SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विधिः १२ तिन्नि वारा, तओ ठवित्ता गुरुस्स दाहिणभुयासन्नो सनिसेज्जाए निसीयइ, तओ पत्ताए लग्गवेलाए तस्स चंदणच- आचारपदसामाचारी |च्चियदाहिणकन्नस्स गुरू गुरुपरंपरागए मंतपए कहइ तिन्नि वारा, तओ वडंतियाओ तिन्नि अक्खमडीओ गंधसहियाओ देइ करयलपुडे, सीसो ताओ उवउत्तो गिण्हइ, नामं च तस्स कीरइ, तओ गुरू निसिज्जाओ उद्वेइ, सीसो। तत्थ निसीयइ, अहासन्निहियसाहुसहिओ गुरू तस्स बंदणं देइ, तुल्लगुणखावणत्थं दुगंपि कीरइ जीयंति काउं, वंदित्ता गुरू भणइ-वक्खाणं करेहि, जहासत्तीए परिसाणुरूवं वा नंदिमाइयं सो वक्खाणेइ, कए वक्खाणे साहवो वंदणं दिति, ताहे सो निसेज्जाओ उद्वेइ, पुणो गुरू तत्थ निसीयइ, तस्स गुरू उववहणं करेइ, जहा-धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवहुर्भिदश्चायं, महाभाग ! जिनागमः॥१॥ इदं चारोपितं यत्ते, पदं सत्सम्पदा पदम् ।। अत्युत्तममिदं लोके, महासत्त्वनिषेवितम् ॥२॥ धन्येभ्यो दीयते तात!, धन्या एवास्य पारगाः । गत्वाऽस्य पारं ते धन्याः, पारं गच्छन्ति संसृतेः॥३॥ भीतं संसारकान्तारात्, समर्थस्य विमाचने । साधुवृन्दमिदं सर्व, भवतः शरणागतम् ॥ संप्राप्य गुणसन्दोहं, निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां धन्याः कुर्वन्ति देहिनाम् ॥ ५॥ तदेते भावरोगास्त्विं पच भावभिषग्वरः । अतस्त्वयाऽमी सज्जीवाः, माचनीयाः प्रयत्नतः॥ ६॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः। Jain Education in IFAL For Private & Personal use only
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy