________________
॥४८॥
श्रीचन्द्रीया तत्र भूमिशुद्धिः गन्धोदकपुष्पादिसत्कारः आदित एव कलशाधः पञ्चरत्नकांसुरूपप्रलो• कुम्भकारमृत्तिकासहित सामाचारी
न्यसनीयं, पवित्रस्थानाज्जलानयनं प्रतिमास्नात्रं शान्तिबालिः मोदकाः सवौषधिवर्त्तनं स्त्रीभिः ४ स्नात्रकाराभिमन्त्रणं सकलीकरणं शचिविद्यारोपणं चैत्यवन्दनं शान्तिनाथादिकायोत्सर्गः श्र० शा. शां.क्षे. समस्त. कलशे कुसुमाञ्जलिक्षेपः, तदनन्तरमाचार्येण मध्याङ्कलीद्वयोवीकरणेन तर्जनीमुद्रा रौद्रदृष्टया देया, तदनु वामकरे जलं गृहीत्वा कलशश्छोटनीयः तिलकं पूजनं च मुद्गरमुद्रादर्शनं, ॐ ही वी सर्वोपद्रवं रक्ष २ स्वाहा, चक्षुरक्षा कलशस्य सप्तधान्यकप्रक्षेपः, हिरण्यकलशचतुष्टयस्नानं, सौषधिमलिनानं गं । वा । चं। कुं। कर्पूरकुसुमजलकलशस्नानं पञ्चरत्नासद्धार्थकसमेतग्रन्थिबन्धः, वामधृतदक्षिणकरेण चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफल ऋद्धिवृडियुतारोपणं कलशपञ्चाङ्गस्पर्शः धपदानं कङ्कणबन्धः स्त्रीभिः प्रोसणं सुरभ्यादिमुद्रादर्शनं सूरिमन्त्रेण वारत्रयमाधिवासनं, ॐ स्थावरे तिष्ठ २ स्वाहा, वस्त्रेणाच्छादनं जम्बीरादिफलोहलिक्षेपस्तदुपरि सप्तधान्यकस्य आरात्रिकावतारणं चैत्यवन्दनं
अधिवासनादेव्याः कायोत्सर्गः चतुर्विशतिस्तवचिन्ता तत्स्तुतिः पाताल मन्त० साऽत्रावतरतु जैनकलशे अधिवासनाN देवीति पाठः, शां १ अं२ समस्तवै ०३ तदनु शान्तिबलिं क्षिप्त्वा शक्रस्तवेन चैत्यवन्दनं, शां० प्रतिष्ठादेवताकायोत्सर्गः ।
Wil॥४८॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org