय भणइ-इच्छाकारेण संदिसह पाभाइयकाल वार बट्टे ( वाटइताड.) इच्छं मत्थेण वंदे आवसीति काउं आसज्जयत्ति भणंतो कालग्गाहिसमी गंतूण भणइ-साहवो ! उवउत्ता १ असमत्तीएवि दिणचउक्काणंतरमुत्तरिजइत्ति काउं ( ताड. टीप.) Jain Education Inter For Private & Personal use only Aliw.jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ होह, तओ कालग्गाही आसज्ज ३ निसीही वार ३ नमो खमासमणाणंति भगंतो ठवणायरियसमीवं जाइ, वंदित्ता । इरियं पडिक्कमइ, नमोक्कारं चिंतेइ, पारित्ता नमोकारं मुहेण भणइ, वंदित्ता पोत्तिं पडिलेहिय बारसावत्तं वंदणं दाउं| पाभाइयकालं संदिसावेमि, पाभाइयं कालं गिण्हामि जाव सुद्धो, तओ आसज्ज ३ निसीहित्ति ३ पज्जते नमोखमासमणाणंति भणंतो कालमंडलभूमी जाइ, वच्चंतस्स छीयखलियजोइनिग्यायविज्जुक्कगज्जिमाइ जइ भवति । |तो उवहम्मइ, पुणो नियत्तिय संदिसावेइ, जाव नव वेला, तदुवरि न सुज्झइ, तदागमणे दंडधरो हत्थदंडियं पुरदिसीए ठवेइ, वंदिय इरियं पडिक्कमइ, नमोकारं चिंतिय भणिय संडासगे पडिलहिय उवविसित्तु पोत्तितिगपिहणेण अक्खलियाइविहिणा रओहरणेण तिन्नि वारा कालमंडलं पडिलेहेइ, ठवणायरियं दंडधरकरे नमोक्कारपुव्वं अप्पेइ, निसिही नमो खमासमणाणंति भणंतो तत्थ पविसेइ, चोलपढें पडिलेहेइ, तओ उद्घट्टिओ होऊण पुन्वाभिमुहो संतो भणइ-उवउत्ता होह पाभाइयकालरस लियावणियं करेमि काउस्सग्गं अन्नत्थूससिएणं इच्चाइ जाव अप्पाणं वोसि | रामि, अट्ठस्सासियं नमोक्कारं चिंतिय सणियं बाहाओ समाहट्ट मुहपोत्तियं मुहे दाउं सत्तावीसुस्सासचउवीसगदुमपुफिय ( सामण्ण ) पुव्वगमेक्वेकियादिसाए दसयालियतइयज्झयणसिलोगं च चिंतिय, एवं पुव्वाए चिंतित्तु दाहिणाए पच्छि Jain Education Inter For Private & Personal use only Www.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी | योगविधिः ॥२२॥ माए उत्तराए चिंतइ, पुणो पुव्वादिसाए बाहाओ तहेवावलीबय नमोक्कारं चिंतइ, पारिता मुहे नमोक्कारं पढित्तु भणइतवरिसणो ! पाभाइओ कालो सुज्झइ ?. इयरे भणंति-सुज्झइ, इच्छं मत्थएण वंदामित्ति आवसी आसज्ज ३ निसीहित्ति वारा ३ भाणित्तु नमोखमासमणाणंति भणंतो वंदिय ठवणायरियस्स अग्गओ इरियं पडिक्कमिय पुचि व पोत्तिं पडिलेहिय वंदणं दाउं पाभाइयकालं पवेएइ, तओ धम्मो मंगलाई सज्झायं काउं वंदिय दंडधरो भणइ-दिळं सुर्य वा ?, न किंपि, एवं वाघाइयअड्डरत्तियवेरत्तियावि घेप्पति तब्बयणाभिलावेण, वाघाइयअडरत्तिएसु नियमा उत्तरदिसि पुव्वं कालग्गहणं, वेरत्तिए भयणा-उत्तरा पुव्वा वा, पाभाइए पुवा चेव, वच्चंतस्स छीयखलियाइएसु एए उवहम्मंतित्ति विसेसो । एवं सुद्धे पाभाइए काले पडिक्कमणं काउं अंगवसहीणं पडिलेहणाइ संदिसाविय करिय वसहिं| सोहित्ता हड्डाई परिट्ठविय वाणायरिएण सह पोत्तिं पडिलेहित्ता कयकिइकम्मा वसहिं पवेएंति, तओ वंदित्ता कालं पवेएंति जहा सुद्धोत्ति, तओ वाणायरिओ सज्झायं ठवणायरियस्स अग्गओ पट्टवेइ जाव सुद्धो, इयरेवि तदणुन्नाए तण समं पट्ठवेति, सज्झायस्स पट्टावणियं करोमि काउस्सग्गं जाव अप्पाणं वासिरामि, चिंतणाइयं कालवद्वाच्यं, छीय. खलिएसु एत्थवि वाघाओ, तओ वाणायरिओ वंदणं दाउं सज्झायं पवेएति, इयरे उद्घट्टिया अच्छंति, तओ वाणाय. ॥२२ Jain Education in For Private & Personal use only Pww.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ रिएण समं वंदणं दाउं इयरेऽवि सज्झायं पवेइंति, सुद्धे सज्झाए जोगवाहिणो जोग्गुक्खेवावाणयं काउस्सग्गं सत्तावीसुरसासं करेंति, पाभाइयपडिकमाणंतरं वा पारिता चउबीसत्थयं भणंति, तओ सावयकयपूयापुव्वं चेइहरे वसही वा सुयखंधाईणं उद्देसाइनिमित्तं नंदिकडावणियं वासे सिरसि खिबेइ, वामपासे तं काउं वर्धृतियाहिं थुईहिं चेइए वंदइ, उस्सग्ग ४, तओ पोत्तिं पडिलेहिय बारसावत्तं वंदणं दाऊण उद्देसाइनिमित्तं नंदिकड्डावणियं पूर्ववत् काउसग्गं करेंति, पारित्ता चउवीसत्थयं मुहेण भणंति, नमोकारतिगपुव्वं वाणायरिओ उद्देतत्थं अणुन्नत्थं वा नंदि कट्टइ-नाणं पंचविहं पन्नत्तं इच्चाई जाव इमं पट्टवणं पडुच्च सुयखंधं अंगंवा उद्देसामित्ति, गंधाभिमंतणं तित्थयरपाएसु गंधक्खेवो अहासन्निहियाणं साहुमाईणं वासदाणं तओ खमासमणं दाउं भणंति-तुब्भे अम्हं आवस्सयाइसुयखधं आयाराइअंगं वा उदिसह इत्यादि प्राग्वत, तइए तुब्भेहिं अम्हं सुयखंधाइ उद्दिष्टुं इच्छामि अणुसटुिंति भणिर गुरू भणइ-खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्दिटुंति जोगं करेजासित्ति, शेषं । प्राग्वत् जाव काउस्सग्गो, उद्देसे जोग्गं करेज्जाहि समुद्देसे थिरपरिचियं करेज्जाहि अणन्नाए सम्मं अवधारिज्जह अन्नेसिपि पवेज्जहत्ति सव्वत्थ वत्तव्यं, सयखंधस्स अंगस्स य उद्देसे अणुन्नाए य नंदी भवइ, एवं उदेसाइ काऊणं Jain Education Intel For Private & Personal use only Halaw.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ .२३॥ श्रीचन्द्रीया वायणं कालमंडलाइं सज्झायपडिक्कमणं कालपडिक्कमणं पाउंछणाइयं च संदिसावई, पवेयणे पवेइए असहस्स पढ- योगविधि सामाचारी मादणे आयंबिलं निरुद्धंति वुच्चइ सहस्स अभचटुं, बीयदिणे पाडियपारणयं निव्वयिं भवति, उक्कालियवज्जं कालिएसु संघट्ट, केसुवि आउत्तवाणयं च संदिसाविति अठुस्सासं उस्सग्गं च करेंति, पुणो तंबा तउया सीसा कांसा । लोहर लादि हाड चाम रुधिर दांत वाल सुक्कीसान आहडावणियं करोमि काउस्सग्गमिति, अट्ठस्सासो काउस्सग्गो बीओ कीरइ, जोगसमत्तीए जया उत्तरंति तया सिरसि गंधक्खेवपुवयं ठवणायरियपुरओ खमासमणपुव्वं मुहY|पोत्तिं पडिलेहिय जोगनिक्खेवावणियं देवे वंदिय जोगनिक्खेवावणियकाउस्सग्गो कीरइ. पच्छा पोतिं पडिलेKाहिय वंदणयं दाउं पच्चक्खाणं काउं विगइलियावणियं अट्ठस्सासं उस्सगं करेंति, राइयपडिक्कमणं पइदिणं जोगवाहिणो नवकारसहियं पच्चक्खंति पच्चक्खाणावसरे, कालादाणाऽणंतरं जाव छम्मासा ताव काला न उवहम्मंति, तत्तियाणि दिणाणि संघट्टाणि कीरति, तओ उपरि न सुझंति, कालं २ पइ दोन्नि सज्झाया दोन्नि कालमंडलाई कीरंति, कालमंडले पोत्तितिगपडिलेहणा, पढमे सज्झायपडिक्कमणत्थं अदृस्सासो उसग्गो कीरइ, बीए सज्झायरस ॥ २३ कालस्स य करिइ. चेत्तस्स आसोयरस य सुक्कपंचमीउ आरब्भ पडिवयंतेसु चेतहमिमहानवमिमहाअणोज्झायदिणेसु Jan Education international For Private & Personal use only Page #51 -------------------------------------------------------------------------- ________________ | आसाढ पुन्निमाए कत्तियपुन्निमाए पक्खियंतेसु असज्झाइयंतिकाउं कालग्गहणाइ न कीरइ, विवाहपन्नाचे आगाढ जोगवज्जं अणोज्जायारंभदिणाउ आरओ चेव अणागाढजोगा आगाढजोगा य निक्खिप्पंति, सइ यऽसज्झाइए सज्झायकाल नंड - | लाइयं न कप्पइ, वरिसाकालसमए अदागनक्खत्तपारंभाओ साइयंत नक्खत्तदसग जाव विज्जुगज्जिएस असज्झाओ। न कीरइ उक्कावज्जं, नवरं उउबडे काले विज्जू उक्का य एक्कयोरिसिं हण३, गज्जियं दो पहरे, रविचंदाणं गहणे 'आइन्नं दिणमुक्के सोच्चिय दिवसो य राई य' त्ति वयणाओ तदहोरत्तमसज्झाओ, पंचिंदियतेरिच्छासज्झाइयं पहुच खेत्तओ सहित्थाओ परओ न होइ, अंडगाइए पडिए पोरिसितिगं जाव नो चरिमो माणुसासज्झाइए मच्छियपयमेतेऽवि भूमिपडिए अहोरत्तमसज्झाओ, नवरं रात्तमि पभायसमएव असझाइए पडिए उग्गए अभिनवे सुरिए पुत्रा | |होरत्तस्स पुण्णत्ताओ' सूराई जेण हुंतिऽहोरत्त ' त्ति वचनात् अन्याहोरात्रप्रारम्भेऽज्झाओ नेत्र भवइ, पसूयपुत्तइअस्थियाए पुत्त जम्मादिणाओ सत्त दिणा असज्झाओ अट्ठ कप्पट्टियाए त्ति, रतुकडा उ इत्थी अट्ठ दिणा तेण सत्त सुक्कहिएत्ति वयणाउ, एवं च असज्झाइयपरिहारेण कालग्गहणा इयं सव्त्रं कीरइ, तहा ' अंगसुत्रकखंधाणं उद्देमो सुक्क पक्खमि 'ति पञ्चकल्पवचः तइया पंचमिदसमी एक्कारसितेरसीतिहीसु इति तिथयः सुत्रोक्ता इति, आयरणाए Page #52 -------------------------------------------------------------------------- ________________ ॥२४॥ श्रीचन्द्रीया एयविसेसं विणावि चंदबलरावजोगाइपसत्थे करिइत्ति । अन्नं च रयणीए पढमचरमजामजागरणं बालवुड्डाईण सव्वसामन्नं. योगविधिः सानाचारी, जोगिणा उण सव्ववेलं अप्पनिदण होयव्वं, हासकंदप्पविगहारहिएण य होयव्वं सव्वकालमेव, किमुय जोगिणा | १६ " एगागिणा ?, साहुणा सव्वयावि हत्थसओवरि न गंतव्यं किमुय जोगवाहिणा?, अह जाइ अणाभोगेण आयाम से। | पच्छित्तं, आगाढजोगवाही सीवणतुन्नणपीसणलेवकरणाई न करेइ, सुत्तत्थाई उभयपोरिसिसु परियट्टेइ, अपुः ।। ब्वाई पढणाइं न करेइ, पुल्वपढियं न विस्सारेइ, पत्तबंधाइउवगरणं उवउत्तो सयावि नियए काले पडिलेहेइ, अप्प-1 सर्वेण वयइ न ढड्डरेण, कामकोहाइनिग्गहो कायव्यो, तहा कप्पइ भत्तं वा पाणं वा अभितरसंघर्ट वल्लीसंघट्ट वेई बाहिगयं वा न कप्पइ, तिन्नि भायणाई उवरि ठवेइ उस्संघटुं, मज्झपविट्टकरंगुलिचउक्कगाहेयं तुंबयाइयं मज्झविdigकरंगुढगहियं दप्पयाइपत्तं च न उरसंघट्टइ, एयविवरीए उस्संघट्टइ, भत्तं पाणं वा उगुडिओ भूमाए मेल्लेइ उस्संघट्ट, उगुडिओ भूमीवि संघट्टइ उस्संघटुं, तुयट्टो संघट्टेइ उस्सं०, विगहाउ करेमाणो संघट्टइ अस्सं., असंखडं करेमाणो संघट्टइ उस्सं०, संघट्टे वा पयलाइ उस्सं०, परिसाडि भत्ते पाणे वा छुहइ उस्सं०, उवविठ्ठस्स उब्भो ठिओ अप्पेइ भत्तं वा पाणं वा उस्संघटुं॥ संपयं गणिजागविहाणे कप्पाकप्पविही भण्णइ-माइसरावादिवासियं पगरणसंसटुं न उव ॥२४॥ Jain Education Interi For Private & Personal use only ॐ w.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ हणइ, विगतिसंसट्रं तिपरंपरं न उवहणइ, जोगवाहिसन्ना जोगवाहिअसज्झाइयं च न उवहणइ, पिंडवायाहिंडयएकमण्डलिकछिन्नपरोप्परसंघाडओ न उवहम्मइ, मयगभत्तं नो कप्पइ, सीवणाइयं वाणायरियाणणुन्नाए न कप्पइ । काउं, पक्कन्नवजं नवण्हं विगईणं अवयवंपि छिवंतो दितो लिंतो वा जइ हत्थे भत्तं पाणं वा उवहम्मइ, उल्ला सन्ना मणुयसाणमज्जाराणं आमिसासिपक्खीणं अतृणभक्षिणः तन्नयरस य छिक्का समाणी उवहणइ, उल्लं चम्म हडं| हयगयखराणं लद्दी संघट्टिया उवहणइ, तेलघयाईहिं अब्भंगिय इत्थी पुरिस नपुंसगं जइ अन्नं संघट्टेइ उवहम्मति, |तदिणनवणीयमोइयउल्लकज्जलअंजियनयणा व्हाया कुंकुमपिंजरियसरीरा य भत्ताइ देइ उवहम्मइ, तं दिणं जं कज्जलं लोणिएण मोइल्लयं तं उवहणइ न सेसेसु दिवससु, अन्नंपि अकप्पिएणं दव्वेण छिकं तं अन्नदिणे न उवहणइ, दीवओ उवहणइ, अगारीए कप्पट्टगं थणं पियंतं दीसइ तं मुयइ न पुण थणे पयं दीसइ तओ कप्पियं भवइ, एवं गोणमाईसुवि, जं च थिरं कटकवाडमाइयं अकप्पिएणं दवेणं छिक्कं तं न उवहणइ, जइ तं दव्वं न छिवइ, थिरकट्टकवाडाई जोगवाहिणा छिक्काई नोवहणंति, बालसुक्कचम्मट्ठिसुक्कसन्नाओऽवि न उवहणंति, तेसिं| अणुवघायट्ठा पवेयणासमए काउरसग्गो कीरइ, सन्निहिआहाकम्मसाणमज्जारकुकुडवायसमाणुसवसहमहिस-| Jain Education in For Private & Personal use only allvww.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ योगविधिः द्वार १७ ॥२५॥ श्रीचन्द्रीया आसहत्थिमाइ संघट्टे उवहम्मइ, विगइवावडहत्था उवहम्मइ, लेवाडयपरिवासे पत्ते पत्ताबंधे वा भत्तं पाणं च उव- सामाचारी हम्मइ, सव्वत्थ उवहए पत्तगाइं तिगप्पाई आहाकाम्मए चउकप्पाई, जइ कप्पिएणं भाणं हत्था वा काप्पया तो उल्लेणावि हत्थमत्तएणं घेप्पइ, अह पुण मूलमंडलियाण पाणएणं कप्पिया ताहे सुक्के तं घेप्पड़, वाणायरियअणुनाए पढणसुणणवक्खाणधम्मकहाओ कीरति न उण समईए, परियट्टणअणुप्पेहं जहाजोग्गं कीरइ, उत्तिविडीठियअकप्पभायणछिक्कं तिपरंपरं कप्पइ, अन्ने दुपरंपरंपि गिण्हंति, एवं तिरिच्छथलीठिएसुवि अकप्पभायणछिकं दायगेसु लय तिपरंपरं कप्पड़, अन्नं च कक्कवखंडसकराबाटखोयरसखीरीदुद्धकंजियवीसंदणाणि वासिचोप्पडयपक्कं वासियतिलकुट्टी मोरिंडगखेलाएललअमक्खियरोट्टगभंडगभरोलगवासियमोइयसत्तुयनालिएरतेल्लं एवमाइ गिहत्थेहिं अप्पणो अठ्ठाए कयं कप्पइ, खदुहडी दक्खावाणय चिंचापाणय नालिएरवाणय गुलवाणय सुंठिमिरियमाइयं च कप्पइ, दहीकयआसुरी धूवियहड्डरी मोक्कलिसिखरिणीतदिवसकयकरंबयं न कप्पइ, बीयदिणे कप्पइ, छट्रजोगे लग्गे संथुयतक्कतीमणं भज्जियाइयं च कप्पइ, न आरओ कप्पइ, अववाएण असहूस्स निभंजणं चउवाणोगाहिमं अन्नघयाइ अपक्खेवे पुधिल्लघयभरियतावियाए बीयघाणपकंप उग्गाहिमं कप्पड़, पढमपोरिसिमझे कप्पेइ पवेयणं पवेइत्तए, तंमि पवेइए संघट्टाइ संदि ॥२५॥ Jan Education For Private Personal use only Janaw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ साविए कप्पइ असणाइ पडिगाहेत्तए, कप्पइ दुगाउ अडाणं भिक्खायरियाए अडित्तए, कप्पड़ बत्तीसं कवला आहारं आहारेत्तए, कप्पइ निविगइयघयतेल्लेहिं कारणे पायगायाई अब्भंगेउं, कप्पइ वाणायरियस्स संसहकप्पं, कप्पंति तिन्नि पाउरणाई पाउरित्तए, असहुरस चत्तारि पंच जाव समाही, दिया वा राओ वा आयावेउं कप्पड़, उद्देसाइ जइ साहणीहिं सह तो चोलपट्टसंजुयाणं, संजईहिं विणा सग्गोयरेणावि काउं कप्पति उद्देसाइविही, कप्पइ संजईगं उद्देसाइ पडिक्कमिउं वा सया उढियपरिहियाणं, एवं सव्वं जं जंमि कप्पे भणियं उवहयमणुवहयं वा कप्पमकप्पं वा जहादिद्वं गीयत्थेहिं तं तहेव कायव्वं संकारहिएहिं सव्वेहिं वायणायरियइच्छाए नो समईए, जओ तित्थयरेहि पउरदोसंति सुत्ते भणियं-उम्मायं व लभेज्जा रोगायकं च पाउणे दीहं । तित्थयरभासियाउ भरसइ सो संजमाओ वा ॥१॥ इहलोए फलमेयं परलोए फलं न देन्ति विज्जाउ । आसायणा सुयस्स उ कुवइ दीहं च संसारं ॥२॥ अन्नं च भत्तपाणग्गहणसमए आउत्तवाणयकाउस्सग्गकरणकालादारब्भ पुव्वुचो उबयाणुवयविही दट्टयो, न सामन्नण, विगइवावडहत्थाइ न दरिसणमेत्तेण, एवं भत्तं पाणं पुव्वुद्दिद्वाए विहीए अडित्ता इरियं पडिक्कमित्ता गमणागमणं आलोएत्ता पाराविय असुरसुरं अचवचवं अदुयमावलंबियं अपरिसाडि इच्चाइ विहिणा समुदिसंति, Jain Education in For Private & Personal use only Haliw.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ श्रीचन्द्रया सामाचारी ॥ २६ ॥ एत्थ पमायअन्नाणाइणाऽकए पुव्वत्तेऽणुट्ठाणे जोगवाहिणो पच्छित्तमेयं-जोगवाही हत्थसयाओ बाहिं जइ जाइ तो | आयामं पच्छित्तं, हत्थे भत्तं पाणं वा जं तं चोवहम्मइ उस्संघट्टं भुञ्जइ अभत्तट्ठो, लेवाडपरिवासेऽभ०, आहाक| म्मियपरिभोगे अभ०, सन्निहिपरिभोगे अभ०, अकालसन्नाए अभ०, जइ थंडिले न पडिलेहेइ उडं करेइ अभ०, असंखर्ड करेइ अभ०, कोहमाणमायालोभेसु अभ०, पंचसु वएस अभ०, अब्भक्खाणपेसुन्ने पर परिवासु अभ पोत्थं | भूमीए पाडेइ कक्खाए करेइ दुग्गंधहत्थेहिं लेइ थुक्काहिं भरेइ एवमाइ अभ०, रयहरणचोलपट्टय उग्गहाउ | फिडिए अभ०, उन्भो न पडिक्कमइ वेरत्तियं न करेइ अभ०, कवाडं किडियं वा अप्पमज्जियं उग्घाडेइ पुरिमङ्गं, | कालरस न पडिक्कमइ गोयरचरियं न पडिक्कमइ आवस्सियं निसीहियं वा न करेइ निव्वीयं, छप्पयाउ संघट्टेइ अणागाढं पुरि०, गाढासु एगासणं, उहियं न पडिलेहेइ अभ०, उद्देससमुद्देसअणुन्नाय भोयणपडिक्कमणभूमीउ न पमज्जेइ अभत्तट्ठो, - एयं जोगविहाणं संखेवेणं तु तुम्हमक्खायं । जं च न एत्थ उ भणियं गीयायरणाउ तं नेयं ॥ १ ॥ नाणं | पंचविहं पन्नत्तं, तंजहा - आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं, तत्थ चत्तारि नाणाई ठप्पाईं |ठवणिज्जाई नो उद्दिसिज्जंति नो समुद्दिसिज्जंति नो अणुन्नविज्जंति, सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो योग विधिः द्वारं १७ ॥ २६ ॥ Page #57 -------------------------------------------------------------------------- ________________ पवत्तइ, जइ सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तइ कि अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तइ ? अंगबाहिरस्स उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ ?, अंगपविट्ठस्सवि उद्देसो समुद्देसो अणुन्ना । अणुओगो पबत्तइ, अंगबाहिरस्सवि उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ, जइ अंगबाहिरस्स उद्देसो सा अणुन्नाऽणुओगो पवत्तइ किं आवरसगरस उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तइ आवरसगवइरित्तरस उद्देसो समुहेसो अणुन्ना अणुओगो पवत्तइ ?, आवस्सगरसवि उद्देसो समुदेसो अणुन्ना अणुओगो पवत्तइ आवस्सगवइरित्तस्सवि। IN उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ, जइ आवस्सगरस उद्देसो समुदेसो अणुन्नाऽणुओगो पवत्तइ किं सामाइयस्स। चउवीसत्थयरस वंदणस्स पडिक्कमणस्स काउस्सग्गरस पच्चक्खाणस्स?,सव्वेसिं एएसिं उद्देसो समुदेसो अणुन्नाऽणुओगो पवत्तइ, जइ आवस्सगवइरित्तस्स उदेसो समुहेसो अणुन्नाऽणुओगो पवत्ता, किंकालियस्स उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ ?, उक्कालियस्स उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ ?, कालियरसवि उद्देसो समुहेसो अणुन्नाऽणुओगो पबत्तइ, उक्कालियस्सवि उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ, जइ उकालियस्त उद्देसो समुद्देसो अणन्नाऽणुओगो पवत्तइ किं दसवेयालियरस कप्पियाकप्पियस्स चल्लकप्पसुयरस महाकप्पसुयस्स पमायापमायरस Jain Education Interational For Private & Personal use only Page #58 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ७॥ उववाइयस्स रायपसेणइयरस जीवाभिगमस्स पन्नवणाए महापन्नवणाए नंदीए अणुओगदाराणं देविंदत्थयस्स तंदु- नंदीकर्षणम् लवेयालियरस चंदावेज्झयस्स गणिविज्जाए पारिसिमंडलस्स मंडलपवेसस विज्जाचरणविणिच्छयस्स झाणविभत्तीए मरणविभत्तीर आयविसोहीए मरणविसोहीए संलेहणासुयस्त वीयरागसुयस्स विहारकप्परत चरणविहीए । आउरपच्चक्खाणस्स महापच्चरखाणस्स०१, सम्योसपि एएसिं उद्देसो समुहेसो अणुन्नाऽणु ओगो पवत्तइ, जइ कालियरस उद्देसो समुद्दे सो अणुन्नाऽणुओगो पवत्तइ किं उत्तरज्झयगाणं दसाणं कप्परत ववहाररस इसिभासियाणं निसीहस्स महानिसीहस्स जंबुद्दीवपन्नत्तीए चंदपन्नत्तीए सूरपन्नत्तीए दीवसागरपन्नत्तीए खुड्डियाविमाणपविभत्तीए महलियाविमाणपविभत्तीए अंगचूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोचवायस्स गरुलोवायरस धरणोववायस्स बेसमणोववायरस वेलंधरोववायरस देविंदोववायस्स उठाणसुयरस समुट्टाणसुयस्स नागपरियावलियाणं निरयावलियाणं " कप्पियाणं कप्पवडिंसयाणं पुफियाणं पुप्फलियाणं वन्हिदसाणं आसीविसभावणाणं दिट्टीविसभावणाणं चारणभावणाणं महासमणभावणाणं तेयगनिसग्गाणं०?, सव्धेसिपि एएसिं उद्देसो समुदेसो अणुन्नाऽणुओगो पवत्तइ, जइ अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्नाऽणुओगो पवत्तइ किं आयारस्स सूयगडस्स ठाणरस समवायरस विवाहपन्न Jain Education international For Private & Personal use only Page #59 -------------------------------------------------------------------------- ________________ त्तीए नायाधम्मकहाणं उवासगदसाणं अंतगड दसाणं अणु त्तरोववाइयदसाणं पण्हावागरणाणं विवागसुयरस दिछिवायस्स.?, सम्वसिपि एएसिं उद्देसो समुहेसो अणुन्नाऽणुओगो पवत्तइ, इमं पुण पठ्ठवणं पडुच इमस्स साहुस्स इमाए साहुणीए वा अमुगअंगरस अमुगसुयखंधस्स वा उद्देस नंदी अणुन्नानंदी वा पवत्तइ ॥ ॥नंदी सम्मत्ता ॥ आवरसगंमि एगो सुयखंधो छच्च हुंति अज्झयणा । दोन्नि दिणा सुयबंधे सव्वेऽवि य हुँति अट्ठ दिणा ॥१॥ दसयालियंमि एगो सुयखंधो बारसेव अज्झयणा । पंचम नवमे दो चउ उद्देसा दिवस पन्नरस ॥ २॥ उत्तरज्झयणाणं एगो सयखंधो आयंबिलेण उदिसिज्जइ, तरस छत्तीसं अज्झयणा एकेकेण दिवसेण वच्चंति. नवरं असंखयं चउत्थमज्झयणं, तस्स उद्देससमुद्देसे कालेण कए जइ उट्ठवेइ कोइ तमि चेव दिवसे तो तस्स बीयदिणे भिक्खाNकालेण निव्वीएण अणुन्नव्यइ, अह न उट्ठवेइ तओ बीयदिवसे कालेणं आयंबिलेण अणुन्नब्बइ, समत्तेसु अज्झय. णेस सत्तत्तीसाए दिणेहिं सुयक्खंधो आयंबिलेण समुदिसइ, आयंबिलेण चेव अगुनब्बइ. एवं एगणचत्तालीसदि १ नवमं दोहिं दिणेहिं समथिज्जइ, दो दो उद्देसा दिणे दिणे तित्तिकाउं (ता. टी.) Jain Education inte For Private & Personal use only Page #60 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ २८ ॥ हिं सुयक्खंधो समप्पइ, अहवा जाव चोद्दस ताव एगसरराणि, सेसाणि एगदिवसेण दो दो उद्दिसिज्जंति, एवं | अट्ठावीसं दिणा || उत्तरज्झयणविही सम्मत्ता, आगाढा जोगा || इणि आयारंग उद्दिसिऊण पढमो बंभचेरसुयखंधो उद्दिस्सइ, तस्स पढमज्झयणं सत्यपरिन्ना सत्तहिं उद्देस एहिं तं उद्दिसिऊण तस्सेच पढमओ उद्देसओ उद्दिस्सइ, तओ बीओ उद्दिसइ, पुणो पढमोद्देसओ समुद्दिस्सइ बीओ य समुद्दिस्सइ, पच्छिमपोरिसीए अणुन्नवंति, एगेण दिणेण एगेण कालेण य दोऽवि वच्चंति, एवं तइयचउत्थगावि उद्देगा एगदिणेण एगकालेण य वच्चेति, एवं पंचमछट्टावि, सत्तमउद्देसओ एगदिणेण एगकालेण य अज्झयणेण समं अणुन्नवइ, सत्यपरिण्णाए दिणा चत्तारि, एवं जत्थऽज्झयणे समा उद्देसा तत्थ एगदिणेण एगकालेण य दोवि वच्चंति, विसमुद्देसएसु चरिमुद्देसओ अज्झयणेण सह एगदिगेण एगकालेण य बच्चइ, एवं सव्वंगसुयक्खंधज्झयणेसु दट्ठब्धं, बीयं लोगविजयज्झयणं छहिं उद्देसएहिं तिर्हि दिणेहिं वच्चइ ३, तइयं सीउसणिज्जं चउहिं उद्देसएहिं दोहिं दिणेहिं वच्चइ २, सम्मत्तं चउत्थज्झयणं चउहिं उद्देसएहिं दोहिं दिणेहिं २, पंचमं आवंतीअज्झयणं छहिं उद्देसएहिं तिहिं दिणेहिं वच्चइ ३, धुवमज्झयणं छटुं पंचहिं उस एहिं तिहिं श्रुतस्याद्दे | शादि विधिः १९ ॥ २८ ॥ Page #61 -------------------------------------------------------------------------- ________________ | दिणेहिं जाइ ३, विमोहज्झयणं सत्तमं अट्ठहिं उद्देसेहिं चउहिं दिणेहिं जाइ ४, अट्टमं उवहाणसुयं चउहिं उद्देसएहिं दोहिं दिणेहिं जाइ, महपरिन्नञ्झयणं नवमं तं वोच्छिन्नं, एगदिणेण एगायंबिलेण य समुद्दिस्सइ सुयखंधो, तमि चैव दिणे णंदीए अणुन्नव्वइ, एवं बंभचेरसुयखंधो पढमो चउवीसाए दिणेहिं बच्चइ, जत्थंगे एगो सुयखंधो सो | आयंबिलेण समुद्दिसिय बीयदिणे नंदीए अणुन्नब्बइ, जत्थंगे दो सुयखंधा तत्थ एगदिणेण समुद्दिस्सइ अणुन्नवइ य एवं सव्वत्थ दट्ठव्वं ॥ इयाणि आयारंगस्स बीयसुयक्खंधो, सोलस तत्थ अज्झयणा, तं उद्दिसिय तत्थ पढनज्झयणं पिंडेसणा उद्दिसिज्जइ, तरस य उद्देसगा एक्कारस, पुव्वकम्मेण य दो दो उद्देसगा एगार्दणेण एगकालेण य वच्चति, चरिमुद्देसओ अज्झयणेण सह दिणेण कालेण य जाइ, एवं सव्वत्थ दट्ठव्त्रं, पिंडेसणाए दिणा ६, बीयं | सेज्जा तिहिं उस एहिं दिणा दो २, तइयं इरिया तिहिं उद्देसएहिं दिणा दो २, चउत्थं भासज्जाया उद्देसा दो | दिणमेकं १ पंचमं वत्थेसणा उद्देसा दो दिणमेकं १ छ पाणेसणा उद्देसा दो दिणमेगं १, सत्तमं उग्गहपडिमा उद्देसा दो दिणमेगं १, सत्तसत्तिक्कया एगसरा नाम अज्झयणा आउत्तपाणएण एक्केकेण दिणेण वच्चंति, भावणा| झयणे दिणमेगं १, विमुत्तिऽज्झयणे दिणमेगं १, सुयक्खंधस मुद्दे अणुन्नाए दिणमेगं १, अंगसमुहसे दिणमेगं १, Page #62 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी आस- श्रुतस्योद्दे शादिविधिः अंगअणुन्नाए दिणमेगं १, एवं बीयसुयक्खंधे दिणा २६, आयारंगे दिणा ५०-सत्थपरिन्ना लोगविजओ य सीओस|णिज्ज सम्मत्तं । आवंति धुय विमोहो उवहाणसयं च अट्ठमयं ॥१॥ पिंडेसण सेज्जिरिया भासज्जाया य वत्थ पाएसा। उग्गहपडिमा सत्तसत्तिक्कया भावण विमुत्ती ॥२॥ सत्त य छच्चउ चउरो छ पंच अटेव हुँति चउरो य । एक्कार दोन्नि तियया चउसं दो दो भवेक्कसग ॥३॥ उद्देसा एए. नंदी उण पंच ॥ आयरंगं सम्मत्तं ॥ बीयं सूयगडयं, नंदीए उदिसिय तस्स पढमं सुयखंधं गाहासोलसगाणि उदिसिय तस्स पढमज्झयणं समओ चउहिं उद्देसएहिं दोहि दिणेहिं जाइ २ बीए वेयालिए उद्देसा तिन्नि दिणा दो २ तइए उवसग्गपरिन्नाए उद्देसा चउरो दिणा दो २ चउत्थे इत्थिपरिन्नाए उद्देसा दो दिणमेगं १ पंचमे निरयविभत्तीए उद्देसा दो दिणमेगं १ छट्ठज्झयणं महावीरत्थओ, तयाइयाए एकारस अज्झयणा एक्कसरा एकेक्कदिणेण जंति, तेसिं नामाणि-समओ १ वेयालीयं २ उवसग्गपरिन्न ३ थपिरिन्ना ४ य । नरयविभत्ती ५ वीरत्थओ ६ कुसीलाण परिभासा ७ ॥१॥ वीरिय ८ धम्म ९ समाहि १० मग्ग ११ समोसरण १२ अहतह १३ गंथो १४ । जमईयं १५ तह गाहा १६ सोलसमं । होइ अज्झयणं ॥ २॥ सयुक्खंधसमुद्देस अणुन्नाए दिणमेगं, सव्वे वीसं दिणा २०, पढमसुयक्खंधो गओ॥ Jain Education Interational For Private & Personal use only Page #63 -------------------------------------------------------------------------- ________________ सूयगडंगे बीओ सुयक्खंधो उदिस्सइ, तस्स पढमज्झयणं पुंडरीयं एक्कसरं, सेसाणिवि एक्कसरााण एकेक्कदिणेण वच्चंति, तेसिं नामाणि-पुंडरीय१किरियठाणं २ आहारपरिन्न ३ पच्चखाणकिरिया ४ य । अणगार ५ अह ६ नालंद ७ अज्झयणा बीयस्यखंधे ॥१॥सयगडे सुयखंधा दोन्नि उ पढमंमि सोलसज्झयणा। चउ तिय चउरो दो दो एक्कारस सत्त एकसरा॥१॥ बीयसुयखंधे सत्त अज्झयणा सत्तहिं दिणेहिं वच्चंति. सुयक्खंधसमुदेसअणुनाए दिणमेगं१ अंगसमुद्देसे दिणमेगं १, अंगअणुन्नाए दिणमेगं १, सव्वे दिणा ३० सूयगडंगंगयं॥ठाणंगे सुयखंधो एगो दस अज्झयणा-पढम एगसरं चिय चउ चउ चउरो तिगं च एक्कसरा । पढमं एगसरं एगदिणेण जाइ, बीयट्ठाणे उद्देसा चउरो दिणा दो २, तइए उद्देसा चउरो दिणा दो २, चउत्थे उद्देसा चउरो दिणा दो २, पंचमज्झयणेसु उद्देसा तिन्नि दिणा दो २, सेसाणि पंच ठाणाणि एगसराणि पंचहिं दिणेहिं वच्चंति, सुयक्खंधे समुहेसाणुन्नाए दो दिणा २ अंगसमुद्देसअणुनाए दो दिणा, एवं सव्वेऽवि दिणा अट्ठारस १८॥ ठाणगं गयं ॥ चउत्थं समवायंगं एगदिणेण उदिस्सइ बीए समुदिस्सइ तइए अणुनवइ, तिहिं दिणेहिं समवायंगं बच्चइ ॥ समवायंगं गयं । निसीहे एगमज्झयणं वीस उद्देसा, दो दो उद्देसा दिणे २ उहिस्सांतत्ति दससु दिवसेस समप्पंति, एगतरेहिं आयंबिलेहिं, अणागाढजोगा पाढो कालिओ। Join Education international For Private & Personal use only Page #64 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ३० ॥ निसीहं सम्मत्तं ॥ दिणा १० निसीहे ॥ जीयकप्पो एगंमि चेत्र दिणे निव्त्रीएण उहिस्सइ समुद्दिस्सइ अणुन्नवइ य, पंचकम्पज्झयणेऽवि एगायंबिलेण उद्देसाइ कीरइ । कप्पववहारदसाणं एगो सुयखंधो, तत्थ सोलसुद्देसगोववेया दो अज्झयणा-कप्पो ववहारो य, तत्थ कप्पे छ उद्देसगा तिहिं दिवसेहिं बच्चेति, ववहारे दस उद्देसगा दिणे दिणे दो दो उद्दिस्संति, दिणा पंच, दसाणं पढमाइदसाभिहाणा दस अज्झयणा एगसरा दससु दिवसेसु समप्पंति, एगं दिणं सुयक्खंधसमुद्दे से बीयं अणुन्नाए दिणं, कप्पववहारदसासुयखंधो वीसहिं दिणेहिं वचइ २०, केइ कप्पववहाराणं भिन्नं सुयखंधामच्छंति, तत्थ दिणा २२, तथा च पञ्चकल्पे उक्तम्- " दस कप्पव्त्र वहारा एगसुयक्खंध केइ इच्छंति । केई य दसा एक्कं कप्पव्यवहार बीयं तु ॥ १ ॥ " ति । कप्पववहारदसा| सुखंधो सम्मत्तो ॥ नायधम्म कहंगे दो सुयखंधा-नायाई धम्मकहाओ य, तत्थ नायाणं एगूगवीसं अज्झयणाणि एगसराणि एगूणवीसाए दिणेहिं बच्चेति, एवं दिणं सुयखंधसमुद्देसाणुन्नाए, सन्धे वीसं दिणा २०, धम्मकहाणं दस बग्गा दससु चैव दिवसेसु उद्दिसिज्जंति, तत्थ पढमदिवसे सुयखंधी उद्दिसिऊणं वग्गो उदिसइ, तत्थ पढमवग्गे दस अज्झयणा, तओ तरस वग्गरस आइल्ला उद्दिस्संति अंतिल्ला उद्दिस्संति, आइल्ला समुद्दिस्संति श्रुतस्याद्दशादि विधिः १९. 11 20 11 Page #65 -------------------------------------------------------------------------- ________________ Jain Education Inte अंतिल्ला समुद्दिरसंति तओ वग्गो समुद्दिस्सइ, तओ आइल्ला अणुन्नविज्जंति अंतिल्ला अणुन्नविज्जंति तओ वग्गो अणुन्नविज्जइ, एवं वग्गेण सह दसवि एगदिवसेण वच्चंति, वग्गे २ नव काउस्सग्गा, एवं सेसावि नव वग्गा उद्दिसियन्वा नवरं अज्झयणेसु नाणत्तं, बीयवग्गे दस अज्झयणा तइयवग्गे चउत्थवग्गे य चउपपन्नं २ अज्झयणा पंचमछडेसु वग्गेसु बत्तीसं २ अज्झयणा सत्तमअडमेसु बग्गेसु चत्तारि २ अज्झयणा नवमदसमेसु बग्गेमु अ २ अज्झयणा, वग्गेसु दिणा १०, एगं दिणं सुयखंधे, दोन्नि अंगे, एवं दिणा सव्येऽवि तेत्तीस ३३ ॥ नायाधम्मकहा छ अंगं सम्मत्तं ॥ उवासगदसंगे एगो सुयखंधो दस अज्झयणा एगसरा दससु दिवसेसु वच्चति, दोन्नि दिणा सुयखंधे, दोन्नि अंगे, एवं सव्वे दिणा चोइस ॥ उवासगदसा सत्तमं अंगं सम्मतं ॥ अंतगडदसंगे एगो सुयखंधो अट्ठ बग्गा अट्ठसु चैव दिवसेसु उद्दिस्संति, तत्थ पढमवग्गे दस अज्झयणा बीयवग्गे अट्ठ अज्झयणा | तइयवग्गे तेरस अज्झयणा चउत्थपंचमेसु वग्गेसु दस २ अज्झयणा छट्टवग्गे सोलस अज्झयणा सत्तमवग्गे तेरस अज्झयणा अट्ठमवग्गे दस अज्झयणा, आइल्ला अंतिल्ला भणिउं जहा धम्मकहाए तहा उद्दिस्संति, वग्गेसु दिणा अट्ठ, सुयक्खंधे दोन्नि दिणा २, दोन्न अंगे, एवं सव्वे दिणा बारस १२ ॥ अंतगडदसा अट्ठमं अंगं सम्मत्तं ॥ Page #66 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया अणुत्तरोववाइयदसाणं एगो सुयखंधो तिन्नि वग्गा तिसु चेव दिवसेसु उदिस्संति, तत्थ पढमतइयवग्गेसु दस २||योगविधान सामाचारी अज्झयणा बीयवग्गे तेरस अज्झयणा, सेसं जहा धम्मकहाणं, वग्गेसु दिणा तिन्नि, सुयखंधे दिणा दो २, अंगे। दिणा दो २, एवं सव्वेऽवि दिणा सत्त ७॥ नवमं अंगं सम्मत्तं ॥ पण्हावागरणंगे एगो सुयक्खंधो दस अज्झयणा एगसरा दससु दिवसेसु उदिरसंति, आगाढजोगो, अन्नं च आउत्तभत्तपाणं, एगंतरेणायंबिलेण, अज्झयणेसु दिणा दस १०, सुयखंधे दो दिणा २, अंगे दो दिणा २, सचे चउद्दस दिणा, महासत्तिक्कयदिणा १४ ॥ पण्हावाग रणं दसमं अंगं सम्मत्तं ॥ विवागसुयंगे दो सुयक्खंधा, पढमदुहविवागसुयखंधे दस अज्झयणा दसहि दिवसेहि नवचंति, एगं दिणं सुयखंधे, एवं एक्कारस दिणा ११, एवं सुहविवागे बीए सुयखंधे दस अज्झयणा १०, एगं दिणं सुयखंधे, अंगे दोन्नि दिणा २, एवं सव्वेऽवि दिणा चउवीसं २४ ॥ सम्मनं एकारसमं अंगं ॥ भगवईए सत्तहत्तरी सव्वे काला॥ इयाणि उवंगा-आयारे उवाइयं उबंगं १ सूयगडे रायपसेणइयं २ ठाणे जीवाभिगमो ३ समवाए पन्नवणा| ४ भगवईए सूरपन्नत्ती ५ नायाणं जंबुद्दीवपन्नत्ती ६ उवासगदसाणं चंदपन्नत्ती ७ तिहिं तिहिं आयंबिलेहिं एक्वेक Jain Education Interational For Private & Personal use only Page #67 -------------------------------------------------------------------------- ________________ उवगं वच्चइ, नवरं तओ पन्नत्तीओ कालियाओ संघटुं च कीरइ, सेसाण पंचण्हमंगाणं मयंतरेण निरावलियासुयखंधो उवंग, तत्थ पंच वग्गा निरयावलियाउ कप्पवडिंसियाउ पुफियाउ पुप्फचूलियाउ वहीदसाउ, नंदि कड़ित्तु निरयावलियासुयखधं उद्दिसिय पढमो वग्गो उदिस्सइ, तत्थ दस अज्झयणा, एवं बीय तइयच उत्थवग्गेसुवि दस २ अज्झयणा, पंचमवग्गे बारस अज्झयणा, आइल्ला अंतिल्ला भणिऊण सधवग्गेसु नव २ काउमस्सग्गा कीरंति, पंचसु बग्गेसु पंच दिणा ५, दो सुयखंधे २, सन्चे सत्त दिणा ७ ॥ निरयावलियासुयखंधो । सम्मत्तो ॥ इयाणि पइन्नगा-नंदी अणुओगदाराइं देविंदत्थओ तंदुलवेयालियं चंदावेज्झयं आउरपञ्चक्खाणं गणिविजा एवमाइया, जोगाणं मज्झे निव्वीयादणे एक्कदिणेण उदिसंति समुद्दिसंति अणुन्नवंति य ॥ बाहिरजोगविही सम्मत्तो ॥ एत्थ य आवस्सयमाइयाणं बाहिरजोगाणं उक्कालियाणं मासो एगो १ दिण २१, उत्तरज्झयणाइकालि-16 याणं च बाहिरजोगाणं मास १० दिण २४, उभयमीलणे सव्वग्गं मास १२ दिण १५ । गणिजोगेसु य पंचममंगं * विवाहपन्नत्ती, तत्थ सुयक्खंधो नत्थि, तत्थ पुण सयाणि एक्कत्तालीसं छम्मास छहिं दिवसेहिं बच्चइ आउत्तवाण-- एणं, अंगं उदिसिऊणं पढ सयं उदिसिज्जइ, पढमसए दस उद्देसगा दो दो कालेण उदिसिज्जति, एगंतराऽऽया For Private & Personal use only Page #68 -------------------------------------------------------------------------- ________________ २० ॥३२॥ चिन्द्रीया मेणं पंचहिं दिवसेहिं पढमं सयं जाइ, एगंतरायामं जाव चमरो, बीयसएवि दस उद्देसगा, नवरं पढमुद्देर | योगविधान सामाचारी खंदओ तस्स अंबिलेणं उद्देसो समुद्देसो य पढमदिणे कीरइ, जइ तंमि दिणे उडिओ तदिवसं अणुन्नब्वइ, उट्टिउत्ति पाढत्तेणं समागउत्ति भणियं होइ, अह न उढिओ तो बीयदिणे आयंबिलेण अणुनव्वइ, दत्तीओ पंच भवंति सपाणभोयणाओ, तंमि उद्दिढे समुद्दिढे य न अग्गओ काउस्सग्गाइ कीरइ, किंतु बीयादणेऽणुन्नाऽणंतरं काKउस्सग्गाइ कीरइ, सेसा दो दो उद्देसा दिणे २ जंति जाव अट्ठद्देसा, एगंमि दिणे दसमो सयं च, सम्वेऽवि दिणा । सत्त ७ काला सत्त ७, तइयसएवि दस उद्देसा नवरं पढमदिवसे पढमकालेण पढमुद्देसयमणुजाणिय बीयदिवसे बीयउद्देसओ चमरो सेसं खन्दकवत, तत्थवि पंच दत्तीओ सपाणभायणाओ, नवरं पढमुद्देसरस उद्दसाइ काउं चमरस्स उद्देसो समुद्देसो य भिन्नकालेण कीरइ, जइ न उट्ठवेइ बीए दिणे आयंबिलेण अणुन्ना, सेसा अट्ठ चउहिं दिवसेहिं सएण समं वच्चंति, एत्थ दिणा सत्त ७ काला सत्त ७, पन्नरसहिं कालहिं गएहिं चमरे अणुनाए। छट्ठजोगो लग्गइ, पंच एगसरा निव्वीया छट्ठदिणे अंबिलं, अन्ने छन्निन्वीया सत्तमं अंबिलं, जाव गोसालोत्ति, । तहा संधूयवग्धारियं तीमणवंजणाइ सव्वं गहिउं कप्पइ तदिणकयंपि, पुवमेयमकप्पमासी, अन्नं च वाणाय Jain Education Interational For Private & Personal use only Page #69 -------------------------------------------------------------------------- ________________ रियअणुन्नाए उग्गहिमविगईए विसज्जावणत्थं काउस्सग्गो कीरइ, नमोक्कारचिंतणं भणनं च, तओ उग्गाहिमविगई न उवहणइ, अन्ने उहडावणत्थमिति भणंति, च उत्थसएवि दस उद्देसा १० दोहिं दिवसेहिं जंति, पढमदिणे पढमं चत्तारि आइल्ला पच्छा चत्तारि अंतिल्लत्ति काउं उदिसिज्जंति, बीयदिवसे दो उद्देसगा उहिसिज्जति समुद्दिसिज्जति सएण समं अणुनव्वंति दिण २, पंचमछट्ठसत्तमअट्ठमसएसु दस २ उद्देसगा, दो दो उदिसिजंति दिवसे २, चत्तारिवि वीसाए दिणेहि वच्चंति, अट्ठसु काल ४१, नवमदसमएगारस बारस तेरस चउदसमं च एयाइं छस्सयाई एक्केककालेण वच्चंति, नवरं नवमं सयं चोत्तीसाए उहेसएहिं दुहाकाउं एगदिवसेण उदिसिज्जइ १७/१७ सयं उदिसिऊण तरसेव आइल्ला उहिस्संति अंतिल्ला उदिस्संति आइल्ला समुहिरसंति अंतिल्ला समुहिस्संति सयं च समुहिस्सइ, तओ आइल्ला अणुन्नविज्जति अंतिल्ला अणुन्नविज्जति सयं च अणुन्नविज्जइ, एवं नव काउस्सग्गा सए २ कीरंति, समुद्देसाणुन्नाए वायणा कज्जइ, सज्झायपडिक्कमण०, अणुन्नाए सज्झायकालपडिक्कमणं च भणिज्जइ, एवं दसमसयंपि १७/१७। एक्कारसमे बारस उद्देसा ६।६। बारसे तेरसे चउद्दसमे य दस २ उद्देसगा दुहा काउं उदिसिज्जति पत्तेयं २ ५/५/ पनरसमसयं । एमसरं भवति, सो य गोसालो, पढमदिणे उद्देसो समुद्देसो आयंबिलेण, जइ न उद्ववेइ बीयदिणे आयंबिलेण । Join Education International For Private & Personal use only Page #70 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी २० अणुन्नव्यइ, अह उट्टवेइ तो निव्वीयं गोसाले तिन्नि दत्तीओ सपाणभोयणाओ दो भोयणरस एगा पाणरस, अहया एंगा | योगविधान भोयणस्स दो पाणस्स, गोसाले अणुन्नाए अट्ठमजोगो लग्गइ, सत्त निव्वीयाणि अट्टमं अंबिलं एगे नवमं, गोसाले जइ दत्तीहिं लडियाहिं उवहओ ताहे उवहओ चेव, अह अन्ने बहवो जोगवाही ताहे अन्नहत्ताणयाउ कप्पंति, गोसालसयं जाव अउणपन्नासं काला भवंति, तदुवरि सेसाई छच्चीस सयाई एक्कक्केण कालेण वच्चंति पुवुत्ता काला |४९ एएहिं छव्वीसेहिं सह ७५ भवंति, एक्केण अंगं समुद्दिसिज्जइ, बीएण अणुजाणिज्जइ, अंगसमुहेसे अणुन्नाए य अंबिलं, एवं सत्तहतरिकालेहिं भगवइअंगं समप्पइ, नवरं सोलसमे सए उद्देसा चोदस ७७ सत्तरसमे सत्तरस, |९।८। अट्ठारसमे दस ५।५ एवं एगृणवीसइमे दस ५५ वीसइमेऽवि दस ५।५ एकवीसइमे असीइ ४०४० बावीसइमे सही |३०३० तेवीसइमे पन्नासं २५।२५ चउवीसइमे चउवीसं १२।१२ पंचवीसइमे बारस ६।६ बंधिसए २६ करिसुयसए! २७ कम्मसमज्जिणणसए २८ कम्मपट्ठवणसए २९ समोसरणसए ३० पंचसुवि एक्कारस २ उदिसा दुहा काउं उदि-17 सिज्जंति ६।५/३०, उववायसए अट्ठावीसं ।१४१४।३१ उज्वट्टणासएवि १४१४३२ एगिदियजुम्मसयाणि बारस तेसु चउवीसुत्तरं उद्देसगसयं दुहा काउं ६२६२।३३ सेढीसयाणि बारस तेसुवि चउवीसुत्तरं उद्देसगसय ६२।६२।३ । ३३॥ Jain Education Interational For Private & Personal use only Page #71 -------------------------------------------------------------------------- ________________ | एगिंदियमहाजुम्मसयाणि बारस तेसु बत्तीसुत्तरं उद्देसगसयं ६६ / ६६ / ३५ बेईदियमहाजुम्मसयाणि बारस, तेसु बत्तीसुत्तरं उद्देससयं । ६६ । ६६ । ३६ तेईदियमहाजुम्मसयाणि बारस तेसु बत्तीसं उद्देससयं ६६ / ६६ । ३७ चउरिदियजु|म्मसयाणि बारस, तेसुवि बत्तीसं उद्देसगसयं ६६ / ६ ६ ३८ असन्निपंचिदियमहाजुम्मसयाणि बारस, तेसुवि बत्तीसुत्तरं | उद्देससय ६६ । ६६ । ३९ सन्निपंचिदियमहाजुम्मसयाणि बारस तेसु एक्कतीसुत्तरा दो उद्देसगसया । ११६ ११५।४० रासी| जुम्मसए छन्नउइ उद्देसगसयं ९८ ९८/४१ भगवईए जोगविहाणं सम्मत्तं ॥ एत्थ संगहणि गाहाउ - " अट्ठदसुद्दे - साइं दो चउतीसाइं बारसं चेगं । तिन्नि दसुदेसाई गोसालसयं तु एक्कसरं ॥ १ ॥ तत्थ अट्ठ सयाई दस उद्देसाई | इत्यर्थः । बीए पढमुद्दे से खंदो तइयंमि चमरओ बीए । गोसालो पन्नरसमे पण पण तिग हुंति दत्तीओ ॥ २ ॥ एया सभत्तपाणा चारणग ( आचाम्ल ) दुगेण होइ अणुन्नवणा । खंदाईण कमेणं वोच्छामि विहिं अणुन्नाए ॥ ३ ॥ चमरंमि छट्टजोगो विगईविसज्जणत्थमुस्सग्गो । अट्टमजोगो लग्गइ गोसालसए अणुन्नाए || ४ || चोदस सतरस | तिन्नि उ दस उद्देसाइ तह असी सट्ठी | पन्नासा चवीसा बारसपंचसु य एकारा ॥ ५ ॥ अट्ठावीसा दोसुं चउवीससयं च पंच बत्तीसा । दोन्नि सया इगतीसा चरिमसयं चैव छन्नउयं ॥ ६ ॥ पनरस काल गएहिं पन्न Page #72 -------------------------------------------------------------------------- ________________ २० ३४॥ श्रीचन्द्रीया रदिवसेहिं चमरि अणुन्नाए । लग्गइ य छठ्ठजोगो पण निविया अंबिलं छठें ॥ ७ ॥ अउणावन्नदिणेहिं योगावधानं सामाचारी भी अउणावन्ना सएहिं कालेहिं । अहमजोगो लग्गइ अट्ठमदियहे निरुद्धं च ॥ ८ ॥” संपइ सामायारीए । गोसाले अणुन्नाए अट्ठमिचउद्दसीसु अंबिलं कीरइत्ति ॥ महानिसीहे. अज्झयणं १ नव २ सोलस ३ सोलस ४ बारस ५ चउक्क ६ छ ७ व्वीसा ८ अट्ठज्झयणुदेसा तेसीइ महानिसीहस्स ॥१॥ महानिसीहसुयखंधं उद्दि सिऊण नंदिपुव्वं पढमज्झयणं उदिसिज्जइ समुहिस्सइ अणुन्नबइ, एवं बीयाइअज्झयणेसु अज्झयणुदेसणपुव्वं दो दो उद्देसा दिणे २ गच्छंति एवं जाव तेयासी, एगेण कालेण सुयक्खंधसमुहेसो, अन्नेग नंदिपुव्वं अणुन्ना, एवं आयंबिलपणयालीसाए आउत्तवाणएणं वच्चइ । जंबुद्दीवपन्नत्ती सूरपन्नत्ती चंदपन्नत्ती तिन्निवि कालियाउ तिहिं ३ कालेहिं तिहिं २ दिवसेहिं वच्चंति, सव्वे दिणा ९, एयासिं आयारंगचूलिया निसहिं च नंदि । |विणावि उद्देसाइ कीरइ. उवाइयरायपसेणइयजीवाभिगमपन्नवणाउ उक्कालियाउ तिहिं ३ आयंबिलेहिं वच्चंति, जोग-1 मझे निव्वीयदिणे आयंबिलेण अंबिलतिगपूरणाउ वच्चंतित्ति, अन्ने उ. रा. जी. पन्नवणा सू. जं. चं. नि. क. क. पु. पु. वह्रिदसनामा । आयाराइउवंगा नायव्वा आणुपुवीए ॥ १ ॥ इच्चेसा सुहबोहा सामायारी सम्मत्ता ।। Jan Education international For Private & Personal use only waw.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ ग्र०९५०॥ इयाणि अचित्तसंजयपरिट्ठवणविही भन्नइ-नगरे गामे वा अवरदक्खिणदिसाए आसन्ने मज्झे दरे थंडि. लतिगं पेहिज्जइ, सियं उज्जलं सुगंधि चोक्खं वत्थतिगं धारिज्जइ, तत्थेगं पत्थरिज्जइ एगेण पाउणियं बज्झइ। तइयं उवरिं पाउणिज्जइ, दिया वा राओ वा परोक्खीभूयस्स मयगमुहं मुहपोत्तियाए बज्झइ, अंगुलीअंतरेसु ईसि | फालिज्जइ, पायंगुट्टेसु हत्थंगुढेसु य बज्झइ, मयकडेवरं ण्हवेत्ता सचोलपट्टयं संथारकिडीए ठविज्जइ, दोरेहिं बज्झइ, मुहपोत्तिचिलिमिलिया चिह्नार्थ पासे ठविज्जइ, राओ मयंमि जागरणं कायव्बं, तत्थ जे सेहा बाला अपरिणया य ते ओसारेयव्वा, जे य गीयत्था अभीरू जियनिहा उपायकुसला आसुकारिणो महाबलपरक्कमा महासत्ता दुइरिसा कयकरणा अप्पमाइणो जागरंति, जागरंतेहिं काइयमत्तओ न परिट्ठवेयव्यो, मत्ताउ काइयं वामहत्थपुडेण गहाय जइ उद्वेइ तो सिंचेयव्वं । पणयालीसमुहुत्तिएसु नक्खत्तेसु मयस्स दब्भमया दो पुत्तलया कज्जंति, जइ न कीरति अन्ने दो कड़ेइ, तत्थ उत्तरतिगं पुणव्वसु रोहिणि विसाहत्ति छ नक्खत्ता पणयालीसमुहुत्तिया, पुत्तलगाणंपि समीवे रओहरणं । महपोत्तियं ठविज्जइ । अस्सिणि कित्तिय मिगसिर पुस्सो मह फग्गु हत्थु चित्ता य । अणुराह मूल साढा सवण धाणिट्ठा|| जय भदवया॥१॥तहरवइत्ति एए पन्नरस हवंति तीसइमुहुत्ता नायव्वा, तत्थ एएसु पन्नरससु तीसमुहुत्तिएसु एकेको Jain Education Interational For Private & Personal use only Page #74 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ३५॥ अचित्तसं यतपारिखवना २१ कायब्वो, तदकरणे एकं कड्डेइ, पन्नरसमुहुत्तिएसु छसु नक्खत्तेसु अभिइंमि य न काययो, सयभिसया भरणाओ अद्दा अस्सेस साइ जेहा य । एए छ नक्खत्ता पन्नरसमुहुत्तसंजोगा ॥१॥ खंधियगचउक्क छगणभूइकुमारीसुत्ततंतुणतिगेहिं रक्खाकरणं, तत्थ अपयाहिणावत्तेणं वामभूयहेतुणं दाहिणखंधरसोवरिं च कजं, पडिस्सयाउ नीणंतेहि पुवं पाया नीणेयव्वा पच्छा सीसं. थंडिलेऽवि जत्तो गामो तत्तो सीसं कायव्वं, दंडयधरो वाणायरिओ सरावसंपुडे केसराइं गिण्हइ, दुवे कप्पतेप्पत्थं असंसटुं पाणयं नेति, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमज्जइ, सारवेइ य, जेण गया तेणेव पहेण न नियत्तियव्वं, तहा परिठ्ठवणथंडिलं पमज्जिय केसरेहिं तत्थ अब्बोच्छिन्नधाराए विवरीओ क्रौं काययो वायणायरिएण, एयरस अईओ अमुगो आयरिओ अमुगो अईओ उव. ज्झाओ संजईए अईया अमुगा पवित्तिणी तिविहं तिविहेणं वोसिरियमेयंति वारतिगं भणइ, परिद्ववियरस नियत्तंतेहिं पयाहिणा न कायव्वा, स्वस्थानादेव निवर्तितव्यं, चिरंतणकाले अपरोप्परमसंबद्धा हत्थचउरंगुब्लप्पमाणा समच्छेया दब्भकुसा गीयत्थो अव्वोच्छिन्नधाराए तत्थ विकिरिइत्ति आसीत्, परिट्ठविए कप्पमुत्तारित्ता महापारिट्ठावणियवोसिरणत्थं काउस्सग्गं करेंति नमोक्कारं चिंतित्ता मुहेण भगति तिविहं तिविहेण बोसिरियति भणंति, उप्प ॥३५॥ Jain Education For Private & Personal use only | Page #75 -------------------------------------------------------------------------- ________________ राहुत्तं पंगुरेत्ता अहाराइणियक्कम परिहरेत्ता तहाणाउ चेइयघरं गच्छंति, उमस्थगरयहरणेणं गमणागमणं आलोएंति, तओइरियावहिया पडिक्कमिज्जइ, तओ चेइयं उमत्थयंवदंति, सतिनिमित्तं अजियसंतित्थओ परियट्टिज्जइ, आगंतुं आय रियसगासे अविहिपारिद्यावणियाए काउस्सग्गो कीरइ, नमोक्कारं चिंतिय मुहेण भणंति, आयरिस्स महिडियस्स भत्तIN पच्चक्खायरस महातवस्सिस्स बहुसयणस्स बहुजणसंमयस्स वा मयस्स असज्झाओ खमणं च कीरइ, न सम्बत्थ, एस सिवे विही, असिवे खमणं असज्झाओ य न कीरइ. काउस्सग्गो अविहिविगिंचगत्थं कीरइ ॥ इति पारिस्थापनिकाविधिः ॥ ३२ ॥ | इह जम्मि दिणे सावओ साविया वा पोसहं लेइ तम्मि दिणे घरवावारं वज्जिय गोसग्गे गहियपोसह जोग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ, तओ अंगपडिलेहणं करेइ, तओ उच्चारपासवणथंडिले पडिलेहेइ, तओ गुरुसमीवे नवकारपुव्वं ठवणायरियं वा ठविचा इरियावहियं पडिक्कमइ, खमासमणेण बंदिय पोसहमुहपोति । पडिलेहेइ, तओ खमासमणेण पोसहं संदिसाविय तओ बीयक्खमासमणेण पोसहे ठामि, इय भणिय उद्घट्टिओ नमोक्कारं पढिऊण करेमि भंते! पोसह इच्चाइ दंडयं पढइ, तओ पुणोऽवि मुहपोत पडिलेहिऊण तओ पढमखासमणेण Lal in Education International For Privale & Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ३६ ॥ Jain Education Int $9450970970 सामाइयं संदिसावेमि बीयक्खमासमणेणं सामाइए ठामि भणिऊण उद्धट्ठओ नमोक्कारं भणिय करेमि भंते ! सामाइयंति दंडयं भणिऊण तो जइ वरिसालो होइ तो खमासमणदुगेण कट्ठासणं संदिसाविज्जइ, सेस अट्ठमासेसु पाउंछणगंति, तओ सज्झायं संदिसाविय उवउत्तो सज्झायं करेइ, तओ जायाए पडिक्कमणवेलाए पाभाइयं पडिकमणं करेइ, तओ बहुवेलं संदिसाविय आयरियउवज्झायसव्यसाहू बंदइ, तओ जायाए पडिलेहणाए खमासमणदुगेणं | पडिलेहणं संदिसाचिय सकायं मुहपोति पडिलेहिय खमासमणदुगेणं अंगपडिलेहणं संदिसावेइ, तओ काउं च अंग| डिलेहणं ठवणायरियं पडिलेहेइ, पुणो मुहपोत्तियं पडिलेहित्ता खमासमणदुगेणं उवहिं संदिसाविय वत्थकंचलाइ पडिलेहेइ, तओ पोसहसालं पमज्जिय तओ खमासमणेणं सज्झायं संदिसाविय बीयखमासमगेणं सज्झायं करोमित्ति भणित्ता पच्छा पढइ गुणइ पोत्थयं वा वाएइ, साहुसमीचे वा सिद्धंतसवणं करेइ, तओ जायाए पउणपोरिसीए खमासमणदुगेण संदिसाविय पडिलेहणं तं करेमित्ति भणिय मुहपोत्तिं पडिलेहित्ता जं भडोवगरणं होइ तं पडि लेहेइ, तओ पुणोऽवि सज्झायं करेइ जाव कालवेला, तओ जइ देवा वंदियव्त्रा हुंति तो आवस्सियापुत्रयं चेइहरे गंतुं देवे वंदइ, तओ जइ पारणइत्तओ होइ तो पश्चक्खाणे पुण्णे खमासमणं दाउं मुहपोति पाडलेहित्ता तओ | पोषधावधिः २२ ॥ ३३ ॥ Page #77 -------------------------------------------------------------------------- ________________ reak खमासमणं दाऊण भणइ-पारावह पोरिसी पुरिमहो वा चउहाहारह कउ आसि निधिएणं अंबिलेणं एगासणेणं पाणाहारेण वा पारावेमि, जा काइ वेला तीए, तओ सक्कथयं भणिय बीसं सोलस वा सिलोगे सज्झायं काउं अहासंभवं अतिहिसंविभागं दाउं मुहं हत्थपाए पडिलेहित्ता नमोक्कारं पढिय अरत्तदुट्ठो जेमेइ, सो पुण नियघरे पंचसमिओ गंतुं फासुयं भत्तपाणं जेमेइ, पोसहसालाए वा पुरसंदिदुनिययसयहिं आणियं, नो मिक्खं हिंडइ, तओ विहिणा जिमिय इरियावहियं पडिकमिय सक्कत्थयं भणइ, तओ वंदगयं दाऊग पच्चक्खाइ, जइ पुण सरीरचिंताए अछो तो नियमा दुगाई आवस्सियं करिय साहूच उवउत्ता निज्जीवे थंडिले गंतुं विहिणा उच्चारंपासवणं वोसिरिय विहिणा पोसहसालाए आगंतूण निसीहियापुव्वं पविसिऊण खमासमणं दाउं इरियावहियं पडिक्कमिय |खमासमणं दाउं भणइ-इच्छाकारेण संदिसह गमणागमणं आलोयह, आवसी कारय अवरदक्खिणदिसिहिं जाइओ दिसालोयं करिय संडासए थंडिलं च पमज्जिय उच्चारपासवणं वोसिरिय निसीहियं करिय पोसहसालाए पविट्ठा, आवतजतेहिं जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं, तओ पुणोऽवि सज्झायं करेइ जाव पच्छिमपहरो, तओ खमासमणं दाउं भणइ-इच्छाकारेण संदिसह पडिलेहणं करेमि, तओ बीयखमासमणं दाउं भणइ तओ पोसहसालं Jain Education Intel For Private & Personal use only Allww.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ २२ श्रीचन्द्रीयापमज्जेमि, तओ मुहपोतिं पडिलेहिया पाउंछणयं च, पढमखमासमणेणं अंगपडिलेहणं संदिसाविय बीयखमासम पौषधविधि: सामाचारी णं अंगपडिलेहणं करेमित्ति भणिय तओ अंगपडिलेहणं करेइ, तओ पोसहसालं पडिलेहेइ, जो पुण अभत्तट्ठी होइ सो सम्बोवहिं पडिलेहिय पच्छा चोलपढें पडिलेहेइ, तओ पोसहसालं पमज्जिय उद्धरिय कज्जयं ठवणायरियं । पडिलेहणापुव्वयं ठविय खमासमणं दाउं मुहपोत्तिं पेडिय सज्झायं करिय खमासमणदुगेणं उवहि थंडिले संदिसा विय वत्थकंबलाइ पडिलेहिऊण पुव्वण्हे व सज्झायाइ कुणमाणो अच्छइ तात्र जाव कालवेला, तओ उच्चारपासवPणथं चउवीसं थंडिले पडिलेहिय जइ तंमि दिणे चउदसी तो पक्खियं चउमासियं वा, अह न चउदसी तो देव सियं संवच्छरियं वा पडिक्कमिय साहुविस्सामणं कुणइ, तओ सज्झायं संदिसाविय ताव करेइ जाव पढमपोरिसी, तओ सरीरचिंतं काउं मुहपोत्तिं पडिलेहित्ता पढमखमासमणेण राईसंथारयं संदिसावेमि बीयखमासमणेण राईसंथारए ठामि भणिऊण सकत्थयं भणइ, तओ संथारयं सरीरं च पमज्जिय जाणुणोवरि संथारुत्तरपट्ट ठवित्तु भूमीए ठवित्ता अणुजाणह निसीही नमो खमासमणाणं इइ भणिय संथारए ठाइ. तओ तिन्नि वारे नमोकारं भाणय वारतिगं सामाइयं उच्चरिय तओ वामपासेण बाहुउवहाणो निहाविमोक्खं करेइ, जइ उव्यत्तइ तो पमजइ, - ॥३७ Vice Jain Education in For Private & Personal use only Biww.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ अह सरीरचिंताए उट्ठइ तो सरीरचितं करिय इरियावहियं पडिक्कमिय जहन्नेणवि गाहातिगं गुणइ, तओ सुयइ, सुत्तोवि जाव न निद्दा एइ ताव धम्मजागरियं जागरेइ, तओ रयणीए पच्छिमपोरिसीसमयंमि उद्वेइ, इरियावहियं पडिक्कमिय राइयपायच्छित्तविसोहणत्थं काउस्सग्गो, तओ सक्कत्थयं भणइ, तओ सकायं मुहपोति पडिलेहित्ता नमोकार पुव्वं सामाइयं दंडयं उच्चरेइ, तओ सज्झायं संदिसाविय ताव करेइ सज्झायं जाव पाभाइयपडिक्कमणवेला, तओ विहिणा पडिक्कमणं करेइ, पच्छा जायाए पडिलेहण वेलाए पडिले. Nणाइ करेइ, तओ पाउंछणयपरिहाणयं ठवणायरियं पडिलेहित्तु पत्तिपडिलेहणापुवं उवहिं पडिलहिय भापमज्जिय पोसहसालं पढइ गुणइ वा जाव पारणवला, तओ मुहपोतं पडिलोईत्ता खमासमणं दाउं| भणइ-इच्छाकारेण संदिसह पोसह पारहं, तओ बीयखमासमणं दाउं भगइ-पोसहु पारियं, तओ नवकारं भणिय || मुहपोत्तिं पहित्ता सामाइयं पारइ, तओ ‘भयवं दसन्नभदो' इच्चाइगाहाओ पढइ । पोसह पारिए नियमा साहू ओसहभेसज्जाइ विहरावेऊण पारेयव्वयंति ॥ इय एसो अहोरत्तपोसहगहणविही सम्मत्तो ॥ श्लोक ६६ ॥ कल्लाणकंदकंदल कारणमइतिक्ख (मिच्छ) निद्दलणं । सम्मइंसणरयणं सिवसुहसंसाहणं भाणयं ॥ १॥ तरस य संसि Jain Education intline For Private & Personal use only (Gldww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ श्रीचन्द्रया सामाचारी ॥ ३८ ॥ Jain Education Inte डिविसुद्धिसाहगं बाहगं विपक्खरस | चिइवंदणमिह वुतं तरसुत्रहाणं अओ जुत्तं ॥ २ ॥ लोएव अणेगभेयप्प| यत्थलभे निहाणमाइंमि । पुरिसा पवत्तमाणा उवहाणपरा पयति ॥ ३ ॥ किं पुग एगतिय सोक्खसाहगे सयलमंतमूलंमि | पंचनत्रकारमाई सुर्यमि भविया पयट्टंता ॥ ४ ॥ किञ्च - कप्पियपयत्थकप्पणपउणा वरकप्पपायवलयाचि । पाविज्जइ पाणीहिं न उणो चिइवदणुवहाणं ॥ ५ ॥ कह वा चिंतामणि कप्परुक्खवरकामधेणुपामोक्खा | चिंतियमेत्त पहाणा पउणा उवहाणउवमाणं ॥ ६ ॥ लाभमि जस्स नूगं दंसणमुद्धोवसेण निमितैणं । करतलगयत्र | जायइ सिद्धी धुवसिद्धिलाभस्स ॥ ७ ॥ तस्मात्-धन्ना सुणंति एवं सुगंति धन्ना कुणति धन्नयरा । जे सदति एयं तेऽविद्दु धन्ना विणिद्दिट्ठा || ८ || दारिद्दभरक्कंता पुन्नविउत्ता सुदीणतरसन्ना । पार्वति सुहनिहाणं एत्थ पहाणं किमु निहाणं ? ॥ ९ ॥ चउविहखणजोगेणं ता गुरुकम्मत्रखएण तुम्हेहिं । एवं निपुयं सुणियं सदहियमणुट्टियं | विहिणा || १० || सव्वत्थ सत्थपसवा गुणगणसंगहियसुमण सोहगिरी । दुक्करउवहाणेणं विज्जा इय सिज्झए माला ॥ ११ ॥ सावज्जकज्जवज्जणदुक्करणुट्ठाणतवविहाणेणं । नियसुमणस संभूया गुणमाला पयडिया एसा ॥ १२ ॥ माला | सग्गपवग्गम ग्गगमणे सोवाणविही समा, एसा भीमभवोद हिस्स तरणे निच्छिदपोओत्रमा । एसा कपियवत्थुयप्प चैत्यवन्दनोपधानम हिमा २३ ॥ ३८ ॥ Www.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ णकए सक्कप्परुक्खोवमा, एसा दुग्गइदुग्गदारपिहणे गाढग्गला देहिणं ॥ १३ ॥ दंसणरयणविउत्ता पत्ता सत्ता वऽणंतखुत्तोऽवि । दव्वाणुट्ठाणं नो तस्स फलं परमपयठाणं ॥ १ ॥ तम्हा सुतिक्खपडिवक्खदुक्खलक्खोहखोह दक्खमि । | कय चोक्खमोक्खसोक्खे दंसणरयणे पयइयव्वं ॥ २ ॥ तरस य सिद्धी सुद्धी विद्धी चिइवंदणेण सुद्धणं । विहिणा क एण जायइ सोऽवि य उवहाणकरणंमि ॥ ३ ॥ ता उवहा ( णाहा ) णे गुणाण ठाणे य तिहुयण पहाणे । पयडियजिणवर आणे विहिणा भविया ! कुणह जत्तं ॥ ४ ॥ परमपयपुरीपत्थियपवयणपाहेयपाणिपहियरस | पत्थाणपढममंगलमाला | पयडा परमपसवा ॥ १ ॥ संतोसखग्गदारियमो हरिउत्तेण सद्धविजयरस | आणंदपुरपवेसे वंदणमाला जियनिवरस ॥२॥ | अहवा दुज्जोहमयमोहजोहविजयत्थमुज्जमपरस्त । जीवज्जोहरसेसा वणमाला इव सहइ माला ॥ ३ ॥ सम्मत्तनाण| दंसण चरित्तगुणकलियभव्व जीवरस । गुणरंजियाऍ एसा सिद्धिकुमारीऍ वरमाला ॥ ४ ॥ जह आगरेसु विद्धं रयणं ठाणं वरं लहइ तह य । तवतवणतत्रियपात्रो परमपयं पावए पाणी ॥ १ ॥ जह सूरसमारुहणे कमेण झिज्झंति | सयलछायाउ । तह सुहभावारुहणे जीवाणं कम्मपगडीओ ॥ २ ॥ दिणयरकरनियरहतो तिमिरभसे जह य दूर| मोसरइ । तह कम्माणवि बंधो विसुद्धसद्धाऍ सड्डाणं ॥ ३ ॥ जह पउणपवणपेल्लिय पत्रहणमुय हिस्स पारमइरेणं । पात्रइ S Page #82 -------------------------------------------------------------------------- ________________ . श्रीचन्द्रीया सामाचारी | धिः २४ - - तह सुयसंजमसहिओ सत्तो भवदुहस्स ॥ ४ ॥ दाणं सील तव भावणाउ धम्मस साहणं भणिया । ताओ एय- प्रतिष्ठान विहाणे बहुपडिपुन्नाउ नायव्वा ॥ ५॥ | अथातः संप्रवक्ष्यामि, प्रतिष्ठालक्षणं स्फुटम् । जिनशास्त्रानुसारेण, नत्वा वीरं जिनोत्तमम् ॥ १॥ इह तावदादौ निष्पन्नबिम्बस्य महोत्सवेन शुभवारतिथिनक्षत्रयोगेषु आयतने प्रतिष्ठास्थाने कृतविचित्रवस्त्रोल्लोचे पूर्वोत्तरदिगभिमुखस्य स्थापना, जघन्यतोऽपि हस्तशतप्रमाणक्षेत्रशुद्धिः, तत्र च गन्धोदकपुष्पप्रकरादिभिः सत्कारः अमारिघो-/ षणं राजष्टच्छनं विज्ञानिकसन्माननं सङ्घाह्वाननं महोत्सवेन पवित्रस्थानाज्जलानयनं वेदिकारचना दिक्पालस्थापन, स्नपनकाराश्च समुद्राः सकङ्कणा अक्षताङ्गा दक्षा अक्षतेन्द्रियाः, कृतबिम्बस्थापनानन्तरं श्रीखण्डरसेन ललाटे ॐहाँ हृदये ॐ ही जान्वोः न्हौ पादयोः झे इतिबीजाक्षरा न्यसनीयाः अनमोऽर्ध्य प्रतीच्छन्तु पूजां गृह्णन्तु जिनेद्राः स्वाहा । कवचरक्षा, अखण्डितोज्ज्वलवेषा उपोषिता धर्मबहुमानिनः कुलजाश्चत्वारः करणीयाः, तत्रैव मङ्गलाचारपूर्वकमविधवाभिश्चतुःप्रभृतिभिः प्रधानोज्ज्वलनेपथ्याभरणाभिर्विशुद्धशीलाभिः सकङ्कणहस्ताभिर्नारीभिः पञ्चरत्नकषायमाङ्गल्यमृ त्तिकामूलिकाऽष्टवर्गसर्वोषध्यादीनां वर्त्तनं कारणीय क्रमेण, ततो भूतबलिपूर्वकं विधिना पूर्वप्रतिष्ठितप्रतिमास्नानं, ततः Jain Education For Private & Personal use only ww.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ सरिः प्रत्यग्रवस्त्रपरिधानः स्नात्रकारयुक्तः शुचिरुपोषितो भूत्वा पूर्व प्रतिमाग्रतश्चतुर्विधश्रमणसङ्घसहितोऽधिकृतस्तुत्या | देववन्दनं करोति, ततः शान्तिनाथश्रुतदेवीशासनदेवीअम्बिकाऽच्छुप्तासमस्तवैयावृत्त्यकराणां कायोत्सर्ग, ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधानः आत्मनः सकलीकरणं शचिविद्यां चारोपयति, तच्चेदम-ॐनमो अरिहंताणं हृदये ॐनमो सिद्धाणं शिरसि ॐनमो आयरियाणं शिखायां ॐनमो उवज्झायाणं कवचं ॐनमो लोए सव्यसाहूणं । अस्त्रं । इति सकलीकरणम् । ततः ॐनमो अरहंताणं ॐनमो सिद्धाणं ॐनमो आयरियाणं ॐनमो उवज्झायाणं ॐनमो सव्वसाहूर्ण ॐनमो आगासगामीणं ॐहः क्षः नमः इति शुचिविद्या, अनया त्रिपञ्चसप्तवारानात्मान ! परिजपेत, ततः स्नपनकारानभिमन्त्र्याभिमन्त्रितदिशा बलिप्रक्षेपणं धूपसहितं सोदकं क्रियते, ॐ हीं लक्ष्वी सर्वोपद्रवं बिम्बस्य रक्ष २ स्वाहा इत्यनेन बल्यभिमंत्रणं, कुसुमाञ्जालक्षेपः- अभिनवसुगसन्धिविकसितपुष्पौधभृता सुधपगन्धाढ्या । बिम्बोपरि निपतन्ती सुखानि पुष्पाञ्जलिः कुरुताम् ॥ १॥ तदनन्त. रमाचार्येण मध्याङ्गुलीहयोडीकरणेन तर्जनीमुद्रा रौद्रदृष्टया देया, तदनन्तरं वामकरे जलं गृहीत्वा छण्टनीया, ततस्तिलकं पूजनं च प्रतिमायाः मुद्गरमुद्रादर्शनं अक्षतभृतस्थालदानं वज्रगरुडादिमुद्राभिर्बिम्बस्य Jain Education intamational For Private & Personal use only Page #84 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी .४०॥ वज्ररक्षामन्त्रेण ॐ ह्रींक्ष्वी इत्यादिना कवचं करायं दिग्बन्धश्चानेनैव, ततः श्रावकाः सप्तधान्यं सण (मुष्टिप्रायेण) प्रतिष्ठावि |धि:२४ १ लाजा २ कुलत्थ ३ यव ४ कङ्क ५ उडद ६ सर्षप ७ रूपं प्रतिमोपरि क्षिपन्ति, जिनमुद्रया कलशाभिमन्त्रणं जलाद्यभिमन्त्रणं जलायभिमन्त्रणमन्त्राश्चैते-ॐ नमो यः सर्वशरीरावस्थिते महाभूते आ ३ आप ४ ज ४ जलं. गह्न ३ स्वाहा, जलाभिमन्त्रणमन्त्रः, ॐनमो यः सर्वशरीरावस्थिते पथ २ गन्धान गह्न ३ स्वाहा, गन्धाधिवासनमन्त्रः, सौषधिचन्दनसमालम्भनमन्त्रः । ॐनमो यः सर्वतो मे मे मेदिनी पुष्पवती पुष्पं गह्न २ स्वाहा । पुष्पाधिवासनामन्त्रः ॐनमो यः सर्वतेलिं दह २ महाभूते तेजोऽधिपति धुधुधूपं गृह्ण २ स्वाहा । धूपाभिमन्त्रणमन्त्रः । पञ्चरत्नकग्रन्थिरङ्गुल्यां ( दक्षिणस्यां ) बध्यते, ततः पञ्चमङ्गलसूचकं मुद्रामन्त्राधिवासितैर्जलादिद्रव्यैर्गीततूर्यपूर्वकं सुकुशलस्नात्रकारैः स्नात्रकरणं, तद्यथा हिरण्यकलशचतुष्टयस्नान-सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसम्मिश्रम् । पततु जलं बिम्बोपरि सहिरण्यं मन्त्रपरिपूतम् ॥१॥ सर्वस्त्रात्रेष्वन्तरा शिरसि पुष्पारोपणं धूपश्च १। ततः प्रवालमौक्तिक. सुवर्णरजतताम्रगर्भ पञ्चरत्नजलस्नान-नानारत्नौघयुतं सुगन्धिपुष्पाधिवासितं नीरम् । पतताहिचित्रवर्ण मन्त्राढ्यं स्थापनाबिम्बे ॥ २॥ ततः प्लक्षाश्वत्थशिरीषोदुम्बरवटान्तरच्छल्लीकषायनानं प्लक्षा (पार्श्वपिप्पल)श्वत्थो ( पिप्पल )-IN SNESS Jain Education 1 For Private & Personal use only Glow.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ • दुम्बरशिरीषछल्ल्यादिकल्कसन्मृष्टे । बिम्बे कषायनीरं पततादधिवासितं जैने ॥ ३ ॥ ततो गजवृषभविषाणो घृत पर्वतवल्मीकमहाराजहारनदीसङ्गमोभयतटपद्मतडागोड़वमृत्तिकास्नान-पर्वतसरोनदीसङ्गमादिमृद्भिश्च मन्त्रपूतामिः ।। उद्वर्त्य जैनबिम्बं स्वपयाम्यधिवासनासमये ॥४॥ ततश्छगणमूत्रघृतदधिदुग्धदर्भरूपपञ्चाङ्गदर्भोदकेन पञ्चगव्यस्नानम्|जिनबिम्बोपरि निपतघृतदधिदुग्धादिद्रव्यपरिपूतम् । दर्भोदकसंमिश्रं पञ्चगवं हरतु दुरितानि ॥५॥ सहदेवीबलाशतमूलीशतावरीकुमारीगुहासिंहीव्याघ्रीसदौषधिस्नान-सहदेव्या दसदौषधिवर्गणोद्वार्त्तितस्य बिम्बस्य । सम्मिश्रं । बिम्बोपरि पतज्जलं हरतु दुरितानि ॥६॥ मयूरशिखाविरहकङ्कोल्ललक्ष्मणाशङ्खपुष्पीशरपुलविष्णुकान्तचाकङ्कासाक्षीमहानालीमालिकास्नानम्-सुपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये यच्छन। सौख्यानि निपतन्ती ॥ ७ ॥ कुष्ठप्रियङ्कवचालोद्र उशीरदेवदारुदूर्वामधुयष्टिकाऋद्धिवृद्धिप्रथमाष्टवर्गस्नानं-नानाIN कुष्ठाद्यौषधिसन्मृष्टे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं कौघं हन्तु भव्यानाम् ॥ ८ ॥ मेदमहामेदकङ्कोलखीर- कोलजीवकऋषभकनखीमहानखीद्वितीयाष्टकवर्गस्नानं-मेदाद्यौषधिभेदोऽपरोऽष्टवर्गः सुमत्रपरिपूतः । निपतद । बिम्बस्योपरि सिद्धि विदधातु भव्यजने ॥ ९ ॥ ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया परमेष्ठिमुद्रया । - Jain Education inte For Private & Personal use only Plw.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया | वा प्रतिष्ठाप्य देवताऽऽह्वानं तदग्रतो भूत्वा ऊर्ध्वः सन् करोति ॐनमोऽहत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यग- प्रतिक्षावि धिः २४ सामाचारी तायाष्टदिग्विभागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा इत्यनेन, दिक् पालाश्चाहूयन्ते-इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा १ ॐ अग्नये सायुधाय आगच्छ २ स्वाहा इत्यादिना, शेषाणामप्याइननं कुर्यात्, पुष्पाणामञ्जलिक्षेपश्च, ततो हरिद्रावचाडशोकवालकमोथग्रन्थिपर्णकप्रियङ्कमुरवासकचूरकुष्ठलतजतमालपत्रनागकेशरलवङ्गककोलजाइफल जातिपत्रिकानखच. न्दनसिल्हकप्रभृतिसौषधिस्नान-सकलौषधिसंयुत्या सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनबिम्ब मन्त्रित. तन्नीर निवहेण ॥१०॥ ततः सिडजिनादिमन्त्रः सूरिणा दृष्टिदोषघाताय दक्षिणहस्तामर्षेण तःकाले बिम्बे न्यसनीयः, स चायम्-इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमये महानुग्रहाय भव्यानां भः स्वाहा, हुं क्षा ही वी न्हं भः। स्वाहा इत्ययं वा, लोहेनास्पृष्टश्वेतसिद्धार्थरक्षापोट्टालिका करे बन्धनीया, तदभिन्मत्रणमन्त्रः ॐक्षा क्ष्वी न्हीं स्वाहा, चन्दनटिक्ककं च, ततो जिनपुरतोऽञ्जलिं बद्धा विज्ञप्तिकावचनं कार्य, तच्चेदं-स्वागता जिनसिद्धाः प्रसाददाः सन्तु प्रसादधिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां स्वागतमनुस्वागतं, ततोऽञ्जलिमुद्रया सुवर्णभाजनस्थार्घ मन्त्र Jain Education intainta For Private & Personal use only lww.jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ पूर्वकं निवेदयेत्, स च ॐभः अर्धे प्रतीच्छन्तु पूजां गृह्णन्तु जिनेद्राः स्वाहा, सिद्धार्थदध्यक्षतघृतदर्भरूपश्चार्य उच्यते, ततः-इन्द्रमग्निं यमं चैव, नितिं वरुणं तथा । वायुं कुबेरमीशानं, नागं ब्रह्माणमेव च ॥१॥ ॐइन्द्राय आगच्छ| २ स्वाहा इत्याद्याहूतदिक्पालांर्घदानं, ततः कुसुमस्नानम्-अधिवासितं सुमन्त्रैः सुमनःकिंजल्कराजितं तोयम् । तीर्थजलादिसुपृक्तं कलशोन्मुक्तं पततु बिम्बे ॥११॥ ततः सिल्हककुष्ठमांसिगुरुचन्दनागुरुकर्पूरादियुक्तगन्धस्नानिकास्नान-गन्धाङ्गनानिकया सन्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनबिम्ब कर्मोघोच्छित्तये शिवदम् ॥ १२ ॥ गन्धा एव शुक्लवर्णा वासा उच्यन्ते, त एव मनाकृष्णा गन्धा इति, ततो वासस्नानम्-हृद्यैराल्हादकरैः स्पृहणीयैर्मछन्त्रसंस्कृतजैनम् । स्नपयामि सुगतिहेतोर्बिम्बं अधिवासितं वासैः ॥ १३ ॥ चन्दनस्नानम्-शीतलसुरससुगन्धिमनो मतश्चन्दनद्रुमसमुत्थः । चन्दनकल्कः सजलो मन्त्रयुतः पततु जिनबिम्बे ॥ १४॥ कुङ्कुमस्नानम्-कश्मीरजशचिलिप्तं बिम्बं तन्नीरधारयाऽभिनवम् । सन्मन्त्रयुक्तया शुचिजैनं स्नपयामि सिद्धयर्थम् ॥ १५॥ तत आदर्शकदर्शनं ततस्तीर्थोदकस्नानम्-जलधिनदीहदकुण्डेषु यानि तीथोंदकानि शुद्धानि। तैर्मन्त्रसंस्कृतरिह बिम्बं स्नपयामि सिद्धयथम्॥१६॥ कर्पूरस्नानं-शशिकरतुषारधवला उज्ज्वलगन्धा सुतीर्थजलमिश्रा। करोइकधारा सुमन्त्रसूता पततु बिम्बे Jain Education Interational For Private & Personal use only Page #88 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया ॥ १७ ॥ मन्त्रपवित्रितपयसा प्रकृष्टकरतरिकासुगन्धयुजा । विहितप्रणताभ्युदयं बिम्बं स्नपयामि जैनेन्द्रम् ॥ ५॥ प्रतिष्ठ सामाचारी कस्तूरिकास्नानम्-अतिसुरभिबहुलपरिमलवासितपानेन मृगमदस्नानैः । मन्त्रैः कृतैः पयोभिः स्नपयामि शिवाढ्य४२" जिनबिम्बम् ॥ ॥ स्नाने पुष्पाञ्जलिक्षेपः नानासुगन्धपुष्पौघरञ्जिता चञ्चरीककृतनादा । धूामोदविमिश्रा पतता-| पुष्पाञ्जलिबिम्बे ॥ १८ ॥ शहजलकलश १०८ स्नानविधिः-चके देवेन्द्रराजैः सुरगिरिशखरे योऽभिषेकः पयोभिनृत्यन्तीभिः सुराभिललितपदगमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भैबिम्ब जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले॥१९॥ ततोऽभिमन्त्रितचन्दनेन सूरिर्वामधृतदक्षिणकरेण प्रतिमा सर्वाङ्गमालेपयति कुसुमारोपणं धृपोत्पाटनं वासनिक्षेपः सुरभिमुद्रादर्शनं पद्ममुद्रा ऊर्ध्वा दर्श्यते अञ्जलिमुद्रादर्शनं च ।। प्रियङ्गुकर्पूरगौरोचनाहस्तलेपः अधिवासनामंत्रेण करे ऋद्धिवृद्धिसमेतमदनफलाख्यकंकणबन्धनं, स चायम्-ॐनमो खीरासवलहीणं ॐनमो महुयासवलहीणं ॐनमो संभिन्नसोईणं ॐनमो पयाणुसारीणं ॐनमो कुट्ठबुद्धीणं । जमियं विज्जं पउंजामि सा मे विज्जा पसिज्झउ ॐअवतर २ सोमे २ कुरु २ ॐवग्गु निवग्गु सुमणे सोमणसे || महुमहुरए कविल ॐकक्षः स्वाहा, अधिवासनामन्त्रः, यहा ॐनमः शान्तये हूं क्षं हूं सः कंकणमन्त्रः ५, अधि T॥४२॥ Jain Education i al For Private & Personal use only T w w.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ वासनमन्त्रेणैव मुक्ताशुत्या बिम्बे पञ्चाङ्गस्पर्श:-मस्तक १ खांध २ जानु २ वार ७, चक्रमुद्रया वा, धूपश्च निरन्तर दातव्यः, परमोष्ठमुद्रां सूरिः करोति, पुनरपि जिनाबाननं, ततो निषद्यायामुपविश्य नन्दावत्तं मध्यात्प्रभति पूजयेत्, सदशाद्यङ्गवस्त्रेण तमाच्छादयेत्, तदुपरि नालिकेरप्रदान कार्य, तदुपरि प्रतिष्ठाप्यबिम्बस्थापन, चलेप्रतिष्ठाख्याप. नाय विचित्रबलिविधानं, यथा जम्बीरबीजपूरकनालिकेरपनसाम्रदाडिमादिप्रशस्तफलकन्दमूलढौकनं, ततश्चतुःकोणेष वेदिकायाः पूर्वन्यस्तायाश्चतुस्तन्तुवेष्टनं चतुर्दिशां श्वेतवारकोपरि गोधूमव्रीहियवानां यववारकाः स्थाप्याः, बाटुखीरिकरम्बककीसरकूरुससिद्धविडिपूयली इति सप्त बलिशरावाणि दीयन्ते. पुनस्तन्तुसहितसहिरण्यचन्दनचर्चितकलशा-1 श्चत्वारः प्रतिमानिकटे स्थाप्यन्ते, घृतगुडसमेतमङ्गलप्रदीप ४ स्वस्तिकपदृस्य चतसृष्वपि दिक्षु सकपर्दकसहिरण्यस. जलसधान्यचतुर्वारकस्थापनं, तेषु च सुकुमालिकाकङ्कणानि करणीयानि यवधाराश्च स्थाप्याः, पूर्णचतुःसूत्रेण वेष्टनं वारकाणां ततः शक्रस्तवेन चैत्यवन्दनं कृत्वाऽधिवासनालग्नसमये पुष्पसमेतऋद्धिवृद्धियुतमदनफलारोपणपूर्वक चन्दनयुक्तेन पुष्पवासधूपप्रत्यग्राभिवासितेन वस्त्रेण वदनाच्छादनं माइसाडी चारोप्यते, तदुपरि चन्दनच्छटा सरिणा १ बृहाद्विम्बस्याधो वलकवियुक्तोऽपि नन्दावर्तः स्थाप्यते इति कस्यचिदाशयः ( ता. टी.) Jain Education Interational For Private & Personal use only Page #90 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ४३ ॥ Jain Education Int सूरिमन्त्रेणाधिवासनं च वारत्रयं कार्य, ततो गन्धपुष्पयुक्तसप्तधान्यस्त्रपनमञ्जलिभिः तच्चेदम् - सालि-यव-गोधूम-मुद्गवह चनक-चवलका इति, पुष्पारोपणं धूपोत्पाटनं, ततः स्त्रीभिरविधवाभिश्चतसृभिरधिकाभिर्वा प्रोक्षणकं यथाशक्त्या हिरण्यदानं च ताभिरेव पुनः प्रचुरलड्डुकादिबलिकरणं, पुटिकाः ३६० दीयन्ते ततः श्राद्धा आरात्रिकाऽवतारणं मङ्गलदीपं च कुर्वन्ति चैत्यवन्दनं कायोत्सर्गोऽधिवासनादेव्याः चतुर्विंशतिस्तवचिन्तनं, तस्या एव स्तुतिः - विश्वा| शेषसुवस्तुषु मन्त्रैर्याऽजस्रमधिवसति वसतौ । सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥ १ ॥ यद्वा- पातालमन्तरिक्षं भवनं वा या समाश्रिता भवने । साऽत्रावतरतु जैनीं प्रतिमामधिवासना देवी ॥ २ ॥ ततः श्रुतदेवी २ शान्ति ३अम्बा ४ क्षेत्रदेवी ५ शासनदेवी ६ समस्तवैया ० ७ कायोत्सर्गाः । या पाति शासन जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थे, भूयाच्छासनदेवता ॥ १ ॥ पुनरपि धारणोपविश्य कार्या सूरिणा, स्वागता जिनाः सिद्धा इत्यादिनेति ॥ | अधिवासनाविधिरयम् - अधिवासना रात्रौ दिवा प्रतिष्ठा प्रायशः कार्या, इतरथाऽपि कञ्चित्कालं स्थित्वा विभिन्ने प्रति - ठालने प्रतिष्ठा विधेया, तत्र प्रथमं शान्तिबलिः चैत्यवन्दनं प्रतिष्ठादेवतायाः कायोत्सर्गः चतुर्विंशतिस्तवाचिन्तनं, ततः स्तुतिदानं - यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सा विशतु देवता सुप्रतिष्ठमिदम् ॥ १ ॥ प्रतिष्ठावि धिः २४ ॥ ४३ ॥ Page #91 -------------------------------------------------------------------------- ________________ Jain Education Inte शासनदेवी १ क्षेत्रदेवी २ समस्तवैया • ३, धूपमुत्क्षिप्याच्छादनमपनयेत् लग्नसमये, ततो घृतभाजनमग्रे कृत्वा सौवीरकघृतमधुशर्कराभृतरूप्यवर्त्तिकायां सुवर्णशलाकया प्रतिमानेत्रोन्मीलनं वर्णन्यासपूर्वकं यथा -हां ललाटे श्रीँ नयनयोः ही हृदये हैं सर्वसन्धिषु लौं सिंहासने विलिख्य प्राकारेण वेष्टथेत्त्रिगुणं व्योम्न अन्ते कौं समालिखेत्, प्राकारः कुम्भकेन न्यासः शिरसि अभिमन्त्रितवासदानं दक्षिणकर्णे श्रीखण्डादिचर्चित आचार्यमन्त्रन्यासः, प्रतिष्ठामन्त्रेण त्रिपञ्चसप्तवारान् सर्वाङ्ग प्रतिमां स्पृशेत् चक्रमुद्रया, सामान्ययतिं प्रति मन्त्रो यथा वीरे २ जयवीरे सेणवीरे महावीरे जये विजये जयंते अपराजिते स्वाहा, अयं प्रतिष्ठामन्त्रः, ततो दधिभाण्डकादर्शकं दर्शनं दृष्टेचक्षूरक्षणाय सौभाग्याय स्थैर्याय च समुद्रा मन्त्रा न्यसनीयाः, ॐअवतर २ सोमे २ कुरु २ वग्गु २ इत्यादिकं, ततः सौभाग्य मुद्रादर्शनं १, सुरभिमुद्रा ३ कृताञ्जलि ४ गरुडा पर्यन्ते पुनरप्यवमननस्त्रीभिः, इह च स्थिरप्रतिमाधः घृतवर्त्तिकाश्रीखण्डतन्दुलयुतपञ्चधातुकं कुम्भकारचक्रमृत्तिकासहितं पूर्वमेव बिम्बं निवेशसमये न्यसेत्, तत ॐ स्थावरे तिष्ठ २ स्वाहा इति स्थिरीकरणमन्त्रो न्यसनीयः, चलप्रतिष्ठायां तु नैषः, नवरं चलप्रतिमाधः सशिरस्कदर्भों वालुका च प्रथमत एव वामाङ्गे न्यसनीया, तत्र च ॐ जये श्रीँहीँ सुभद्रे नम इति मन्त्रश्च न्यस्यः, ततः पद्ममुद्रया रत्नासन 1979+37129 Www.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ भीचन्द्रीया सामाचारी .४४॥ स्थापन कार्यमिति वदता यथा इदं रत्नमयमासनमलङ्कुर्वतु इहोपविष्टा भव्यानवलोकयन्तु हृष्टदृष्ट्या जिनाः स्वाहा, प्रतिष्ठावि धिः २४ ॐ ह्मये गन्धान्नः प्रतीच्छन्तु स्वाहा ॐ झये पुष्पाणि गृह्णन्तु स्वाहा ॐ झये धूपं भजन्तु स्वाहा ॐ ह्मये भूत. बलिं जुषन्तु स्वाहा ॐ ह्मये सकलसत्त्वालोककर अवलोकय भगवन् ! अवलोकय स्वाहा इति पठित्वा पुष्पाञ्जलित्रयं क्षिपेत, ततो वस्त्रालङ्कारादिभिः समस्तपूजा माइसाडी कङ्कणिकारोपश्च पुष्पारोपणं बल्यादिश्च मौरिडामुंहालियप्रभृतिको दीयते, ततो लवणावतारणं आरात्रिकस्यावतारणं मङ्गलप्रदीपस्य च कारणं, ततः सङ्घन सहितः चैत्यवन्दनं ।। कायोत्सर्गाः श्रुतदेव्यादीनां 'सुयसंतिखेत्तपवयणाईणं तिवचनात शक्रस्तवपाठः शान्तिस्तवभणनं, ततोऽखण्डाक्षताञ्जलिभृतलोकसमेतेन मङ्गलगाथापाठः कार्यः नमोऽर्हत्सिद्धाचार्येत्यादिपूर्वकं, यथा-जह सिद्धाण पइट्ठा तिलोयचूडा मणिमि सिद्धिपए । आचंदसूरियं तह होउ इमा सुप्पइट्टत्ति ॥ १॥ जह सग्गस्स पइट्ठा समत्थलोयरस मज्झयारंमि। आ०॥२॥ जह मेरुस्स पइछा दीवसमुदाण मज्झयारंमि । आ• ॥ ३ ॥ जह जंबूरस पइठ्ठा जंबुद्दीवाण मज्झ. ४ ॥ जह लवणस्स पइट्ठा समत्थउदहीण मज्झ० ॥ ५॥ इति पठित्वाऽक्षतान् त्रिः क्षिपेत्, पुष्पाञ्जलींश्च क्षिपेत् । ततः प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या, ततः सङ्घदानं मुखोद्घाटनं दिनत्रयं पूजा अष्टाह्निकापूजा वा, तत्रापि 1880 Jain Education Interational For Private & Personal use only Page #93 -------------------------------------------------------------------------- ________________ प्रशस्तदिवसे ३५॥ स्नानं कृत्वा जिनबलिं विधाय भूतबलि प्रक्षिप्य चैत्यवन्दनं विधाय कङ्कणमोचनाद्यर्थं प्रतिNष्ठादेवताविसर्जनकायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं तस्यैव पठनं, श्रुतदेवी १, शान्तिः-उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्व नदुनिमित्तादि । संपादितहितसम्पन्नामग्रहणं जयतु शान्तेः॥१॥क्षेत्र०, वैया० कायोत्सर्गः, ततः सौभाग्यमत्रन्यासपूर्वकं मदनफलोत्तारणं, स च ॐ अवतर २ इत्यादि ततो नन्दावर्तपूजनं विसर्जनं च, ॐ विसर २ स्वस्थानं गच्छ। २ स्वाहा, नन्दावर्त्तविसर्जनमन्त्रः । ॐविसर २ प्रतिष्ठादेवते ! स्वाहा इति देवताविसर्जनमन्त्रः । प्रतिष्ठावृत्तौ द्वादशमासिकस्नपनानि कृत्वा पूर्णे वत्सरे अष्टाहिकाविशेषः, पूजां च विधाय आयुग्रन्थि निबन्धयेत्, उत्तरोत्तरपूजा च यथा स्यात्तथा विधेयं, एवं-लेप्पाइमएवि विही बिंबे एसेव किन्तु सविसेसं । कायव्वं ण्हाणाई दप्पणसंकेतपडिबिंबे ॥१॥ ॐ क्षि नमः अम्बिकादीनामधिवासनामन्त्रः। ॐ ही लूँ नमो वीतरागाय स्वाहा, तेषामेव प्रतिष्ठामन्त्रः, यहा ॐ yही मी स्वाहेति देवीप्रतिष्ठामन्त्रः । अञ्जल्याकारहस्तोपरि हस्त आसनमद्रा। चप्पुटिका प्रवचनमुद्रा । नन्दावर्त्तपू जनोच्चारणविधिरयं-प्रथमवलके नमोऽहयः नमः सिद्धभ्य इत्यादि नमो ज्ञानदर्शनचारित्रेभ्यः, द्वितीये वलके ॐ मरुदेवीए स्वाहा १ ॐ विजया २ सेणा ३ सिद्धार्था ४ मङ्गला ५ सुसीमा ६ पृथ्वी ७ लक्ष्मणा ८ रामा ९ Jain Education Interational For Private & Personal use only Page #94 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया सामाचारी ॥ ४५ ॥ Jain Education Intern नन्दा १० विष्णु ११ जया १२ सामा १३ सुजसा १४ सुव्त्रया १५ अइरा १६ सिरी १७ देवी य १८ पभावई १९ पउमावई २० वप्पा २१ सिवा २२ वम्मा २३ तिसला २४ वेति स्वाहा २, तृतीयवलके - रोहिणी १ पन्नत्ती २ वज्र| संकला ३ वज्राङ्कुशा ४ अप्पडिचका ५ पुरिसदत्ता ६ काली ७ महाकाली ८ गौरी ९ गन्धारी १० महाजाला | ११ माणवी १२ वैरोट्या १३ अच्छुप्ता १४ माणसी १५ महामाणसी १६, चतुर्थे - ॐ सारस्वतेभ्यः स्वाहा १ एवं | आदित्य २ वह्नि ३ वरुण ४ गर्दतोय ५ तुषित ६ अव्याबाध ७ रिष्ठ ८ अन्याभ ९ सूर्याभ १० चन्द्राभ ११ सत्याभ | १२ श्रेयस्कर १३ क्षेमङ्कर १४ वृषभ १५ कामचार १६ निर्माण १७ दिशान्तरक्षित १८ आत्मरक्षित १९ सर्वर - क्षित २० मरुत २१ वसु २२ अश्व २३ विश्व २४, सर्वत्र प्रणवादिचतुर्थीबहुवचनान्तं नाम स्वाहापर्यन्तता द्रष्टव्या, पञ्चमवलके-ॐ सौधर्मादीन्द्रादिभ्यः स्वाहा, तदेवीभ्यः स्वाहा १ चमरेन्द्रादिभ्यस्तदेवीभ्यः २ चन्द्रादीन्द्रादिभ्यस्तद्देवीभ्यः ३ किन्नरादीन्द्रादिभ्यस्तद्देवीभ्यः ४।५, षष्ठवलके - ॐ इन्द्राय स्वाहा १ ॐ अग्नये स्वाहा २ ॐ यमाय स्वाहा ३ ॐ निर्ऋतये स्वाहा ४ ॐ वरुणाय स्वाहा ५ ॐ वायवे स्वाहा ६ ॐ कुबेराय स्वाहा ७ ॐ ईशानाय स्वाहा ८, इति नन्दावर्त्तोच्चारणेन पूजनं कार्यम् || प्रतिष्ठोपकरणानि यथा - वेहि ४ जवारा १० वारा S प्रतिष्ठाकि धिः २४ | ४५ ॥ Page #95 -------------------------------------------------------------------------- ________________ १० कलसुला १२० वाढी १ सलाई १ नन्दाव पाडु आच्छादनपट ६ वेदियोग्य ४ नन्दावर्त्त १ प्रतिमायोग्य इति।। प्रतिष्ठानन्तरयोग्य-माइसाडी १ मोरेंडा २५ कथमुद्ग ५ जब ५ गोहूय ५ चणा ५ तिलकेरा ५ एवं सोहालियसोटि मोदकवाटुखारिकरंबउ कीसर कूरुसि विडि पूयलीबसि सराव ७ नालेर पोफल उत्तती खजूर द्राक्षा वरिसोला| फलोहालि दाडिमु जंबीर नारंग बीजपूरक इक्षवृक्ष, अवमिणनोपकरणं रक्तसूत्रतर्ककंकणिका ५ पउंखणहारिय ४| कंचुली भामंडा सराव सातहनउं सणबीज कुलत्थमसूरवल्लचनकवीहिचवलका इत्यादि ॥ अव्यङ्गां यमाल दत्त्वा, कारयेदधिवासनाम् । द्वितीयां भक्तितो दत्त्वा, प्रतिष्ठां च विधापयेत् ॥ १॥ गुरुपरिधापनापूर्वमन्यसाधुजनाय सः । दद्यात् प्रवरवस्त्राणि, पूजयेच्छावकाँस्ततः ॥ २ ॥ चिइवंदणसंतिथुई कंकणमुद्दियकरण तणुरूवा । | ण्हवणयराभिमंतण दिसाबलिक्खेवणं चेव ॥ ३ ॥ नन्दावर्त्तस्थापना लिख्यते, यथा-कर्पूरसम्मिश्रश्रीख. एडसप्तलेपालिप्तपट्टके कर्पूरकस्तूरिकागोरोचनासम्मिश्रकुङ्कुमकेसररसेन प्रथमं नवकोणः प्रदक्षिणया नन्दावों लिख्यते, तन्मध्ये प्रतिष्ठाप्यजिनप्रतिमा तत्पाचे एकत्र शक्रः अन्यत्रेशानः अधः श्रुतदेवता शान्तिदेवता च, ततो नन्दावत्तस्योपरि वलके गृहाष्ट कविरचिते अहंदादिपञ्चपरमेष्ठिनो ज्ञानादित्रयं च न्यसेत्, चतुर्दारेषु तुम्बरु Jain Education Inter For Private & Personal use only jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ प्रतिष्ठावि प्रतीहारः, तथा सोमयमवरुणकुबेराश्च, धनुर्दण्डगदापरशुचिह्नानि च, ततः प्रथमवलकस्योपरि प्रतोल्यवान्तरेषु सामाचारी आग्नेयादिषु गृहषविरचितेषु वलकक्रमेण प्रतिगृहं मरुदेव्यादिजिनमातरो लिख्यन्ते-मरुदेवी १ विजया २ सेगा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ पुहवी ७ लक्खणा ८ रामा ९ नंदा १० विण्हू ११ जया १२ सामा १३ सुजसा १४ सुव्वया १५ अइरा १६ सिरि १७ देवी १८ पभावई १९ पउमाई २० वप्पा २१ सिप्पा २२ वम्मा २३ तिसला २४ मातृणामुपरि वलके गृहक चतुष्टयकृतकोणेषु षोडश विद्यादेव्यो लिख्यन्ते-रोहिणी १ प्रज्ञप्ती २ वज्जसंकला| ३ वज्राङ्कुशी ४ अप्पडिचक्का ५ पुरिसदत्ता ६ काली ७ महाकाली ८ गोरी ९ गन्धारी १. सव्वत्थमहाजाला ११ माणवी १२ वइरोट्टा १३ अच्छुत्ता १४ माणसी १५ महामाणसी १६, विद्यादेवीबहिर्वलके गृहषटरकल्पितकोNणेषु सारस्वतादयो लिख्यन्ते-सारस्वत १ आदित्य २ वह्नि ३ अरुण ४ गर्दतोय ५ तुषित ६ अव्याबाध ७ अरिष्ठ ८. अग्न्याभ ९ सूर्याभ १० चन्द्राभ ११ सत्याभ १२ श्रेयस्कर १३ क्षेमङ्कर १४ वृषभ १५ कामचार १६ निर्माण१७ दिशान्तरक्षित १८ आत्मरक्षित १९ सर्वरक्षित २० मरुत २१ वसु २२ अश्व २३ विश्व २४, तदुपरि वलके गृहयशनिवेशिते सौधर्मादीन्द्रादिभ्यस्तदेवीभ्यः २ चमरादन्द्रिादिभ्यः ३ तद्देवीभ्यः ४ चन्द्रादीन्द्रादिभ्यः ५ तद्देवीभ्यः ॥४६॥ Jain Education Interational For Private & Personal use only Page #97 -------------------------------------------------------------------------- ________________ ६ किंनरादीन्द्रादिभ्यः ७ तद्देवीभ्यः ८ तदुपरि वलके गृहद्वयरनिवेशित इन्द्राय स्वाहा १ ॐ अग्नये स्वाहा २ ॐ यमाय स्वाहा ३ ॐ नैर्ऋतये स्वाहा ४ ॐ वरुणाय स्वाहा ५ ॐ वायवे स्वाहा ६ ॐ कुबेरा य स्वाहा ७ ॐ ईशानाय स्वाहा ८ सदसेण धवलवत्थेण वेढिओ वासपुप्फधूवेण । अभिमंतियं तिवारा सूरिणा सूरिमंतेणं ॥ १ ॥ प्रतिष्ठा कार्या ॥ थुइदाणमंतनासो, आहवणं तह जिणाण दिसिबंधो । नेत्तुम्मी - लण देसण गुरुअहिगारा इहं कप्पे ॥ १ ॥ राया बलेण वढ्ढइ जसेण घवलेइ सयलदिसिभाए । पुन्नं बंधइ विउलं सुपट्टा जस्स देसंमि ॥ २ ॥ उवहणइ रोगमारिं दुब्भिक्खं हणइ कुणइ सुहभावे । भावेण कीरमाणा सुप - इट्ठा सयललोयस्स ॥ ३ ॥ जिनबिम्बपइटुं जे करिति तह कारविंति भत्तीए । अणुमन्नंति पइदिणं सव्वे सुहभायणं | होति ॥ ४ ॥ दव्वं तमेव मन्नइ जिनबिम्बपइगुणाइकज्जेसु । जं लग्गइ तं सहलं दुग्गइजणणं हवइ सेसं ॥ ५ ॥ | एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइटुं । पावेह जेण जरमरणवज्जियं सासयं ठाणं ॥ ६ ॥ इत्येते प्रतिष्ठा - गुणाः ॥ ॐविद्युत्स्फुलिङ्गे महाविद्ये सर्वकल्मषं दह २ स्वाहा, कल्मषदहनमन्त्रः । ॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं ॐनमो लोए सव्वसाहूणं ॐ नमो आगासगामीणं नमो चारणाइलडीणं जे इमे Page #98 -------------------------------------------------------------------------- ________________ ध्वजारोपणविधिः२५ किन्नरकिंपुरिसमहोरगगरुलसिद्धगंधव्वजक्खरक्खसपिसायभूयपेयडाइणिपभियओ जिणघरनिवासिणो नियनियनिलय- सामाचारी ट्ठिया पवियारणो संनिहिया असन्निहिया य ते सव्वे विलेवणध्वपुप्फफलसणाहं बलिं पडिच्छंता तुढिकरा भवंतु | पुट्ठिकरा भवंतु सिवकरा भवंतु संतिकरा भवंतु सत्थं जणं कुव्वंतु सव्वं जिणाणं सन्निहाणपभावओ पसन्नभावत्तणेण सव्वत्थ रक्खं करंतु सव्वत्थ दुरियाणि नासिंतु सव्वासिवमुवसमंतु संतितुहिपुट्ठिसिवसंतिसत्थयणकारिणो भवंतु स्वाहा ॥ ध्वजारोपणविधिरुच्यते-भूमिशुद्धिर्गन्धोदकपुष्पादिसत्कारः पवित्रस्थानाजलानयनं अमारिघोषणं सङ्घाहाननं दिक्पालस्थापनं वेदिकाविरचनं नन्दावर्त्तलेखनं, ततः सूरः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधान: सकलीकरणं शुचिविद्यां चारोपयति, स्नपनकारानभिमन्यते, अभिमत्रितदिशाबलिप्रक्षेपणं धपसहितं सोदकं क्रियते-ॐ ही वी सर्वोपद्रवं रक्ष २ स्वाहा, इति बल्यभिमन्त्रणम् । दिक्षालाहाननम्-ॐ इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह ध्वजारोपणे आगच्छ २ स्वाहा, एवं ॐ अग्नये ॐ यमाय ॐ नैर्ऋतये ॐ वरुणाय ॐ वायवे ॐ कुबेराय ॐ ईशानाय ॐ नागाय ॐ ब्रह्मणे आगच्छ २ स्वाहा ।। शान्तिबलिपूर्वकं विधिना मूलप्रतिमास्नानं. तदनु चैत्यवन्दनं सङ्घसहितेन गुरुणा कार्य, वंशे कुसुमाञ्जलिक्षेपः। 1THI४७॥ Jain Education Interational For Private & Personal use only Page #99 -------------------------------------------------------------------------- ________________ Jain Education Inte टिक्ककं पूजनं च हिरण्यकलशादि स्नानादि १३ पूर्ववत् । कार का मृ । मू । अ । सगं | वा । चं । कुं । ती । क । वंशस्य चर्चनं पुष्पारोपणं धूपदानं च, ऋद्धिवृद्धिसर्षपमदनफलारोपणं, लग्नसमये सदशवस्त्रेणाच्छादनं मुद्रान्यासः चतुःस्त्रीप्रोङ्खनकं ध्वजाधिवासनं वासधूपादिप्रदानतः ॐ श्री ठः ध्वजावंशस्याभिमन्त्रणं, जवारक फलोह लिब| लिढौकनं आरात्रिकावतारणं अधिकृताजिनस्तुत्या चैत्यवन्दनकं शान्तिनाथकायोत्सर्गः श्रुतदे १ शान्तिदे २ शासनदे | ३ अम्बिका ४ क्षेत्रदेवी ५ अधिवासनादेवी ६ कायोत्सर्गः चतुर्विंशतिस्तवाचिन्तनं तस्या एव खुतिः, पातालमन्तरिक्षं | भुवनं वा या १ समस्तवैयावृत्त्यकर कायोत्सर्गः स्तुतिदानं, उपविश्य शक्रस्तवपाठः शान्तिस्तवादिभणनं बलिसप्तधान्यफलोहलिवासपुष्पधूपाधिवासनं, ध्वजस्य चैत्यपार्श्वेन प्रदक्षिणा करणं, शिखरे पुष्पाञ्जलिकलशस्नानं, ध्वजागृहे पञ्चरत्नानि क्षेपः, इष्टांशे ध्वजानिक्षेपः, सूरिमन्त्रेण वासनिक्षेपः, फलोहलिसप्तधान्य बलिमोरिण्डक मोदकादिवस्तूनां प्रभूतानां प्रक्षेपणं, महाध्वजस्य ऋजुगत्या दक्षिणकरे प्रतिमाया बन्धनं, प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या, सङ्घदानं अष्टाहिकापूजा, विषमदिने ३/५/७ जिनवालें कृत्वा स्वबलिं प्रक्षिप्य चैत्यवन्दनं विधाय शान्तिनाथादिका| योत्सर्गान् कृत्वा महाध्वजस्य छोटनं सङ्घादिपूजाकरणं यथाशक्त्या, ध्वजारोप गविधिरयम् । अथातः कलशारोपणविधिः Page #100 -------------------------------------------------------------------------- ________________ ॥४८॥ श्रीचन्द्रीया तत्र भूमिशुद्धिः गन्धोदकपुष्पादिसत्कारः आदित एव कलशाधः पञ्चरत्नकांसुरूपप्रलो• कुम्भकारमृत्तिकासहित सामाचारी न्यसनीयं, पवित्रस्थानाज्जलानयनं प्रतिमास्नात्रं शान्तिबालिः मोदकाः सवौषधिवर्त्तनं स्त्रीभिः ४ स्नात्रकाराभिमन्त्रणं सकलीकरणं शचिविद्यारोपणं चैत्यवन्दनं शान्तिनाथादिकायोत्सर्गः श्र० शा. शां.क्षे. समस्त. कलशे कुसुमाञ्जलिक्षेपः, तदनन्तरमाचार्येण मध्याङ्कलीद्वयोवीकरणेन तर्जनीमुद्रा रौद्रदृष्टया देया, तदनु वामकरे जलं गृहीत्वा कलशश्छोटनीयः तिलकं पूजनं च मुद्गरमुद्रादर्शनं, ॐ ही वी सर्वोपद्रवं रक्ष २ स्वाहा, चक्षुरक्षा कलशस्य सप्तधान्यकप्रक्षेपः, हिरण्यकलशचतुष्टयस्नानं, सौषधिमलिनानं गं । वा । चं। कुं। कर्पूरकुसुमजलकलशस्नानं पञ्चरत्नासद्धार्थकसमेतग्रन्थिबन्धः, वामधृतदक्षिणकरेण चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफल ऋद्धिवृडियुतारोपणं कलशपञ्चाङ्गस्पर्शः धपदानं कङ्कणबन्धः स्त्रीभिः प्रोसणं सुरभ्यादिमुद्रादर्शनं सूरिमन्त्रेण वारत्रयमाधिवासनं, ॐ स्थावरे तिष्ठ २ स्वाहा, वस्त्रेणाच्छादनं जम्बीरादिफलोहलिक्षेपस्तदुपरि सप्तधान्यकस्य आरात्रिकावतारणं चैत्यवन्दनं अधिवासनादेव्याः कायोत्सर्गः चतुर्विशतिस्तवचिन्ता तत्स्तुतिः पाताल मन्त० साऽत्रावतरतु जैनकलशे अधिवासनाN देवीति पाठः, शां १ अं२ समस्तवै ०३ तदनु शान्तिबलिं क्षिप्त्वा शक्रस्तवेन चैत्यवन्दनं, शां० प्रतिष्ठादेवताकायोत्सर्गः । Wil॥४८॥ Jain Education Interational For Private & Personal use only Page #101 -------------------------------------------------------------------------- ________________ चतुर्विंश. यदधिष्ठिताः प्रतिष्ठा० स्तुतिदानं, अक्षताञ्जलिभतलोकसमतेन मङ्गलगाथापाठः कार्य:-नमोऽर्हसिद्धा. जह सिद्धाण पइट्ठा, समत्तलोयस्स मज्झयारंमि । आचंदसूरियं तह हाइ इमा सुप्पइट्ठत्ति ॥ १॥ जह सग्गरस पइट्ठा समत्थलोयस्स० ॥२॥ जह मेरुस्स पइट्ठा दीवसमुदा०॥ ३ ॥ जह लवणस्स पइठ्ठा समत्थउदही ॥४॥ जह जंबुस्स पइट्टा जंबुद्दीवाण मज्झ ॥ ५ ॥ पुष्पाञ्जलिक्षेपः, धर्मदेशना ॥ कलशप्रतिष्ठाविधिः ॥ श्लोक २६५ ॥ इच्चेसा गिहत्थसाहुसत्थाणुट्ठाणविहिपदरिसणपरा सिरिसीलभद्दसूरिधणेसरसृरिसिस्ससिरिचंदसरिसमुद्धरिया सुहबोहसामायारी सम्मत्ता ॥ इति बहुविधप्रतिष्ठाकल्पान् संवीक्ष्य समुद्धृतोऽयं श्रीश्रीचन्द्रसूरिणा ॥ समुच्चय. ग्रन्थाग्रम् १३८६॥ कमलवने पाताले क्षीरोदे संस्थिता यदि स्वर्गे । भगवति ! कुरु सांनिध्यं बिम्बे श्रीश्रमणसङ्घ च ॥ १ ॥ ॥ इति श्रीसुबोधा सामाचारी समाप्ता ॥ ( १३०० मावशुदि १० गुरौ श्रीचन्द्रगच्छे मण्डनीय शुद्धांक ( ? ) सूरिभिलिखापिता इति ताडपत्रपुस्तके ) Jain Education Interational For Private & Personal use only Page #102 -------------------------------------------------------------------------- ________________ श्रीचन्द्रीया| शान्तिनाथा सामाचारी Pा प्रयतः श्रुतदेवता बनत्य स्वाध्यायसंयमता नित्यं, भूयान्नः सुखमा कमलाक्षी है ॥४९ ॥ शान्थिनाथ, श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चितांत्रये ॥ १॥ शान्तिदेवता, उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वादुनिमित्तादि । सम्पादितहितसम्पन्नामग्रहणं जयतु शान्तः ॥ २ ॥ प्रवचनदेवता, यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः। अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वन्द।।३॥अथ द्वादशाङ्गी-द्वादशाङ्गी शिवं दद्यात्,सकलक्लेशनाशिनी । मंगलाली मंगल्यार्थी, मुमुक्षुभ्यः क्षिपत्यथ ॥ ४॥ ज्ञानादिगुणयुतानां नित्यं स्वाध्यायसंयमरतानां । विदधातु भुवनदेवी शिवं सदा, सर्वसाधूनां ॥ ५॥ क्षेत्रदेवता, यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥६॥ समस्तवेया०सर्वे यक्षाम्बिकाद्या ये, वैयावृत्यकराः सुराः । क्षुद्रोपद्रवसंघातं, ते द्रुतं द्रावयंतु नः॥७॥ अछुप्ता-चतुर्भुजा ताम्रवर्णा कमलाक्षी वरानना । भद्रं करोतु सङ्घस्याच्छुप्ता तुरगवाहना ॥ ८॥ या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थं, भूयाच्छासनदेवता ॥९॥ 000000000- ---- |॥४९॥ इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्वारे-ग्रन्थाङ्कः ६२. Join Education International For Private Personal use only wow.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ Jain Education Interational For Private & Personal use only Page #104 -------------------------------------------------------------------------- ________________ NATRANEE इति श्रीमच्छ्रीचन्द्राचार्य-संकलिता श्रीसुबोधासमाचारी समाप्ता. इति श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 62. R TAIdeats TASHARE NOOXREMEENayaRacavasaME Jain Education Interational For Private & Personal use only