SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ तपातिक - श्रीचन्द्रीया श्चतुःषष्टिस्तपोदिनानि स्युः तदुधमने च सुवर्णमयी कुठारिका कार्या४, तथा भाद्रपदे शुक्लपक्षे सप्तम्यादितः ७८| सामाचारी N९१.११२१२।१३। त्रयोदशीतिथ्यन्तैः सप्तभिरेकासनकैस्तीर्थकरमातृपूजायुक्तं तीर्थकरमातृतपः स्यात्५, तथा ।। भाद्रपद एव कृष्णपक्षप्रतिपदादितः षोडशभिरेकासननिर्विकृतिकायामोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्वितं . समवसरणतपः, तत्र चतुषु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः, तथाऽमावास्यायां वीरजिनमोक्षकल्याणकश्रितायां पटलिखितनन्दीश्वरजिननिलयपूजान्वितमपवासादीनामन्यतमं नन्दीश्वरतपः, तच्च सप्तवर्षावधिः७, तथा चैत्रपौर्णमास्यां पुण्डरीकपूजायुतमुपवासाद्यन्यतरत् पुण्डरीकतपः द्वादशपूर्णिमावधिः८, तथा जिनबिम्बपुरतः स्थापितकलशः प्रतिदिन । क्षिप्यमाणतन्दुलमुष्टया यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनकादितपोऽक्षतनिधिः९, तथैका प्रतिपत् हे द्वितीय एवं यावत्पञ्चदश पञ्चदश्यः कृतोपवासा यत्र तपसि भवन्ति तत्सर्वसौख्यसम्पत्तिरिति१०, रोहिणीतपो रोहिणीनक्षदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्, तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति११, तथाऽम्बातपः पञ्चसु पञ्चमीष्वेकासनकादि विधेयं नेमिनाथाम्बिकापूजा चेति१२. श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवता पूजा चेति१३ शुक्लपक्षेऽष्टावुपवासा एकान्तरिता आयामाम्लपारणेन यत्र क्रियन्ते स सर्वाङ्ग - - - ॥९ ॥ Jain Education in For Private & Personal use only O ww.jainelibrary.org
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy