________________
श्रीचन्द्रीया सामाचारी ॥ ३५॥
अचित्तसं यतपारिखवना २१
कायब्वो, तदकरणे एकं कड्डेइ, पन्नरसमुहुत्तिएसु छसु नक्खत्तेसु अभिइंमि य न काययो, सयभिसया भरणाओ अद्दा अस्सेस साइ जेहा य । एए छ नक्खत्ता पन्नरसमुहुत्तसंजोगा ॥१॥ खंधियगचउक्क छगणभूइकुमारीसुत्ततंतुणतिगेहिं रक्खाकरणं, तत्थ अपयाहिणावत्तेणं वामभूयहेतुणं दाहिणखंधरसोवरिं च कजं, पडिस्सयाउ नीणंतेहि पुवं पाया नीणेयव्वा पच्छा सीसं. थंडिलेऽवि जत्तो गामो तत्तो सीसं कायव्वं, दंडयधरो वाणायरिओ सरावसंपुडे केसराइं गिण्हइ, दुवे कप्पतेप्पत्थं असंसटुं पाणयं नेति, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमज्जइ, सारवेइ य, जेण गया तेणेव पहेण न नियत्तियव्वं, तहा परिठ्ठवणथंडिलं पमज्जिय केसरेहिं तत्थ अब्बोच्छिन्नधाराए विवरीओ क्रौं काययो वायणायरिएण, एयरस अईओ अमुगो आयरिओ अमुगो अईओ उव. ज्झाओ संजईए अईया अमुगा पवित्तिणी तिविहं तिविहेणं वोसिरियमेयंति वारतिगं भणइ, परिद्ववियरस नियत्तंतेहिं पयाहिणा न कायव्वा, स्वस्थानादेव निवर्तितव्यं, चिरंतणकाले अपरोप्परमसंबद्धा हत्थचउरंगुब्लप्पमाणा समच्छेया दब्भकुसा गीयत्थो अव्वोच्छिन्नधाराए तत्थ विकिरिइत्ति आसीत्, परिट्ठविए कप्पमुत्तारित्ता महापारिट्ठावणियवोसिरणत्थं काउस्सग्गं करेंति नमोक्कारं चिंतित्ता मुहेण भगति तिविहं तिविहेण बोसिरियति भणंति, उप्प
॥३५॥
Jain Education
For Private & Personal use only
|www.jainelibrary.org